मिथालि राज् (जन्म ३ दिसेम्बर् १९८२) भारतस्य एका प्रसिद्धा कश्चन क्रिकेट् क्रीडाल्वी अस्ति । सा महिला क्रिकेट् दलस्य नायकी अस्ति । तस्या: नेतृत्वे भारतेन विश्ववैजन्ती स्वायत्तीकृता । तया अनेका:पुरस्काराः प्राप्ताः ,कश्चित्- अर्जुनपुरस्कारः,पद्मश्रीपुरस्कार: च स्त:। तस्या: जन्मभूमि: जोध्पुर नगर: अस्ति। तस्याः माता, श्रिमती लीला राज् अस्ति। तस्या: पिता दोराय् राज् अस्ति। स: भारतीय वायु-सेनाया: अधिकारिणि आसीत्। तस्या: मातृभाषा तमिल्। सा हैदराबाद तेलंगाना नगरे वसति । मिथालि राज् भारतस्य लोकप्रियः क्रीडालुः वर्तते। तदा “सचिनतेण्डुलकरः” इति प्रीत्या सः सर्वैः निर्दिष्टः भवति स्म ।अन्तरम् सा राष्ट्रिय क्रिकेट् क्रीडाया: प्रतिपन्न: अस्ति । प्रथमश्रेण्याः क्रिकेट-क्रीडायां मिथिला भारतीय रेलवेस्-दलस्य प्रतिनिधित्वं करोति । १९९९ तमे वर्षे मिथिला अन्ताराष्ट्रिय-क्रिकेट्-क्रीडायाः (एकदिवसीयक्रीडा) क्रीड अभवत्। २००४ तमे वर्षे सा भारतीय महिला क्रिकेट्-दलस्य नायकी अभवत्। तस्याम् प्रथम-एकदिवसीयक्रीडाया: सा षोडष-वर्ष बालिका आसीत्। तत्पूर्वम् सा भरतनाट्य -नर्तकी आसीत्। एकदिवसीयक्रीडासु ५००० अन्कानि प्राप्य, इदम् कृत्वा सा द्वितीय महिला क्रीडाल्वी अभवत्। १९९९ तमे वर्षे 'आइडिया' आयरलैंड-देशस्य विरुद्धम् एकदिवसीयया अन्ताराष्ट्रियस्पर्धया विराजा स्वस्य अन्ताराष्ट्रियवृत्तेः आरम्भः कृतः,एत्स्मिन क्रीडायाम सा ११४ रन्स प्राप्य भारतस्य लोकप्रियः क्रीडाल्वी वर्तते। २००६ तमे वर्षे - पाकिस्तान-देशे श्रीलंका देशस्य विरुद्धम १०८ रन्स प्राप्यति । २०११ तमे वर्षे - भारत-देशे वेस्ट इंडीज़ देशस्य विरुद्धम १०९ रन्स प्राप्यति । २०१३ तमे वर्षे - भारत-देशे पाकिस्तान देशस्य विरुद्धम १०३ रन्स प्राप्यति । २०१४ तमे वर्षे - भारत-देशे श्रीलंका देशस्य विरुद्धम १०४ रन्स प्राप्यति । सा अतिव वीर्यवती शक्तिशालिनी दृढमती महिला अस्ति।