भट्टिकाव्यम् में चार काण्ड हैं।

  • प्रकीर्ण-काण्डः
  • अधिकार काण्ड:
  • प्रसन्न काण्ड:
  • तिङन्त काण्ड:

                                              भट्टिकाव्यं प्रकीर्ण-काण्डः

सर्ग १

भका१.१-१ अभून् नृपो विबुध-सखः परं-तपः श्रुताऽन्वितो दश-रथ इत्युदाहृतः,
भका१.१-२ गुणैर् वरं भुवन-हितच्-छलेन यं सना-तनः पितरमुपागमत् स्वयम्.
भका१.२-१ सोऽध्यैष्ट वेदांस्, त्रि-दशानयष्ट, पितॄनपारीत्, सममंस्त बन्धून्,
भका१.२-२ व्यजेष्ट षड्-वर्गमरंस्त नीतौ, स-मूल-घातं न्यवधीदरींश् च.
भका१.३-१ वसूनि तोयं घन-वद् व्यकारीत्, सहाऽऽसनं गोत्र-भिदाऽध्यवात्सीत्,
भका१.३-२ न त्र्यम्बकादन्यमुपास्थिताऽसौ, यशांसि सर्वेषु-भृतां निरास्तत्.
भका१.४-१ पुण्यो महा-ब्रह्म-समूह-जुष्टः संतर्पणो नाक-सदां वरेण्यः
भका१.४-२ जज्वाल लोक-स्थितये स राजा यथाऽध्वरे वह्निरभिप्रणीतः.
भका१.५-१ स पुण्य-कीर्तिः शत-मन्यु-कल्पो महेन्द्र-लोक-प्रतिमां समृद्ध्या
भका१.५-२ अध्यास्त सर्वर्तु-सुखामयोध्या- मध्यासितां ब्रह्मभिरिद्ध-बोधैः.
भका१.६-१ निर्माण-दक्षस्य समीहितेषु सीमेव पद्माऽऽसन-कौशलस्य
भका१.६-२ ऊर्ध्व-स्फुरद्-रत्न-गभस्तिभिर् या स्थिताऽवहस्येव पुरं मघोनः.
भका१.७-१ सद्-रत्न-मुक्ता-फल-वज्र-भाञ्जि विचित्र-धातूनि स-काननानि
भका१.७-२ स्त्रीभिर् युतान्यप्सरसामिवौघैर् मेरोः शिरांसीव गृहाणि यस्याम्.
भका१.८-१ अन्तर्-निविष्टोज्ज्वल-रत्न-भासो गवाक्ष-जालैरभिनिष्पतन्त्यः
भका१.८-२ हिमाऽद्रि-टङ्कादिव भान्ति यस्यां गङ्गाऽम्बु-पात-प्रतिमा गृहेभ्यः
भका१.९-१ धर्म्यासु कामाऽर्थ-यशस्-करीषु मतासु लोकेऽधिगतासु काले
भका१.९-२ विद्यासु विद्वानिव सोऽभिरेमे पत्नीषु राजा तिसृषूत्तमासु.
भका१.१०-१ पुत्रीयता तेन वराऽङ्गनाभि- रानायि विद्वान् क्रतुषु क्रियावान्
भका१.१०-२ विपक्त्रिम-ज्ञान-गतिर् मनस्वी मान्यो मुनिः स्वां पुरमृष्य शृङ्गः
भका१.११-१ ऐहिष्ट तं कारयितुं कृताऽऽत्मा क्रतुं नृपः पुत्र-फलं मुनीन्द्रम्,
भका१.११-२ ज्ञानाऽऽशयस् तस्य ततो व्यतानीत् स कर्मठः कर्म सुताऽनुबन्धम्.
भका१.१२-१ रक्षांसि वेदीं परितो निरास्थ- दङ्गान्ययाक्षीद्भितः प्रधानम्,
भका१.१२-२ शेषाण्यहौषीत् सुत-संपदे च, वरं वरेण्यो नृपतेरमार्गीत्.
भका१.१३-१ निष्टां गते दक्त्रिम-सभय-तोषे विहित्रिमे कर्मणि राज-पत्न्यः
भका१.१३-२ प्राशुर् हुतोच्छिष्टमुदार-वंश्यास् तिस्रः प्रसोतुं चतुरः सु-पुत्रान्.
भका१.१४-१ कौसल्ययाऽसावि सुखेन रामः प्राक्, केकयी-तो भरतस् ततोऽभूत्,
भका१.१४-२ प्रासोष्ट शत्रु-घ्नमुदार-चेष्ट- मेका सुमित्रा सह लक्ष्मणेन.
भका१.१५-१ आर्चीद् द्वि-जातीन् परमाऽर्थ-विन्दा- नुदेजयान् भूत-गणान् न्यषेधीत्,
भका१.१५-२ विद्वानुपानेष्ट च तान् स्व-काले यतिर् वशिष्टो यमिनां वरिष्ठः.
भका१.१६-१ वेदोऽङ्गवांस्तौरखिलोऽध्यगायि शस्त्राण्युपायंसत जित्वराणि,
भका१.१६-२ ते भिन्न-वृत्तीन्यपि मानसानि समं जनानां गुणिनोऽध्यवात्सुः,
भका१.१७-१ ततो-भ्यगाद् गाधि-सुतः क्षितीन्द्रं रक्षोभिरभ्याहत-कर्म-वृत्तिः
भका१.१७-२ रामं वरीतुं परिरक्षणा-र्थं, राजाऽऽजिहत् तं मधुपर्क-पाणिः.
भका१.१८-१ ऐषीः पुनर्-जन्म-जयाय यत् त्वं, रूपाऽऽदि-बोधान् न्यवृतच् च यत् ते,
भका१.१८-२ तत्त्वान्यबुद्धाः प्रतिनूनि येन, ध्यानं नृपस् तच्छिवमित्यवादीत्.
भका१.१९-१ आख्यन् मुनिस् तस्य शिवं समाधेर्, विघ्नन्ति रक्षांसि वने क्रतूंश्च,
भका१.१९-२ तानि द्विषद्-वीर्य-निराकरिष्णुस् तृणेढु रामः सह लक्ष्मणेन.
भका१.२०-१ स शुश्रुवांस्तद्-वचनं मुमोह राजाऽसहिष्णुः सुत-विप्रयोगम्,
भका१.२०-२ अहंयुनाऽथ क्षिति-पः शुभंयु- रूचे वचस् तापस-कुञ्जरेण.
भका१.२१-१ मया त्वमाप्थाः शरणं भयेषु, वयं त्वयाऽप्याप्स्महि धर्म-वृद्ध्यै,
भका१.२१-२ क्षत्रं द्विज-त्वं च परस्पराऽर्थं, शङ्कां कृथा मा, प्रहिणु-स्व-सूनुम्.
भका१.२२-१ घानिष्यते तेन महान् विपक्षः, स्थायिष्यते येन रणे पुरस्तात्,
भका१.२२-२ मा मां महाऽऽत्मन् परिभूर्-योग्ये न मद्-विधो न्यस्यति भारमग्र्यम्.
भका१.२३-१ क्रुध्यन् कुलं धक्ष्यति विप्र-वह्निर्, यास्यन् सुतस् तप्स्यति मां स-मन्युम्,
भका१.२३-२ इत्थं नृपः पूर्वमवालुलोचे, ततोऽनुजज्ञे गमनं सुतस्य.
भका१.२४-१ आशीर्भिरभ्यर्च्य मुनिः क्षितीन्द्रं प्रीतः प्रतस्थे पुनराश्रमाय,
भका१.२४-२ तं पृष्ठ-तः प्रष्ठमियाय नम्रो हिंस्रेषु-दीप्ताऽऽप्त-धनुः कुमारः.
भका१.२५-१ प्रयास्यतः पुण्य-वनाय जिष्णो- रामस्य रोचिष्णु-मुखस्य घृष्णुः
भका१.२५-२ त्रै-मातुरः कृत्स्न-जिताऽस्त्र-शस्त्रः सध्र्यङ् रतः श्रेयसि लक्ष्मणोऽभूत्.
भका१.२६-१ इषु-मति रघु-सिंहे दन्दशूकाञ् जिघांसौ धनुररिभिर-सह्यं मुष्टि-पीडं दधाने
भका१.२६-२ व्रजति, पुर-तरुण्यो बद्ध-चित्राऽङ्गुलित्रे कथमपि गुरु-शोकान् मा रुदन् माङ्गलिक्यः
भका१.२७-१ अथ जगदुरनीचै-राशिषस् तस्य विप्रास्, तुमुल-कल-निनादं तूर्यमाजघ्नुरन्ये,
भका१.२७-२ अभिमत-फल-शंसी चारु पुस्फोर बाहुस्, तरुषु चुकुवुरुच्चैः पक्षिणश् चाऽनुकूलाः.

