मत्स्यपुराण१

मत्स्यपुराण2
 
अष्टादशसु महापुराणेषु चत्वारि पुराणानि प्राचीनतमानि सन्ति । तानि मत्स्य (MatsyaPurana)-ब्रह्माण्ड-वायु-विष्णुपुराणानि । महाप्रलयावसरे भगवान् श्री विष्णुः मत्स्यावतारं ('मत्स्यावतारिणं देवं मत्स्याकारं प्रकल्पयेत्')धृत्वा मनुम् उद्दिश्य दत्तं बोधनम् एव इदं पुराणम् । अस्मिन् हरिशिवयोः उभयोः अपि स्तुतिः विद्यते इत्येतत् वैशिष्ट्यम् । अस्मिन् पुराणे १४,००० श्लोकाः २९१ अध्यायेषु विद्यन्ते ।