स्थेयसम्पूर्णता नाम एतादृशी स्थितिः यां प्राप्य विकिपीडिया वैषम्यं विहाय सम्यक् रूपं प्राप्नोति। अर्थात् तत्र प्रत्येकः आवश्यकः विषयः वर्णितः भवति, तथा च प्रत्येकस्मिन् विषये सर्वे एव प्रमुखाः लेखाः वर्तन्ते - नोचेत् तद् विषये परिचयात्मकं लेखं विहाय न कोऽ

  • लेखाः

    स्थेयसम्पूर्णता नाम एतादृशी स्थितिः यां प्राप्य विकिपीडिया वैषम्यं विहाय सम्यक् रूपं प्राप्नोति। अर्थात् तत्र प्रत्येकः आवश्यकः विषयः वर्णितः भवति, तथा च प्रत्येकस्मिन् विषये सर्वे एव प्रमुखाः लेखाः वर्तन्ते - नोचेत् तद् विषये परिचयात्मकं लेखं विहाय न कोऽपि लेखः भवति इति। एषः तु आदर्शः एव। व्यवहारे न खलु एतत् सदैव सम्भवति। कश्चित् प्रयोक्ता एकस्मिन् सर्वथा नूतने विषये द्वित्रान् लेखान् रचयति (तद्यथाक्वाण्टम-सङ्गणना विषये), तदा च कार्यावकाशे गच्छति। अनेन तद्विषये विकिपीडियायां वैषम्यं जायते। पाठकेभ्यः एषा अपूर्णता न रोचते खलु। एकोऽपि लेखो वाक्वाण्टम-सङ्गणना विषये न स्यात्, अथवा सर्वे एव प्रमुखाः लेखाः स्युः इति आदर्शः।
    तत्र साहाय्यार्थं एतत् पृष्ठं विद्यते।