सर्ग 2

भका२.१-१ वनस्पतीनां सरसां नदीनां तेजस्विनां कान्तिभृतां दिशां च
भका२.१-२ निर्याय तस्याः स पुरः समन्ता च्छ्रियं दधानां शरदं ददर्श.
भका२.२-१ तरङ्ग-सङ्गाच् चपलैः पलाशैर् ज्वाला-श्रियं साऽतिशयां दधन्ति
भका२.२-२ स-धूम-दीप्ताऽग्नि-रुचीनि रेजुस् ताम्रोत्पलान्याकुल-षट्-पदानि.
भका२.३-१ बिम्बाऽऽगतैस् तीर-वनैः समृद्धिं निजां विलोक्याऽपहृतां पयोभिः
भका२.३-२ कूलानि साऽऽमर्षतयेव तेनुः सरोज-लक्ष्मीं स्थल-पद्म-हासैः.
भका२.४-१ निशा-तुषारैर् नयनाऽम्बु-कल्पैः पत्रा-ऽन्त-पर्यागलदच्छ-बिन्दुः
भका२.४-२ उपारुरोदेव नदत्-पतङ्गः कुमुद्वतीं तीर-तरुर् दिनाऽऽदौ.
भका२.५-१ वनानि तोयानि च नेत्र-कल्पैः पुष्पैः सरोजैश् च निलीन-भृङ्गैः
भका२.५-२ परस्परां विस्मयवन्ति लक्ष्मी- मालोकयाञ्चक्रुरिवाऽऽदरेण.
भका२.६-१ प्रभात-वाताहऽऽति-कम्पिताऽऽकृतिः कुमुद्वती-रेणु-पिशङ्ग-विग्रहम्
भका२.६-२ निरास भृङ्गं कुपितेव पद्मिनी, न मानिनी संसहते ऽन्य-सङ्गमम्.
भका२.७-१ दत्ताऽवधानं मधु-लेहि-गीतौ प्रशान्त-चेष्टं हरिणं जिघांसुः
भका२.७-२ आकर्णयन्नुत्सुक-हंस-नादान् लक्ष्ये समाधिं न दधे मृगावित्.
भका२.८-१ गिरेर् नितम्बे मरुता विभिन्नं तोयाऽवशेषेण हिमाऽऽभमभ्रम्
भका२.८-२ सरिन्-मुखाऽभ्युच्चयमादधानं शैलाऽधिपस्याऽनुचकार लक्ष्मीम्.
भका२.९-१ गर्जन् हरिः साऽम्भसि शैल-कुञ्जे प्रतिध्वनीनात्म-कृतान् निशम्य
भका२.९-२ क्रमं बबन्ध क्रमितुं स-कोपः प्रतर्कयन्नन्य-मृगेन्द्र-नादान्.
भका२.१०-१ अदृक्षता ऽम्भांसि नवोत्पलानि, रुतानि चा ऽश्रोषत षट्-पदानाम्,
भका२.१०-२ आघ्रायि वान् गन्ध-वहः सु-गन्धस् तेनाऽरविन्द-व्यतिषङ्ग-वांश् च.
भका२.११-१ लताऽनुपातं कुसुमान्यगृह्णात् स, नद्यवस्कन्दमुपास्पृशच् च,
भका२.११-२ कुतूहलाच्, चारु-शिलोपवेशं काकुत्स्थ ईषत् स्मयमान आस्त.
भका२.१२-१ तिग्मांशु-रश्मिच्-छुरितान्य-दूरात् प्राञ्चि प्रभाते सलिलान्यपश्यत्
भका२.१२-२ गभस्ति-धाराभिरिव द्रुतानि तेजांसि भानोर् भुवि संभृतानि.
भका२.१३-१ दिग्-व्यापिनीर् लोचन-लोभनीया मृजाऽन्वयाः स्नेहमिव स्रवन्तीः
भका२.१३-२ ऋज्वाऽऽयताः शस्य-विशेष-पङ्क्तीस् तुतोष पश्यन् वितृणाऽन्तरालाः.
भका२.१४-१ वियोग-दुःखाऽनुभवाऽनभिज्ञैः काले नृपांऽशं विहितं ददद्भिः
भका२.१४-२ आहार्य-शोभा-रहितैरमायै- रैक्षिष्ट पुम्भिः प्रचितान् स गोष्ठान्
भका२.१५-१ स्त्री-भूषणं चेष्टितम-प्रगल्भं चारूण्य-वक्राण्यपि वीक्षितानि
भका२.१५-२ ऋजूंश्च विश्वास-कृतः स्वभावान् गोपाऽङ्गनानां मुमुदे विलोक्य.
भका२.१६-१ विवृत्त-पार्श्वं रुचिराऽङ्गहारं समुद्वहच्-चारु-नितम्ब-रम्यम्
भका२.१६-२ आमन्द्र-मन्थ-ध्वनि-दत्त-तालं गोपाऽङ्गना-नृत्यमनन्दयत् तम्.
भका२.१७-१ विचित्रमुच्चैः प्लवमानमारात् कुतूहलं त्रस्नु ततान तस्य
भका२.१७-२ मेघाऽत्ययोपात्त-वनोपशोभं कदम्बकं वातमजं मृगाणाम्.
भका२.१८-१ सिताऽरविन्द-प्रचयेषु च लीनाः संसक्त-पेणेषु च सैकतेषु
भका२.१८-२ कुन्दाऽवदाताः कलहंस-मालाः प्रतीयीरे श्रोत्र-सुखैर् निनादैः.
भका२.१९-१ न तज् जलं, यन् न सु-चारु-पङ्कजं, न पङ्कजं तद्, यद-लीन-षट्-पदम्,
भका२.१९-२ न षट्-पदोऽसौ, न जुगुञ्ज यः कलं॑ न गुञ्जितं तन्, न जहार यन् मनः.
भका२.२०-१ तं यायजूकाः सह भिक्षु-मुख्यैस् तपः-कृशाः शान्त्युदकुम्भ-हस्ताः,
भका२.२०-२ यायावराः पुष्प-फलेन चा ऽन्ये प्राणर्चुरर्च्या जगदर्चनीयम्.
भका२.२१-१ विद्यामथैनं विजयां जयां च रक्षो-गणं क्षिप्नुम-विक्षताऽऽत्मा
भका२.२१-२ अध्यापिपद् गाधि-सुतो यथावन् निघातयिष्यन् युधि यातुधानान्.
भका२.२२-१ आयोधने स्थायुकमस्त्रजात- ममोघमभ्यर्ण-महाऽऽहवाय
भका२.२२-२ ददौ वधाय क्षणदाŌचराणां तस्मै मुनिः श्रेयसि जागरूकः
भका२.२३-१ तं विप्र-दर्शं कृत-घात-यत्ना यान्तं वने रात्रिŌचरी डुढौके,
भका२.२३-२ जिघांसु-वेदं धृत-भासुराऽस्त्रम् तां ताडकाऽऽख्यां निजघान रामः.
भका२.२४-१ अथा ऽऽलुलोके हुत-धूम-केतु- शिखाऽञ्जन-स्निग्ध-समृद्ध-शाखम्
भका२.२४-२ तपोŌवनं प्राध्ययनाऽभिभूत- समुच्चरच्-चारु-पतक्त्रि-शिञ्जम्.
भका२.२५-१ क्षुद्रान् न जक्षुर् हरिणान् मृगेन्द्रा, विशश्वसे पक्षि-गणैः समन्तात्,
भका२.२५-२ नन्नम्यमानाः फल-दित्सयेव चकाशिरे तत्र लता विलोलाः.
भका२.२६-१ अपूपुजन् विष्टर-पाद्य-माल्यै- रातिथ्य-निष्णा वन-वासि-मुख्याः,
भका२.२६-२ प्रत्यग्रहीष्टां मधुपर्क-मिश्रं तावासनाऽऽदि क्षिति-पालŌपुत्रौ.
भका२.२७-१ दैत्याऽभिभूतस्य युवामवोढं मग्नस्य दोर्भिर् भुवनस्य भारम्,
भका२.२७-२ हवींषि संप्रत्यपि रक्षतं, तौ तपोŌधनैरित्थमभाषिषाताम्.
भका२.२८-१ तान् प्रत्यवादीदथ राघ्वोऽपि--, यथेप्सितं प्रस्तुत कर्म धर्म्यम्,
भका२.२८-२ तपो-मरुद्धिर् भवतां शराऽग्निः संधुक्ष्यतां नोऽरि-समिन्धनेषु.
भका२.२९-१ प्रतुष्टुवुः कर्म ततः प्रक्wxलॄॠप्तैस् ते यज्ञियैर् द्रव्य-गणैर् यथावत्,
भका२.२९-२ दक्षिण्य-दिष्टं कृतमार्त्विजीनैस् तद् यातुधानैश् चिचिते प्रसर्पत्.
भका२.३०-१ आपिङ्ग-रूक्षोर्ध्व-शिरस्य-बालैः शिराल-जङ्घैर् गिरि-कूट-दघ्नैः
भका२.३०-२ ततः क्षपाऽटैः पृथु-पिङ्गलाऽक्षैः खं प्रावृषेण्यैरिव चाऽऽनशेऽब्दैः.
भका२.३१-१ अधिŌज्य-चापः स्थिर-बाहु-मुष्टि- रुदञ्चिताऽक्षोऽञ्चित-दक्षिणोरुः
भका२.३१-२ तान् लक्ष्मणः सन्नत-वाम-जङ्घो जघान शुद्धेषुर-मन्द-कर्षी.
भका२.३२-१ गाधेय-दिष्टं विŌरसं रसन्तं रामो ऽपि मायाŌचणमस्त्रŌचुञ्चुः
भका२.३२-२ स्थास्नुं रणे स्मेर-मुखो जगाद मारीचमुच्चैर् वचनं महाऽर्थम्.
भका२.३३-१ आत्मंŌभरिस् त्वंपिशितैर् नराणां फलेŌग्रहीन् हंसि वनस्Ōपतीनाम्,
भका२.३३-२ शौवस्तिकŌत्वं विभवा न येषां व्रजन्ति, तेषां दयसे न कस्मात्.
भका२.३४-१ अद्मो द्विजान्, देवयजीन् निहन्मः, कुर्मः पुरं प्रेत-नराऽधिवासम्,
भका२.३४-२ धर्मो ह्ययं दाशरथे ! निजो नो, नैवाऽध्यकारिष्महि वेद-वृत्ते.
भका२.३५-१ धर्मोऽस्ति सत्यं तव राक्षसाऽय- मन्यो व्यतिस्ते तु ममाऽपि धर्मः,
भका२.३५-२ ब्रह्म-द्विषस् ते प्रणिहन्मि येन, राजन्य-वृत्तिर् धृत-कार्मुकेषुः.
भका२.३६-१ इत्थं-प्रवादं युधि संप्रहारं प्रचक्रतू राम-निशा-विहारौ,
भका२.३६-२ तृणाय मत्वा रघु-नन्दनो ऽथ बाणेन रक्षः प्रधनान् निरास्थत्.
भका२.३७-१ जग्मुः प्रसादं द्विज-मानसानि, द्यौर् वर्षुका पुष्प-चयं बभूव,
भका२.३७-२ निर्-व्याजमिज्या ववृते।
वचश् च भूयो बभाषे मुनिना कुमारःŌ
भका२.३८-१ महीय्यमाना भवता ऽतिमात्रं सुराऽध्वरे घस्मर-जित्वरेण
भका२.३८-२ दिवोऽपि वज्राऽऽयुध-भूषणाया ह्रिणीयते वीर-वती न भूमिः.
भका२.३९-१ बलिर् बबन्धे, जलधिर् ममन्थे, जह्रेऽमृतं, दैत्य-कुलं विजिग्यो,
भका२.३९-२ कल्पाऽन्त-दुःस्था वसुधा तथोहे येनैष भारोऽति-गुरुर् न तस्य.
भका२.४०-१ इति ब्रुवाणो मधुरं हितं च तमाञ्जिहन् मैथिल-यज्ञ-भूमिम्
भका२.४०-२ रामं मुनिः प्रीत-मना मखाऽन्ते यशांसि राज्ञां निजिघृक्षयिष्यन्.
भका२.४१-१ एतौ स्म मित्रा-वरुणौ किमेतौ, किमश्विनौ सोम-रसं पिपासू,
भका२.४१-२ जनं समस्तं जनकाऽऽश्रम-स्थं रूपेण तावौजिहतां नृ-सिंहौ.
भका२.४२-१ अजिग्रहत् तं जनको धनुस् तद् "येनाऽर्दिदद् दैत्य-पुरं पिनाकी",
भका२.४२-२ जिज्ञासमानो बलमस्य बाह्वोर्।
हसन्नभाङ्क्ष्वीद् रघु-नन्दनस् तत्.
भका२.४३-१ ततो नदी-ष्णान् पथिकान् गिरि-ज्ञा- नाह्वायकान् भूमि-पतेरयोध्याम्
भका२.४३-२ दित्सुः सुतां योध-हरैस् तुरङ्गैर् व्यसर्जयन् मैथिल-मर्त्य-मुख्यः.
भका२.४४-१ क्षिप्रं ततो ऽध्वन्य-तुरङ्ग-यायी यविष्ठ-वद् वृद्ध-तमो ऽपि राजा
भका२.४४-२ आख्यायकेभ्यः श्रुत-सूनु-वृत्ति- र-ग्लान-यानो मिथिलामगच्छत्.
भका२.४५-१ वृन्दिष्ठमार्चीद् वसुधा-धिपानां तं प्रेष्ठमेतं गुरु-वद् गरिष्ठम्
भका२.४५-२ सदृङ्-महान्तं सुकृताऽधिवासं बंहिष्ठ-कीर्तिं यशसा वरिष्ठम्.
भका२.४६-१ त्रि-वर्ग-पारीणमसौ भवन्त- मध्यासयन्नासनमेकमिन्द्रः
भका२.४६-२ विवेक-दृश्व-त्वमगात् सुराणां, तं मैथिलो वाक्यमिदं बभाषे.
भका२.४७-१ हिरण्मयी साल-लतेव जङ्गमा च्युता दिवः स्थास्नुरिवाऽचिर-प्रभा
भका२.४७-२ शशाङ्कं-कान्तेरधिदेवताऽऽकृतिः सुता ददे तस्य सुताय मैथिली.
भका२.४८-१ लब्धा ततो विश्वजनीन-वृत्तिस्- तामात्मनीनामुदवोढ रामः
भका२.४८-२ सद्-रत्न-मुक्ता-फल-भर्म-शोभां संबंहयन्तीम् रघु-वर्ग्य-लक्ष्मीम्.
भका२.४९-१ सु-प्रातमासादित-संमदं तद् वन्दारुभिः संस्तुतमभ्ययोध्यम्
भका२.४९-२ अश्वीय-राजन्यक-हास्तिकाऽऽढ्य- मगात् स-राजं बलमध्वनीनम्.
भका२.५०-१ विशङ्कटो वक्षसि बाण-पाणिः संपन्न-ताल-द्वयसः पुरस्तात्
भका२.५०-२ भीष्मो धनुष्मानुपजान्वरत्नि- रैति स्म रामः पथि जामदग्न्यः.
भका२.५१-१ उच्चैरसौ राघवमाह्वतेदं धनुः स-बाणं कुरु, साऽतियासीः.
भका२.५१-२ पराक्रम-ज्ञः प्रिय-सन्ततिस् तं नम्रः क्षितीन्द्रो ऽनुनिनीषुरूचे.
भका२.५२-१ अनेक-शो निर्जित-राजकस् त्वं, पित् नतार्प्सीर् नृप-रक्त-तोयैः,
भका२.५२-२ संक्षिप्य संरम्भम-सदू-विपक्षं, का ऽऽस्था ऽर्भके ऽस्मिंस्तव राम ! रामे.
भका२.५३-१ अजीगणद् दशरथं न वाक्यं यदा स दर्पेण, तदा कुमारः
भका२.५३-२ धनुर् व्यकार्क्षीद् गुरु-बाण-गर्भं, लोकानलावीद् विजितांश्च तस्य.
भका२.५४-१ जिते नृपाऽरौ, सुमनीभवन्ति शब्दायमानान्य-शनैर्-शङ्कम्
भका२.५४-२ वृद्धस्य राज्ञो ऽनुमते बलानि जगाहिरे ऽनेक-मुखानि मार्गान्.
भका२.५५-१ अथ पुरु-जव-योगान् नेदयद् दूर-संस्थं दवयदति-रयेण प्राप्तमुर्वी-विभागम्
भका२.५५-२ क्लम-रहितमचेतन् नीरजीकारित-क्ष्मां, बलमुपहित-शोभां तूर्णमायादयोध्याम्.



