विज्ञानम्
राष्टरीय-पाठ्यचयाायााः रूपरेखा (2005) बोधयित यत् छात्राणां विद्यालयजीवनं -बाह्यजीवनयोः मध्ये सम्बन्धाः
प्रकल्पनीयः इति । सः सिद्धान्तः पुस्तकीय-ज्ञानस्य तस्याः परम्परायाः विपरीतम् अस्ति यत् यस्य प्रभावद्वारा
अस्माकं व्यवस्था एतावत्पर्यन्तं विद्यालयः गृहयोः मध्ये महताः ऄन्तरस्य संरक्षणं करोति । नूतन- पाठ्यचर्या -
अाधारितः पाठ्यक्रमः पाठ्यपुस्तकं च ऄस्य पारम्परिक विचारस्य उपरि अवधानं यच्छति । एषः तु पारम्परिक-
रटना-प्रकारं परित्यज्य प्रत्येकम् अपि विषयस्य दृढ भित्ती निर्माा्णस्य प्रयत्नाः अस्ति । अाशा अस्ति यत् ऄयं
प्रयत्नाः बालकन्द्रितशिक्षणं प्रति ऄस्मान् नेष्यित इति।