🙏 सुस्वागतम्  🙏
 
संस्कृत भाषाया: संजालिय विकास हेतु वयम् भारतीय जनान् एकिभूय संस्कृतम् विश्वव्यापी भाषा रचयाम:, अतः भवताम् योगदानं आवश्यकम् अस्ति।

देववाणी
याति स्वयंप्रख्यार्पित् गुणैः

अन्वेषणम् आरभत ?
अत्र वयं देवसभा नामकं सामाजिकजालस्थलं निर्मितवन्तः, यस्य माध्यमेन भवान् ब्लोग्गिंग्, चर्चा, वादविवादः, प्रश्नोत्तरं, समूहचर्चा, चलचित्रं, चित्रसाझेदारी इत्यादीनि कर्तुं शक्नोति।


संस्कृत भाषा एतादृशी भाषा अस्ति या चतुर्वेर्दै:एकादश उपनिषदै: एवम् लक्ष ग्रन्थै: पवित्रां भवति।अस्याम् भाषायाम् अष्टोत्तर शतवर्णा: भवन्ति ये सूर्यस्य किरणै: च हिन्दू देवता शंकरस्य ढक्का द्वारा उत्पन्ना: अभवन् तत्कालीन समये एताम् भाषाम् मातृभाषा अमन्यत् परम् अद्यत्वे भारत एषा भाषा जीविता अस्ति।अतः अस्या: देवभाष्या:समुचित विकास एवं पुनरुद्धार हेतु एकम् संगठनं संचालितं येन संजालस्य माध्यमेन देववाणी संस्कृतम् जन भाषा भवेत्। यतोहि एषा भाषा एतादृशी भाषा अस्ति येन नासा सहित विश्वस्य अनेक संस्थानै: सिद्ध: कृत: यत् एषा एक ब्रह्माण्डस्य सर्वोतमा भाषा अस्ति । अतः एतस्य: सुमधुरं च सुंदरम् वैज्ञानिक भाषाया: विकास हेतु स्व अमूल्य समयः आवश्यकः। 🙏
विश्वस्य उपलब्धासु भाषासु संस्कृतभाषा प्राचीनतमा भाषास्ति। भाषेयं अनेकाषां भाषाणां जननी मता। प्रचीनयो: ज्ञानविज्ञानयो: निधि: अस्यां सुरक्षितः। संस्कृतस्य महत्वविषये केनापि कथितम्-'भारतस्य प्रतिष्ठेद्वे संस्कृतं संस्कृतस्तथा'; इयं भाषा अतीव वैज्ञानिकी। केचन कथयन्ति यत् संस्कृतमेव संग्णकस्य कृते सर्वोत्तमा भाषा।अस्या: वाङ्मयं वेदै:, पुराणै:, नीतिशास्त्रै: चिकित्साशास्त्रादिभीश्च समृद्धमस्ति।कालिदासादीनां विश्वकवीनां काव्यसौन्दर्यम् अनुपमम्। कौटिल्यरचितम् अर्थशास्त्रं जगति प्रसिद्धमस्ति। गणितशास्त्रे शून्यस्य प्रतिपादनं सर्वप्रथमम् आर्यभट: अकरोत्। चिकित्साशास्त्रे चरकसुश्रुतयो: योगदानं विश्वप्रसिद्धम्। संस्कृते यानि अन्यानि शास्त्राणि विद्यन्ते तेषु वास्तुशास्त्रं, रसायनशास्त्रं, खगोलविज्ञानं, ज्योतिषशास्त्रं, विमांशास्त्रम् इत्यादीनि उल्लेखनियानि। 
संस्कृते विद्द्ममानाः सूक्तयःअभ्युदयाय प्रेष्यन्ति,यथा - सत्मेव जयते,वसुधैव कुटुम्बकम्, इत्यादयः।सर्वभूतेषु आत्मवतं व्यवहारंकर्तुं संस्कृत भाषा सम्यक् शिक्षयति।महापुरूषाणां मतिः,उत्मजनानां धृतिः जीवनपद्धतिः च वर्णितः सन्ति।अतः अस्माभिः संस्कृतम् अवश्यमेव पठनीयम्।तेन मनुष्यस्य समाजस्य च परिष्कारः भवेत।

यतोहि एतम् अलंकारम् लुप्तस्थ उपरान्त वयम् कांतिहीना: भविष्याम:।अतः भवताम् संस्कृत: समाजिक, चलचित्र, पुस्तकम्, संस्कृतवार्ताः ,संस्कृत देवनागरी अक्षर परिवर्तन यादृशी सर्वा: महत्वपूर्ण सुविधा: उपलब्धा: सन्ति। भवताम्  कृते संस्कृत सुविधा: उपलब्धा: सन्ति। भवताम् कृते संस्कृत वातावरण उपलब्ध: कारयितुम्  प्रतिबद्ध: स्म:। यदि  भवान  संस्कृत  भाषा  जनाति यदि भवत: पार्श्वे करियत: उपकरणम् उपलब्धम्  अस्ति तर्हि अवश्यमेक: प्रेषयन्तु भवताम् योगदानं देशहितम् अविस्मरणीयं भविष्यति ।

Welcome to Devwani
Devwani is a first web-portal of world which is written in Sanskrit language and Devanagari Lipi developed in year 2012 for Development of Sanskrit language on the web and Computer world. Please help us to promotion and development of Sanskrit language in the world.
Sanskrit is a language containing many scientific book like four veda,18 puranas,and many upanishad and samhita which is written about thousand and lakes year before Islam and Isaiah religion calendars. According to hindu calendar these books was written before Mahabharata war  and four vedas and many sastras was written before the Ramayana.
In now days many organisation including nasa and other research organisation also proved that the hinduism is a oldest religion and Sanskrit Vedas and many hiduism book are the first book of the world many vedas Slokas pandulipi was written in stone of indian forest and other places in brahmi lipi So this proved that Hindustani peoples also know reading and writing about 7000 years.
So you can help to reintroduce this language in world and  here you can use many sanskrit software,sanskrit converter sanskrit os and many of sanskrit books can be read and download by this website.You can read sanskrit daily news,blogging and chating features also available in our portal you can share any of content of this scientific language in our portal.
You can Contact us at 9200910111 for any queries and help.
Thanks