सर्ग ३

भका३.१-१ वधेन संख्ये पिशिताऽशनानां क्षत्राऽन्तकस्या ऽभिभवेन चैव
भका३.१-२ आढ्यंभविष्णुर् यशसा कुमारः प्रियंभविष्णुर् न स यस्य नाऽऽसीत्.
भका३.२-१ ततः सुचेतीकृत-पौर-भृत्यो "राज्ये ऽभिषेक्ष्ये सुतमित्य-नीचैः
भका३.२-२ आघोषयन् भूमि-पतिः समस्तं भूयोऽपि लोकं सुमनीचकार.
भका३.३-१ आदिक्षदादीप्त-कृशानु-कल्पं सिंहासनं तस्य स-पाद-पीठम्
भका३.३-२ सन्तप्त-चामीकर-वल्गु-वज्रं विभाग-विन्यस्त-महार्घ-रत्नम्.
भका३.४-१ प्रास्थापयत् पूग-कृतान् स्व-पोषं पृष्टान् प्रयत्नाद् दृढ-गात्र-बन्धान्
भका३.४-२ स-भर्म-कुम्भान् पुरुषान् समन्तात् पत्काषिणस् तीर्थ-जलाऽर्थमाशु.
भका३.५-१ उक्षान् प्रचक्रुर् नगरस्य मार्गान्, ध्वजान् बबन्धुर्, मुमुचुः ख-धूपान्,
भका३.५-२ दिशश्च पुष्पैश्चकरुर् विचित्रै- रर्थेषु राज्ञा निपुणा नियुक्ताः
भका३.६-१ मातामहाऽऽवासमुपेयिवांसं मोहाद-पृष्ट्वा भरतं तदानीम्
भका३.६-२ तत् केकयी सोढुम-शक्नुवाना ववार रामस्य वन-प्रयाणम्.
भका३.७-१ कर्णे-जपैराहित-राज्य-लोभा स्त्रैणेन नीता विकृतिं लघिम्ना
भका३.७-२ राम-प्रवासे व्यमृशन् न दोषं जनाऽपवादं स-नरेन्द्र-मृत्युम्
भका३.८-१ वसूनि देशांश्च निवर्तयिष्यन् रामं नृपः संगिरमाण एव
भका३.८-२ तया ऽवजज्ञे, भरताऽभिशेको विषाद-शङ्कुश्च मतौ निचख्ने.
भका३.९-१ ततः प्रविव्राजयिषुः कुमार- मादिक्षदस्या ऽभिगमं वनाय
भका३.९-२ सौमित्रि-सीताऽनुचरस्य राजा सुमन्त्र-नेत्रेण रथेन शोचन्.
भका३.१०-१ केचिन् निनिन्दुर् नृपम-प्रशान्तं, विचुक्रुशुः केचन साऽस्रमुच्चैः,
भका३.१०-२ ऊचुस् तथा ऽन्ये भरतस्य मायां, धिक् केकयीमित्यपरो जगाद.
भका३.११-१ "गतो वनं श्वो भवितेति रामः," शोकेन देहे जनता ऽतिमात्रम्,
भका३.११-२ धीरास् तु तत्र च्युत-मन्यवो ऽन्ये दधुः कुमाराऽनुगमे मनांसि.
भका३.१२-१ प्रस्थास्यमानावुपसेदुषस् तौ शोशुच्यमानानिदमूचतुस् तान्,
भका३.१२-२ "किं शोचतेहा ऽभ्युदये बता ऽस्मान् नियोग-लाभेन पितुः कृताऽर्थान्,
भका३.१३-१ असृष्ट यो, यश्च भयेष्वरक्षीद्, यः सर्वदा ऽस्मानपुषत् स्व-पोषम्,
भका३.१३-२ महोपकारस्य किमस्ति तस्य तुच्छेन यानेन वनस्य मोक्षः,
भका३.१४-१ विद्युत्-प्रणाशं स वरं प्रनष्टो, यद्वोर्ध्व-शोषं तृण-वद् विशुष्कः,
भका३.१४-२ अर्थे दुरापे किमुत प्रवासे न शासने ऽवास्थित यो गुरूणाम्.
भका३.१५-१ पौरा ! निवर्तध्वमिति न्यगादीत्, "तातस्य शोकाऽपनुदा भवेत,
भका३.१५-२ मा दर्शताऽन्यं भरतं च मत्तो," निवर्तयेत्याह रथं स्म सूतम्
भका३.१६-१ ज्ञात्वेङ्गितैर् गत्वरतां जनाना- मेकां शयित्वा रजनीं स-पौरः
भका३.१६-२ रक्षन् वने-वास-कृताद् भयात् तान् प्रातश् छलेना ऽपजगाम रामः
भका३.१७-१ अस्राक्षुरस्रं करुणं रुवन्तो, मुहुर्मुहुर् न्यश्वसिषुः कपोष्णम्,
भका३.१७-२ हा राम ! हा कष्टमिति ब्रुन्वतः पराङ्-मुखैस् ते न्यवृतन् मनोभिः
भका३.१८-१ सूतो ऽपि गङ्गा-सलिलैः पवित्वा सहाऽऽश्वमात्मानमनल्प-मन्युः
भका३.१८-२ स-सीतयो राघवयोरधीयन् श्वसन् कदुष्णं पुरमाविवेश.
भका३.१९-१ प्रतीय सा पूर् ददृशे जनेन द्यौर् भानु-शीतांशु-विनाकृतेव
भका३.१९-२ राजन्य-नक्षत्र-समन्विता ऽपि शोकाऽन्धकार-क्षत-सर्व-चेष्टा.
भका३.२०-१ विलोक्य रामेण विना सुमन्त्र- मच्योष्ट सत्वान् नृ-पतिश् च्युताऽऽशः
भका३.२०-२ मधूनि नैषीद् व्यलिपन् न गन्धैर्, मनो-रमे न व्यवसिष्ट वस्त्रे.
भका३.२१-१ आसिष्ट नैकत्र शुचा, व्यरंसीत् कृताऽकृतेभ्यः क्षिति-पाल-भाग्-भ्यः,
भका३.२१-२ स चन्दनोशीर-मृणाल-दिग्धः शोका-ग्निना ऽगाद् द्यु-निवास-भूयम्.
भका३.२२-१ विचुक्रुशुर् भूमि-पतेर् महिष्यः, केशांल् लुलुञ्चुः, स्व-वपूंषि जघ्नुः,
भका३.२२-२ विभूषणान्युन्मुमुचुः, क्षमाया पेतुर्, बभञ्जुर् वलयानि चैव.
भका३.२३-१ ताः सान्त्वयन्ती भरत-प्रतीक्षा तं बन्धु-ता न्यक्षिपदाशु तैले,
भका३.२३-२ दूतांश्च राजाऽऽत्मजमानिनीषून् प्रास्थापयन् मन्त्रि-मतेन यूनः.
भका३.२४-१ "सुप्तो नभस्तः पतितं निरीक्षां- चक्रे विवस्वन्तमधः स्फुरन्तम्,"
भका३.२४-२ आख्यद् वसन् मातृ-कुले सखिभ्यः पश्यन् प्रमादं भरतो ऽपि राज्ञः.
भका३.२५-१ अशिश्रवन्नात्ययिकं तमेत्य दूता यदा ऽर्थं प्रयियासयन्तः,
भका३.२५-२ आंहिष्ट जाताऽञ्जिहिषस् तदा ऽसा- वुत्कण्ठमानो भरतो गुरूणाम्.
भका३.२६-१ बन्धूनशाङ्किष्ट समाकुलुत्वा- दासेदुषः स्नेह-वशादपायम्,
भका३.२६-२ गोमायु-सारङ्ग-गणाश् च सम्यङ् ना ऽयासिषुर्, भीममरासिषुश्च.
भका३.२७-१ स प्रोषिवानेत्य पुरं प्रवेक्ष्यन् शुश्राव घोषं न जनौघ-जन्यम्,
भका३.२७-२ आकर्णयामास न वेद-नादान्, न चोपलेभे वणिजां पणाऽयान्.
भका३.२८-१ चक्रन्दुरुच्चैर् नृ-पतिं समेत्य तं मातरो ऽभ्यर्णमुपागताऽस्राः,
भका३.२८-२ पुरोहिताऽमात्य-मुखाश् च योधा विवृद्ध-मन्यु-प्रतिपूर्ण-मन्या.
भका३.२९-१ दिदृक्षमाणः परितः स-सीतं रामं यदा नैक्षत लक्ष्मणं च,
भका३.२९-२ रोरुद्यमानः स तदाऽभ्यपृच्छद्, यथावदाख्यन्नथ वृत्तमस्मै.
भका३.३०-१ आबद्ध-भीम-भ्रुकुटी-विभङ्गः शेश्वीयमानाऽरुण-रौद्र-नेत्रः
भका३.३०-२ उच्चैरुपालब्ध स केकयीं च, शोके मुहुश् चाविरतं न्यमाङ्क्षीत्.
भका३.३१-१ नृपाऽऽत्मजौ चिक्लिशतुः स-सीतौ, ममार राजा, वि-धवा भवत्यः,
भका३.३१-२ शोच्या वयं, भूर-नृपा, लघुत्वं केकय्युपज्ञं बत बह्वनर्थम्.
भका३.३२-१ नैतन् मतं मत्कमिति ब्रुवाणः सहस्र-शो ऽसौ शपथानशप्यत्
भका३.३२-२ उद्वाश्यमानः पितरं स-रामं लुठ्यन् स-शोको भुवि रोरुदा-वान्.
भका३.३३-१ तं सुस्थयन्तः सचिवा नरेन्द्रं दिधक्षयन्तः समुदूहुरारात्
भका३.३३-२ अन्त्याऽऽहुतिं हावयितुं स-विप्राश् चिचीषयन्तोऽध्वर-पात्र-जातम्.
भका३.३४-१ उदक्षिपन् पट्ट-दुकूल-केतू- नवादयन् वेणु-मृदङ्ग-कांस्यम्,
भका३.३४-२ कम्बूंश् च तारानधमन् समन्तात्, तथाऽऽनयन् कुङ्कुम-चन्दनानि.
भका३.३५-१ श्रोत्राऽक्षि-नासा-वदनं स-रुक्मं कृत्वाऽजिने प्राक्-शिरसं निधाय
भका३.३५-२ सञ्चित्य पात्राणि यथा-विधान- मृत्विग् जुहाव ज्वलितं चिताऽग्निम्
भका३.३६-१ कृतेषु पिण्डोदक-सञ्चयेषु, हित्वाऽभिषेकं प्रकृतं प्रजाभिः
भका३.३६-२ प्रत्यानिनीषुर् विनयेन रामं प्रायादरण्यं भरतः स-पौरः.
भका३.३७-१ शीघ्रायमाणैः ककुभोऽश्नुवानैर् जनैर-पन्थानमुपेत्य सृप्तैः
भका३.३७-२ शोकाद-भूषैरपि भूश् चकासा- ञ्चकार नागेन्द्र-रथाऽश्व-मिश्रैः.
भका३.३८-१ उच्चिक्यिरे पुष्प-फलं वनानि, सस्नुः पित् न् पिप्रियुरापगासु,
भका३.३८-२ आरेटुरित्वा पुलिनान्यशङ्कं, छायां समाश्रित्य विशश्रमुश्च.
भका३.३९-१ संप्राप्य तीरं तमसाऽऽपगाया गङ्गाऽम्बु-सम्पर्क-विशुद्धि-भाजः
भका३.३९-२ विगाहितुं यामुनमब्मु पुण्यं ययुर् निरुद्ध-श्रमवृत्तयस् ते.
भका३.४०-१ ईयुर् भरद्वाज-मुनेर् निकेतं, यस्मिन् विशश्राम समेत्य रामः
भका३.४०-२ च्युताऽशनायः फलवद्-विभूत्या व्य्स्यन्नुदन्यां शिशिरैः पयोभिः.
भका३.४१-१ वाचं-यमान् स्थण्डिल-शायिनश् च युयुक्षमाणाननिशं मुमुक्षून्
भका३.४१-२ अध्यापयन्तं विनयात् प्रणेमुः पद्गा भरद्वाज-मुनिः स-शिष्यं.
भका३.४२-१ आतिथ्यमेभ्यः परिनिर्विवप्सोः कल्प-द्रुमा योग-बलेन फेलुः,
भका३.४२-२ धाम-प्रथिम्नो म्रदिमाऽन्वितानि वासांसि च द्राघिम-वन्त्युदूहुः
भका३.४३-१ आज्ञां प्रतीषुर्, विनयादुपास्थुर्, जगुः सरागं, ननृतुः स-हावम्,
भका३.४३-२ स-विभ्रमं नेमुरुदारमुचुस् तिलोत्तमाऽऽद्या वनिताश्च तस्मिन्.
भका३.४४-१ वस्त्राऽन्न-पानं शयनं च नाना कृत्वाऽवकाशे रुचि-संप्रक्wxलॄॠप्तम्
भका३.४४-२ तान् प्रीति-मानाह मुनिस् ततः स्म "निवध्वमाध्वं, पिबताऽत्त शेध्वम्.
भका३.४५-१ ते भुक्तवन्तः सु-सुखं वसित्वा वासांस्युषित्वा रजनीं प्रभाते
भका३.४५-२ द्रुतं समध्वा रथ-वाजि-नागैर् मन्दाकिनीं रम्य-वनां समीयुः.
भका३.४६-१ वैखानसेभ्यः श्रुत-राम-वार्तास् ततो विशिञ्जान-पतक्त्रि-सङ्घम्
भका३.४६-२ अभ्रं-लिहाऽग्रं रवि-मार्ग-भङ्गम् आनंहिरे ऽद्रिं प्रति चित्र-कूटम्.
भका३.४७-१ दृष्ट्वोर्णुवानान् ककुभो बलौघान् वितत्य शार्ङ्गं कवचं पिनह्य
भका३.४७-२ तस्थौ सिसंग्रामयिषुः शितेषुः सौमित्रिरक्षि-भ्रुवमुज्जिहानः
भका३.४८-१ शुक्लोत्तरासङ्ग-भृतो वि-शस्त्रान् पादैः शनैरापततः प्र-मन्यून्
भका३.४८-२ औहिष्ट तान् वीत-विरुद्ध-बुद्धीन् विवन्दिषून् दाशरथिः स्व-वर्ग्यान्
भका३.४९-१ स-मूल-काषं चकषू रुदन्तो रामाऽन्तिकं बृंहित-मन्यु-वेगाः
भका३.४९-२ आवेदयन्तः क्षिति-पालमुच्चैः- कारं मृतं राम-वियोग-शोकात्
भका३.५०-१ चिरं रुदित्वा करुणं स-शब्दं गोत्राऽभिधायं सरितं समेत्य
भका३.५०-२ मध्ये-जलाद् राघव-लक्ष्मणाभ्यां प्रत्तं जलं द्व्यञ्जलमन्तिकेऽपाम्.
भका३.५१-१ "अरण्य-याने सु-करे पिता मा प्रायुङ्क्त, राज्ये बत दुष्-करे त्वाम्,
भका३.५१-२ मा गाः शुचं वीर !, भरं वहा ऽमुम्," आभाषि रामेण वचः कनीयान्.
भका३.५२-१ "कृती श्रुती वृद्ध-मतेषु धीमांस् त्वं पैतृकं चेद् वचनं न कुर्याः,
भका३.५२-२ विच्छिद्यमाने ऽपि कुले परस्य पुंसः कथं स्यादिह पुत्र-काम्या.
भका३.५३-१ अस्माकमुक्तं बहु मन्यसे चेद्, यदीशिषे त्वं न मयि स्थिते च,
भका३.५३-२ जिह्रेष्य-तिष्ठन् यदि तात-वाक्ये, जहीहि शङ्कां, व्रज, शाधि पृथ्वीम्."
भका३.५४-१ "वृद्धौरसां राज्य-धुरां प्रवोढुं कथं कनीयानहमुत्सहेय,
भका३.५४-२ मा मां प्रयुक्थाः कुल-कीर्ति-लोपे," प्राह स्म रामं भरतोऽपि धर्य्मम्.
भका३.५५-१ "ऊर्जस्-वलं हस्ति-तुरङ्गमेतद्, अमूनि रत्नानि च राज-भाञ्जि,
भका३.५५-२ राजन्यकं चैतदहं क्षितीन्द्रस् त्वयि स्थिते स्यामिति शान्तमैतत्."
भका३.५६-१ इति निगदितवन्तं राघवस् तं जगादŌ "व्रज भरत ! गृहीत्वा पादुके त्वं मदीये,
भका३.५६-२ च्युत-निखिल-विशङ्कः पूज्यमानो जनौघैः सकल-भुवन-राज्यं कारया ऽस्मन्-मतेन"

सर्ग ४

भका४.१-१ निवृत्ते भरते धी-मानत्रे रामस् तपो-वनम्
भका४.१-२ प्रपेदे, पूजितस् तस्मिन् दण्डकारण्यमीयिवान्.
भका४.२-१ अटाट्यमानो ऽरण्यानीं स-सीतः सह-लक्ष्मणः
भका४.२-२ बलाद् बुभुक्षुणोत्क्षिप्य जह्रे भीमेन रक्षसा.
भका४.३-१ अवाक्-शिरसमुत्-पादं कृतान्तेना ऽपि दुर्-दमम्
भका४.३-२ भङ्क्त्वा भुजौ विराधाऽऽख्यं तं तौ भुवि निचख्नतुः.
भका४.४-१ आंहिषातां रघु-व्याघ्रौ शरभङ्गाऽऽश्रमं ततः
भका४.४-२ अध्यासितं श्रिया ब्राह्म्या शरण्यं शरणैषिणाम्.
भका४.५-१ पुरो रामस्य जुहवाञ्चकार ज्वलने वपुः
भका४.५-२ शरभङ्गः प्रदिश्याऽऽरात् सुतीक्ष्ण-मुनिः-केतनम्
भका४.६-१ "यूयं समैष्यथेत्यस्मिŌ न्नासिष्महि वयं वने,
भका४.६-२ दृष्टाः स्थ, स्वस्ति वो, यामः स्व-पुण्य-विजितां गतिम्"
भका४.७-१ तस्मिन् कृशानु-साद्-भूते सुतीक्ष्ण-मुनि-सन्निधौ
भका४.७-२ उवास पर्ण-शालायां भ्रमन्ननिशमाऽऽश्रमान्,
भका४.८-१ वनेषु वासतेयेषु निवसन् पर्ण-संस्तरः
भका४.८-२ शय्योत्थायं मृगान् विध्यन्नातिथेयो विचक्रमे
भका४.९-१ ऋग्-यजुषमधीयानान् सामान्यांश्च समर्चयन्
भका४.९-२ बुभुजे देव-सात्-कृत्वा शूल्यमुख्यं च हेम-वान्.
भका४.१०-१ वसानस् तन्त्रक-निभे सर्वाङ्गीणे तरु-त्वचौ
भका४.१०-२ काण्डीरः खाड्गकः शार्ङ्गी रक्षन् विप्रांस्तनुत्र-वान्
भका४.११-१ हित्वाऽऽशितङ्गवीनानि फलैर् येष्वाशितम्भवम्,
भका४.११-२ तेष्वसौ दन्दशूकाऽरिर् वनेश्वानभ्र निर्-भयः.
भका४.१२-१ व्रातीन-व्याल-दीप्राऽस्त्रः सुत्वनः परिपूजयन्
भका४.१२-२ पर्षद्वलान् महा-ब्रह्मैराट नैकटिकाऽऽश्रमान्.
भका४.१३-१ परेद्यव्यद्य पूर्वेद्युरन्येद्युश् चाऽपि चिन्तयन्
भका४.१३-२ वृद्धि-क्षयौ मुनीन्द्राणां प्रियं-भावुक-तामगात्.
भका४.१४-१ आ-तिष्ठद्-गु जपन् सन्ध्या प्रक्रान्तामायतीगवम्
भका४.१४-२ प्रातस्तरां पतत्रिभ्यः प्रबुद्धः प्रणमन् रविम्.
भका४.१५-१ ददृशे पर्ण-शालायां राक्षस्या ऽभीकया ऽथ सः,
भका४.१५-२ भार्योढं तमवज्ञाय तस्थे सौमित्रयेऽसकौ.
भका४.१६-१ दधाना वलि-भं मध्यं कर्ण-जाह-विलोचना
भका४.१६-२ वाक-त्वचेनाऽति-सर्वेण चन्द्र-लेखेव पक्षतौ
भका४.१७-१ सु-पाद् द्वि-रद्-नासोरूर् मृदु-पाणि-तलाऽङ्गुलिः
भका४.१७-२ प्रथिमानं दधानेन जघनेन घनेन सा
भका४.१८-१ उन्-नसं दधती वक्त्रं शुद्ध-दल्-लोल-कुण्डलम्
भका४.१८-२ कुर्वाणा पश्यतः शंयून् स्रग्विणी सु-हसाऽऽनना
भका४.१९-१ प्राप्य चञ्चूर्यमाणा पतीयन्ती रघूत्तमम्
भका४.१९-२ अनुका प्रार्थयाञ्चक्रे प्रिया-कर्तुं प्रियं-वदा.
भका४.२०-१ "सौमित्रे ! मामुपायंस्थाः कम्रामिच्छुर् वशं-वदाम्
भका४.२०-२ त्वद्-भोगीनां सह-चरीम-शङ्कः पुरुषाऽऽयुषम्."
भका४.२१-१ तामुवाच स-"गौष्ठीने वने स्त्री-पुंस-भीषणे
भका४.२१-२ अ-सूर्यं-पश्य-रूपा त्वं किम-भीरुररार्यसे.
भका४.२२-१ मानुषानभिलष्यन्ती रोचिष्णुर् दिव्य-धर्मिणी
भका४.२२-२ त्वमप्सरायमाणेह स्व-तन्त्रा कथमञ्चसि.
भका४.२३-१ उग्रं-पश्याऽऽकुलो ऽरण्ये शालीन-त्व-विवर्जिता
भका४.२३-२ कामुक-प्रार्थना-पट्वी पतिवत्नी कथं न वा.
भका४.२४-१ राघवं पर्ण-शालायामिच्छा ऽनुरहसं पतिम्,
भका४.२४-२ यः स्वामी मम कान्ता-वानौपकर्णिक-लोचनः
भका४.२५-१ वपुश् चान्दनिकं यस्य, कार्णवेष्टकिकं मुखम्,
भका४.२५-२ संग्रामे सर्व-कर्मीणौ पाणी यस्यौपजानुकौ.
भका४.२६-१ बद्धो दुर्-बल-रक्षाऽर्थमसिर् येनोपनीविकः,
भका४.२६-२ यश् चापमाश्मन-प्रख्यं सेषुं धत्तेऽन्य-दुर्-वहम्.
भका४.२७-१ जेता यज्ञ-द्रुहां संख्ये धर्म-सन्तान-सूर् वने
भका४.२७-२ प्राप्य दार-गवानां यः मुनीनाम-भयं सदा"
भका४.२८-१ ततो वावृत्यमाना ऽसौ राम-शालां न्यविक्षत,
भका४.२८-२ "मामुपायंस्त रामे"ति वदन्ती साऽऽदरं वचः
भका४.२९-१ "अ-स्त्रीको ऽसावहं स्त्री-मान्, स पुष्यति-तरां तव
भका४.२९-२ पतिर्"इत्यब्रवीद् रामस्Ō"तमेव व्रज, मा मुचः."
भका४.३०-१ लक्ष्मणं ऽसा वृषस्यन्ती महोक्षं गौरिवा ऽगमत्
भका४.३०-२ मन्मथाऽऽयुध-सम्पात-व्यथ्यमान-मतिः पुनः.
भका४.३१-१ तस्याः सासद्यमानाया लोलूया-वान् रघूत्तमः
भका४.३१-२ असिं कौक्षेयमुद्यम्य चकाराऽप-नसं मुखम्.
भका४.३२-१ "अहं शूर्प-णखा नाम्ना नूनं ना ऽज्ञायिषि त्वया,
भका४.३२-२ दण्डो ऽयं क्षेत्रियो येन मय्यपाती"ति सा ऽब्रवीत्.
भका४.३३-१ पर्यशाप्सीद् दिवि-ष्ठा ऽसौ संदर्श्य भय-दं वपुः
भका४.३३-२ अपिस्फवच् च बन्धूनां निनङ्क्षुर् विक्रमं मुहुः
भका४.३४-१ खर-दूषणयोर् भ्रात्रोः पर्यदेविष्ट सा पुरः,
भका४.३४-२ विजिग्राहयिषू रामं दण्डकारण्य-वासिनोः
भका४.३५-१ "कृते सौभागिनेयस्य भरतस्य विवासितौ
भका४.३५-२ पित्रा दौर्भागिनेयौ यौ, पश्यतं चेष्टितं तयोः.
भका४.३६-१ मम रावण-नाथाया भगिन्या युवयोः पुनः
भका४.३६-२ अयं तापसकाद् ध्वंसः, क्षमध्वं, यदि वः क्षमम्.
भका४.३७-१ अ-संस्कृत्रिम-संव्यानावनुप्त्रिम-फलाशिनौ
भका४.३७-२ अ-भृत्रिम-परीवारौ पर्यभूतां तथापि माम्."
भका४.३८-१ "श्वःश्रेयसमवाप्तासि" भ्रातृभ्यां प्रत्यभाणि साŌ
भका४.३८-२ प्राणिवस् तव मानाऽर्थं, व्रजाऽऽश्वसिहि, मा रुदः.
भका४.३९-१ जक्षिमो ऽनपराधेऽपि नरान् नक्तं-दिवं वयम्,
भका४.३९-२ कुतस्-त्यं भीरु ! यत् तेभ्यो द्रुह्यद्भ्यो ऽपि क्षमामहे."
भका४.४०-१ तौ चतुर्दश-साहस्रबलौ निर्ययतुस् ततः
भका४.४०-२ पारश्वधिक-धानुष्क-शाक्तिक-प्रासिकाऽन्वितौ.
भका४.४१-१ अथ सम्पततो भीमान् विशिखै राम-लक्ष्मणौ
भका४.४१-२ बहु-मूर्ध्नो द्वि-मूर्धांश्च त्रि-मूर्धाश् चा ऽहतां मृधे.
भका४.४२-१ तैर् वृक्ण-रुग्ण-सम्भुग्न-क्षुण्ण-भिन्न-विपन्न-कैः.
भका४.४२-२ निमग्नोद्विग्न-संह्रीणैः पप्रे दीनैश् च मेदिनी.
भका४.४३-१ के-चिद् वेपथुमासेदुरन्ये दवथुमुत्तमम्,
भका४.४३-२ स-रक्तं वमथुं केचिद्, भ्राजथुं न च के-चन.
भका४.४४-१ मृगयुमिव मृगो ऽथ दक्षिणेर्मा, दिशमिव दाह-वतीं मरावुदन्यन्,
भका४.४४-२ रघु-तनयमुपाययौ त्रि-मूर्धो, विशभृदिवोग्र-मुखं पतत्रि-राजम्,
भका४.४५-१ शित-विशिख-निकृत्तकृत्स्न-वक्त्रः क्षिति-भृदिव क्षिति-कम्प-कीर्ण-शृङ्गः
भका४.४५-२ भयमुपनिदधे स राक्षसानाम् अ-खिल-कुल-क्षय-पूर्व-लिङ्ग-तुल्यः.



सर्ग ५

भका५.१-१ निराकरिष्णू वर्तिष्णू वर्धिष्णू परतो रणम्
भका५.१-२ उत्पतिष्णू सहिष्णू च चेरतुः खर-दूषणौ.
भका५.२-१ तौ खड्ग-मुसल-प्रास-चक्र-बाण-गदा-करौ
भका५.२-२ अकार्ष्टामायुध-च्छायं रजः-सन्तमसे रणे.
भका५.३-१ अथ तीक्ष्णाऽऽयसैर् बानैरधि-मर्म रघूत्तमौ
भका५.३-२ व्याधं व्याधम-मूढौ तौ यम-साच्-चक्रतुर् द्विषौ.
भका५.४-१ हत-बन्धुर् जगामा ऽसौ ततः शूर्प-णखा वनात्
भका५.४-२ पारे-समुद्रं लङ्कायां वसन्तं रावणां पतिम्.
भका५.५-१ संप्राप्य राक्षस-सभं चक्रन्द क्रोध-विह्वला,
भका५.५-२ नाम-ग्राममरोदीत् सा भ्रातरौ रावणाऽन्तिके.
भका५.६-१ "दण्डकानध्यवात्तां यौ वीर ! रक्षः-प्रकाण्डकौ,
भका५.६-२ नृभ्यां संख्येऽकृशातां तौ स-भृत्यौ भूमि-वर्ध्नौ.
भका५.७-१ विग्रहस् तव शक्रेण बृहस्पति-पुरोधसा
भका५.७-२ सार्धं कुमार-सेनान्या, शून्यश् चाऽसीति को नयः
भका५.८-१ यद्यहं नाथ ! ना ऽयास्यं वि-नासा हत-बान्धवा,
भका५.८-२ ना ऽज्ञास्यस् त्वमिदं सर्वं प्रमाद्यंश् चार-दुर्-बलः.
भका५.९-१ करिष्यमाणं विज्ञेयं कार्यं, किं नु कृतं परैः,
भका५.९-२ अपकारे कृते ऽप्यज्ञो विजिगीषुर् न वा भवान्.
भका५.१०-१ वृतस् त्वं पात्रे-समितैः खट्वाऽऽरूढः प्रमाद-वान्
भका५.१०-२ पान-शौण्डः श्रियं नेता ना ऽत्यन्तीन-त्वमुन्मनाः
भका५.११-१ अध्वरेष्वग्निचित्वत्सु सोमसुत्वत आश्रमान्
भका५.११-२ अत्तुं महेन्द्रियं भागमेति दुश्च्यवनो ऽधुना,
भका५.१२-१ आमिक्षीयं दधि-क्षीरं पुरोडाश्यं तथौषधम्
भका५.१२-२ हविर् हैयङ्गवीनं च नाऽप्युपघ्नन्ति राक्षसाः
भका५.१३-१ युव-जानिर् धनुश्-पाणिर् भूमि-ष्ठः ख-विचारिणः
भका५.१३-२ रामो यज्ञ-द्रुहो हन्ति काल-कल्प-शिलीमुखः
भका५.१४-१ मांसान्योष्ठाऽवलोप्यानि साधनीयानि देवताः
भका५.१४-२ अश्नन्ति, रामाद् रक्षांसि बिभ्यश्रुवते दिशः
भका५.१५-१ कुरु बुद्धिं कुशाऽग्रियामनुकामीन-तां त्यज,
भका५.१५-२ लक्ष्मीं परम्परीणां त्वं पुत्र-पौत्रीण-तां नय.
भका५.१६-१ सहाय-वन्त उद्युक्ता बहवो निपुणाश् च याम्
भका५.१६-२ श्रियमाशासते, लोलां तां हस्ते-कृत्य मा श्वसीः
भका५.१७-१ लक्ष्मीः पुं-योगमाशंसुः कुलटेव कुतूहलात्
भका५.१७-२ अन्तिके ऽपि स्थिता पत्युश् छलेनाऽन्यं निरीक्षते.
भका५.१८-१ योषिद्-वृन्दारिका तस्य दयिता हंस-गामिनी
भका५.१८-२ दूर्वा-काण्डमिव श्यामा न्यग्रोध-परिमण्डला.
भका५.१९-१ नाऽऽस्यं पश्यति यस् तस्या, निंस्ते दन्त-च्छदं न वा,
भका५.१९-२ संशृणोति न चोक्तानि, मिथ्याऽऽसौ निहितेन्द्रियः.
भका५.२०-१ सारो ऽसाविन्द्रियाऽर्थानां, यस्या ऽसौ तस्य नन्दथुः,
भका५.२०-२ तल्पे कान्ताऽन्तरैः सार्धं मन्ये ऽहं धिङ् निमज्जथुम्.
भका५.२१-१ न तं पश्यामि, यस्या ऽसौ भवेन् नोदेजया मतेः
भका५.२१-२ त्रैलोक्येनाऽपि विन्दस् त्वं तां क्रीत्वा सुकृती भव.
भका५.२२-१ नैवेन्द्राणी, न रुद्राणी, न मानवी न रोहिणी,
भका५.२२-२ वरुणानी न, ना ऽग्नायी तस्याः सीमन्तिनी समा."
भका५.२३-१ प्रत्यूचे राक्षसेन्द्रस् ताम्Ō "आश्वसिहि, बिभेषि किम्,
भका५.२३-२ त्यज नक्तञ्चरि ! क्षोभं, वाचाटे ! रावणो ह्यहम्.
भका५.२४-१ मामुपास्त दिदृक्षा-वान् याष्टीक-व्याहतो हरिः
भका५.२४-२ आज्ञा-लाभोन्मुखो दूरात् काक्षेणा ऽनादरेक्षितः
भका५.२५-१ विरुग्णो-दग्र-घाराऽग्नः कुलिशो मम वक्षसि
भका५.२५-२ अ-भिन्नं शत-धा ऽऽत्मानं मन्यते बलिनं बली.
भका५.२६-१ कृत्वा लङ्काद्रुमाऽऽलानमहमैरावतं गजम्
भका५.२६-२ बन्धने ऽनुपयोगि-त्वान् नतं तृण-वदत्यजम्.
भका५.२७-१ आहोपुरुषिकां पश्य मम, सद्-रत्न-कान्ति-भिः
भका५.२७-२ ध्वस्ताऽन्धकारे ऽपि पुरे पूर्णेन्दोः सन्निधिः सदा.
भका५.२८-१ हृत-रत्नश् च्युतोद्योगो रक्षोभ्यः कर-दो दिवि
भका५.२८-२ पूतक्रतायीमभ्येति स-त्रपः किं न गोत्र-भित्.
भका५.२९-१ अ-तुल्य-महसा सार्धं रामेण मम विग्रहः
भका५.२९-२ त्रपा-करस्, तथाप्येष यतिष्ये तद्-विनिग्रहे."
भका५.३०-१ उत्पत्य खं दश-ग्रीवो मनो-यायी शिताऽस्त्र-भृत्
भका५.३०-२ समुद्र-सविधाऽऽवासं मारीचं प्रति चक्रमे.
भका५.३१-१ सम्पत्य तत्-सनीडे-सौ तं वृत्तान्तमषिष्रवत्,
भका५.३१-२ त्रस्नुनाऽथ श्रुताऽर्थेन तेनाऽगादि दशाऽऽननः.
भका५.३२-१ "अन्तर्धत्स्व रघु-व्याघ्रात् तस्मात् त्वं राक्षसेश्वर !,
भका५.३२-२ यो रण्ने दुरुपस्थानो हस्त-रोधं दधद् धनुः,
भका५.३३-१ भवन्तं कार्तवीर्यो यो हीन-सन्धिमचीकरत्,
भका५.३३-२ जिगाय तस्य हन्तारं स रामः सार्वलौकिकम्.
भका५.३४-१ यमाऽऽस्य-दृश्वरी तस्य ताडका वेत्ति विक्रमम्.
भका५.३४-२ शूरं-मन्यो रणाच् चाऽहं निरस्तः सिंह-नर्दिना.
भका५.३५-१ न त्वं तेना ऽन्वभाविष्ठा, ना ऽन्वभावि त्वया ऽप्यसौ,
भका५.३५-२ अनुभूतो मया चा ऽसौ, तेन चा ऽन्वभविष्यहम्,
भका५.३६-१ अध्यङ् शस्त्र-भृतां रामो, न्यञ्चस् तं प्राप्य मद्-विधाः,
भका५.३६-२ स कन्या-शुल्कमभनङ् मिथिलायां मखे धनुः
भका५.३७-१ सं-वित्तः सह-युध्वानौ तच्-छक्तिं खर-दूषणौ,
भका५.३७-२ यज्वानश् च स-सुत्वानो, यानगोपीन् मखेषु सः.
भका५.३८-१ सुख-जातः सुरा-पीतो नृ-जग्धो माल्य-धारयः
भका५.३८-२ अधि-लङ्कं स्त्रियो दीव्य, मा ऽऽरब्धा बलि-विग्रहम्."
भका५.३९-१ तंभीतं-कारमाक्रुश्य रावणः प्रत्यभाषतŌ
भका५.३९-२ "यात-यामं विजितवान् स रामं यदि, किं ततः
भका५.४०-१ अघानि ताडका तेन लज्जा-भय-विभूषणा,
भका५.४०-२ स्त्री-जने यदि तच् छ्लाघ्यं, धिग् लोकं क्षुद्र-मानसम्.
भका५.४१-१ यद् गेहे-नर्दिनमसौ शरैर् भीरुमभाययत्
भका५.४१-२ कु-ब्रह्म-यज्ञ-के रामो भवन्तं, पौरुषं न तत्.
भका५.४२-१ चिर-कालोषितं जीर्णं कीट-निष्कुषितं धनुः
भका५.४२-२ किं चित्रं यदि रामेण भग्नं क्षत्रिय-काऽन्तिके.
भका५.४३-१ वन-तापस-के वीरौ विपक्षे गलिताऽऽदरौ
भका५.४३-२ किं चित्रं यदि साऽवज्ञौ मम्रतुः खर-दूषणौ.
भका५.४४-१ त्वं च भीरुः सु-दुर्बुद्धे ! नित्यं शरण-काम्यसि,
भका५.४४-२ गुणांश् चाऽपह्नुषेऽस्माकं, स्तौषि शत्रूंश् च नः सदा.
भका५.४५-१ शीर्षच्-छेद्यमतोऽहं त्वा करोमि क्षिति-वर्धनम्,
भका५.४५-२ कारयिष्यामि वा कृत्यं विजिघृक्षुर् वनौकसौ.
भका५.४६-१ तमुद्यत-निषाताऽसिं प्रत्युवाच जिजीविषुः
भका५.४६-२ मारीचो ऽनुनयंस् त्रासाद् "अभ्यमित्र्यो भवामि ते.
भका५.४७-१ हरामि राम-सौमित्री मृगो भूत्वा मृग-द्युवौ,
भका५.४७-२ उद्योगमभ्यमित्रीणो यथेष्टं त्वं च सं-तनु."
भका५.४८-१ ततश् चित्रीयमाणो ऽसौ हेम-रत्न-मयो मृगः
भका५.४८-२ यथामुखीनः सीतायाः पुप्लुवे बहु लोभयन्.
भका५.४९-१ तेना ऽदुद्यूषयद् रामं मृगेण मृग-लोचना
भका५.४९-२ मैथिली विपुलोरस्कं प्रावुवूर्षुर् मृगाऽजिनम्.
भका५.५०-१ योग-क्षेम-करं कृत्वा सीताया लक्ष्मणं ततः
भका५.५०-२ मृगस्याऽनुपदी रामो जगाम गज-विक्रमः
भका५.५१-१ स्थायं स्थायं क्वचिद् यान्तं क्रान्त्वा क्रान्त्वा स्थितं क्वचित्
भका५.५१-२ वीक्षमाणो मृगं रामश् चित्र-वृत्तिं विसिष्मिये.
भका५.५२-१ चिरं क्लिशित्वा मर्मा-विद् रामो विलुभित-प्लवम्
भका५.५२-२ शब्दायमानमव्यात्सीत् भय-दं क्षणदा-चरम्.
भका५.५३-१ श्रुत्वा विस्फूर्जथु-प्रख्यं निनादं परिदेविनी
भका५.५३-२ मत्वा कष्ट-श्रितं रामं सौमित्रिं गन्तुमैजिहत्.
भका५.५४-१ "एष प्रावृषि-जाऽम्भो-द- नादी भ्राता विरौति ते,
भका५.५४-२ ज्ञातेयं कुरु सौमित्रे ! भयात् त्रायस्व राघवम्."
भका५.५५-१ "राम-संघुषितं नैतन्, मृगस्यैव विवञ्चिषोः
भका५.५५-२ राम-स्वनित-सङ्काशः स्वान्", इत्यवदत् स ताम्.
भका५.५६-१ "आप्यान-स्कन्ध-कण्ठांऽसं रुषितं सहितुं रणे
भका५.५६-२ प्रोर्णुवन्तं दिशो बाणैः काकुत्स्थं भीरु ! कः क्षमः
भका५.५७-१ देहं बिभ्नक्षुर-स्त्राऽग्नौ मृगः प्राणैर् दिदेविषन्
भका५.५७-२ ज्या-घृष्ट-कठिनाऽङ्गुष्ठं राममायान् मुमूर्षया.
भका५.५८-१ शत्रून् भीषयमाणं तं रामं विस्मापयेत कः,
भका५.५८-२ मा स्म भैषीस्, त्वया ऽद्यैव कृताऽर्थो द्रक्ष्यते पतिः"
भका५.५९-१ "यायास् त्वमिति कामो मे, गन्तुमुत्सहसे न च,
भका५.५९-२ इच्छुः कामयितुं त्वं माम्", इत्यसौ जगदे तया.
भका५.६०-१ मृषोद्यं प्रवदन्तीं तां सत्य-वद्यो रघूत्तमः
भका५.६०-२ निरगात् "शत्रु-हस्तं त्वं यास्यसी"ति शपन् वशी.
भका५.६१-१ गते तस्मिन्, जल-शुचिः शुद्ध-दन् रावणः शिखी
भका५.६१-२ जञ्जपूको ऽक्ष-माला-वान् धारयो मृदलाबुनः
भका५.६२-१ कमण्डलु-कपालेन शिरसा च मृजा-वता
भका५.६२-२ संवस्त्र्य लाक्षिके वस्त्रे मात्राः संभाण्ड्य दण्ड-वान्
भका५.६३-१ अधीयन्नात्म-विद् विद्यां धारयन् मस्करि-व्रतम्
भका५.६३-२ वदन् बह्वङ्गुलि-स्फोटं भ्रू-क्षेपं च विलोकयन्
भका५.६४-१ संदिदर्शयिषुः साम निजुह्नूषुः क्षपाट-ताम्
भका५.६४-२ चंक्रमा-वान् समागत्य सीतामूचेŌ"सुखाभव."
भका५.६५-१ सायं-तनीं तिथि-प्रण्यः पङ्कजानां दिवा-तनीम्
भका५.६५-२ कान्तिं कान्त्या सदा-तन्या ह्रेपयन्ती शुचि-स्मिता.
भका५.६६-१ का त्वमेकाकिनी भीरु ! निरन्वय-जने वने,
भका५.६६-२ क्षुध्यन्तो ऽप्यघसन् व्यालास् त्वाम-पालां कथं न वा.
भका५.६७-१ हृदयं-गम-मूर्तिस् त्वं सुभगं-भावुकं वनम्
भका५.६७-२ कुर्वाणा भीममप्येतद् वदा ऽभ्यैः केन हेतुना.
भका५.६८-१ सुकृतं प्रिय-कारी त्वं कं हरस्युपतिष्ठसे,
भका५.६८-२ पुण्य-कृच् चाटु-कारस् ते किङ्करः सुरतेषु कः.
भका५.६९-१ परि-पर्युदधे रूपमा-द्यु-लोकाच् च दुर्-लभम्.
भका५.६९-२ भावत्कं दृष्टवत्स्वेतदस्मास्वधि सु-जीवितम्.
भका५.७०-१ आपीत-मधुका भृङ्गैः सुदिवेवाऽरविन्दिनी
भका५.७०-२ सत्-परिमल-लक्ष्मीका ना ऽ-पुंस्काऽसीति मे मतिः.
भका५.७१-१ मिथ्यैव श्रीः श्रियं-मन्या, श्रीमन्-मन्यो मृषा हरिः,
भका५.७१-२ साक्षात्-कृत्याऽभिमन्येऽहं त्वां हरन्तीं श्रियं श्रियः
भका५.७२-१ नोदकण्ठिष्यता ऽत्यर्थं, त्वामैक्षिष्यत चेत् स्मरः,
भका५.७२-२ खेलायन्ननिशं नापि सजूः-कृत्य रतिं वसेत्,
भका५.७३-१ वल्गूयन्तीं विलोक्य त्वां स्त्री न मन्तूयतीह का,
भका५.७३-२ कान्तिं नाऽभिमनायेत को वा स्थाणु-समो ऽपि ते.
भका५.७४-१ दुःखायते जनः सर्वाह्, स एवैकः सुखायते,
भका५.७४-२ यस्योत्सुकायमाना त्वं न प्रतीपायसेऽन्तिके.
भका५.७५-१ कः।
पण्डितायमानस् त्वा- मादायाऽऽमिष-सन्निभाम्
भका५.७५-२ त्रस्यन् वैरायमाणेभ्यः शून्यमन्ववसद् वनम्."
भका५.७६-१ ओजायमाना तस्या ऽर्ध्यं प्रणीय जनकाऽऽत्मजा
भका५.७६-२ उवाच दशमूर्धानं साऽऽदरा गद्गदं वचः
भका५.७७-१ "महा-कुलीन ऐक्ष्वाके वंशे दाशरथिर् मम
भका५.७७-२ पितुः प्रियं-करो भर्ता क्षेमं-कारस् तपस्विनाम्.
भका५.७८-१ निहन्ता वैर-काराणां सतां बहु-करः सदा
भका५.७८-२ पारश्वधिक-रामस्य शक्तेरन्त-करो रणे
भका५.७९-१ अध्वरेष्विष्टिनां पाता पूर्ती कर्मसु सर्वदा
भका५.७९-२ पितुर् नियोगाद् राज-त्वं हित्वा योऽभ्यागमद् वनम्
भका५.८०-१ पितत्रि-क्रोष्टु-जुष्टानि रक्षांसि भय-दे वने
भका५.८०-२ यस्य बाण-निकृत्तानि श्रेणी-भूतानि शेरते.
भका५.८१-१ दीव्यमानं शितान् बाणानस्यमानं महा-गदाः
भका५.८१-२ निघ्नानं शात्रवान् रामं कथं त्वं नाऽवगच्छसि.
भका५.८२-१ भ्रातरि न्यस्य यातो मां मृगाविन् मृगयामसौ,
भका५.८२-२ एषितुं प्रेषितो यातो मया तस्या ऽनु-जो वनम्
भका५.८३-१ अथा ऽऽयस्यन् कषायाऽक्षः स्यन्न-स्वेद-कणोल्बणः
भका५.८३-२ संदर्षिताऽऽन्तराकूतस् तामवादीद् दशाननः,
भका५.८४-१ "कृते कानिष्ठिनेयस्य ज्यैष्ठिनेयं विवासितम्
भका५.८४-२ को नग्न-मुषित-प्रख्यं बहु मन्येत राघवम्.
भका५.८५-१ राक्षसान् बटु-यज्ञेषु पिण्डी-शूरान् निरस्तवान्
भका५.८५-२ यद्यसौ कूप-माण्डूकि ! तवैतावति कः स्मयः
भका५.८६-१ मत्-पराक्रम-संक्षिप्त-राज्य-भोग-परिच्छदः
भका५.८६-२ युक्तं ममैव किं वक्तुं दरिद्राति यथा हरिः
भका५.८७-१ निर्-लङ्को विमदः स्वामी धनानां हृत-पुष्पकः
भका५.८७-२ अध्यास्ते ऽन्तर्-गिरं यस्मात्, कस् तन् ना ऽवैति कारणम्.
भका५.८८-१ भिन्न-नौक इव ध्यायन् मत्-तो बिभ्यद् यमः स्वयम्
भका५.८८-२ कृष्णि-मानं दधानेन मुखेना ऽऽस्ते निरुद्यतिः
भका५.८९-१ समुद्रोपत्यका हैमी पर्वताऽधित्यका पुरी
भका५.८९-२ रत्न-पारायणं नाम्ना लङ्केति मम मैथिलि !
भका५.९०-१ आवासे सिक्त-संमृष्टे गन्धैस् त्वं लिप्त-वासिता
भका५.९०-२ आर्पितोरु-सुगन्धि-स्रक् तस्यां वस मया सह.
भका५.९१-१ संगच्छ पौंस्नि ! स्त्रैणं मां युवानं तरुणी शुभे !
भका५.९१-२ राघवः प्रोष्य-पापीयान्, जहीहि तम-किं-चनम्.
भका५.९२-१ अश्नीत-पिबतीयन्ती प्रसिता स्मर-कर्मणि
भका५.९२-२ वशे-कृत्य दश-ग्रीवं मोदस्व वर-मन्दिरे.
भका५.९३-१ मा स्म भूर् ग्राहिणी भीरु ! गन्तुमुत्साहिनी भव,
भका५.९३-२ उद्भासिनी च भूत्वा मे वक्षःसंमार्दिनी भव."
भका५.९४-१ तां प्रातिकूलिकीं मत्वा जिहीर्षुर् भीम-विग्रहः
भका५.९४-२ बाहूपपीडमाश्लिष्य जगाहे द्यां निशा-चरः
भका५.९५-१ त्रस्यन्तीं तां समादाय यतो रात्रिं-चराऽऽलयम्
भका५.९५-२ तूष्णीं-भूय भयादासांचक्रिरे मृगपक्षिणः
भका५.९६-१ उच्चै रारस्यमानां तां कृपणां राम-लक्ष्मणौ
भका५.९६-२ जटायुः प्राप पक्षीन्द्रः परुषं रावणं वदन्.

इति प्रकीर्ण-काण्डः प्रथमः समाप्तः



                                                    भट्टिकाव्यं अधिकार काण्ड:

सर्ग ५

भका५.९७-१ "द्विषन् ! वने-चराऽग्र्याणां त्वमादाय-चरो वने
भका५.९७-२ अग्रे-सरो जघन्यानां मा भूः पूर्व-सरो मम.
भका५.९८-१ यशस्-कर-समाचारं ख्यातं भूवि दया-करम्
भका५.९८-२ पितुर्वाक्य-करं रामं धिक् त्वां दुन्वन्तम-त्रपम्
भका५.९९-१ अहमन्त-करो नूनं ध्वान्तस्येव दिवा-करः
भका५.९९-२ तव राक्षस ! रामस्य नेयः कर्म-करोपमः
भका५.१००-१ सतामरुष्-करं पक्षी वैर-कारं नराऽशिनम्
भका५.१००-२ हन्तुं कलह-कारोऽसौ शब्द-कारः पपात खम्.

अतः परं प्रकीर्णकाः
भका५.१०१-१ धुन्वन् सर्व-पथीनं खे वितानं पक्षयोरसौ
भका५.१०१-२ मांस-शोणित-संदर्शं तुण्ड-घातमयुध्यत.
भका५.१०२-१ न बिभाय, न जिह्राय, न चक्लाम, न विव्यथे
भका५.१०२-२ आघ्नानो विध्यमानो वा रणान् निववृते न च.
भका५.१०३-१ पिशाच-मुख-धौरेयं स-च्छत्र-कवचं रथम्
भका५.१०३-२ युधि कद्-रथ-वद् भीमंबभञ्ज ध्वज-शालिनम्

अतः परं आमधिकारः


भका५.१०४-१ संत्रासयांचकाराऽरिं, सुरान् पिप्राय पश्यतः,
भका५.१०४-२ स त्याजयांचकाराऽरिं सीतां विंशति-बाहुना.
भका५.१०५-१ अ-सीतो रावणः कासांचक्रे शस्त्रैर् निराकुलः,
भका५.१०५-२ भूयस् तं भेदिकांचक्रे नख-तुण्डाऽऽयुधः ख-गः.
भका५.१०६-१ हन्तुं क्रोध-वशादीहांचक्राते तौ परस्पसम्,
भका५.१०६-२ न वा पलायांचक्रे विर् दयांचक्रे न राक्षसः.
भका५.१०७-१ उपासांचक्रिरे द्रष्टुं देव-गन्धर्व-किन्नराः,
भका५.१०७-२ छलेन पक्षौ लोलूयांचक्रे क्रव्यात् पतत्रिणः
भका५.१०८-१ प्रलुठितमवनौ विलोक्य कृत्तं दश-वदनः ख-चरोत्तमं प्रहृष्यन्
भका५.१०८-२ रथ-वरमधिरुह्य भीम-धुर्यं स्व-पुरमगात् परिगृह्य राम-कान्ताम्.



सर्ग ६

भका६.१-१ ओषांचकार कामाऽग्निर् दशा-वक्त्रमहर्-निशम्.
भका६.१-२ विदांचकार वैदेहीं रामादन्य-निरुत्सुकाम्.
भका६.२-१ प्रजागरांचकारारेरीहास्वनिशमादरात्,
भका६.२-२ प्रबिभयांचकारा ऽसौ काकुत्स्थादभिशङ्कितः.
भका६.३-१ न जिह्रयांचकारा ऽथ सीतामभ्यर्थ तर्जितः.
भका६.३-२ नाप्यूर्जां बिभरामास वैदेह्यां प्रसितो भृशम्.
भका६.४-१ विदांकुर्वन्तु रामस्य वृत्तमित्यवदत् स्वकान्,
भका६.४-२ रक्षांसि रक्षितुं सीतामाशिषच् च प्रयत्नवान्.

अथ प्रकीर्णकाःŌ


भका६.५-१ रामो ऽपि हत-मारीचो निवर्त्स्यन् खर-नादिनः
भका६.५-२ क्रोष्टून् समशृणोत् क्रूरान् रसतो ऽशुभ-शंसिनः
भका६.६-१ आशङ्कमानो वैदेहीं खादितां निहतां मृताम्
भका६.६-२ स शत्रु-घ्नस्य सोदर्यं दूरादायान्तमैक्षत.
भका६.७-१ सीतां सौमित्रिणा त्यक्तां सध्रीचीं त्रस्नुमेकिकां
भका६.७-२ विज्ञाया ऽमंस्त काकुत्स्थःŌ"क्षये क्षेमं सŌदुर्लभम्."

अतः परं दुहादिःŌ


भका६.८-१ सोऽपृच्छल् लक्ष्मणं सीतां याचमानः शिवं सुरान्,
भका६.८-२ रामं यथास्थितं सर्वं ब्राता ब्रूते स्म विह्वलः
भका६.९-१ संदृश्य शरणं शून्यं भिक्षमाणो वनं प्रियाम्
भका६.९-२ प्राणान् दुहन्निवा ऽऽत्मानं शोकं चित्तमवारुधत्.
भका६.१०-१ "गता स्यादवचिन्वाना कुसुमान्याश्रम-द्रुमान्.
भका६.१०-२ आ यत्र तापसान् धर्मं सुतीक्ष्णः शास्ति, तत्र सा.

अतः परं प्रकीर्णकाःŌ
भका६.११-१ आः, कष्टं, बत, ही-चित्रं, हूं, मातर्, दैवतानि धिक्,
भका६.११-२ हा पितः !, क्वा ऽसि हे सु-भ्रु !," बह्वेवं विललाप सः,
भका६.१२-१ इहा ऽऽसिष्ठा ऽशयिष्टेह सा, स-खेलमितो ऽगमत्,
भका६.१२-२ अग्लासीत् संस्मरन्नित्थं मैथिल्या भरताऽग्रजः.
भका६.१३-१ "इदं नक्तं-तनं दाम पौष्पमेतद् दिवा-तनम्,
भका६.१३-२ शुचेवोद्बध्य शाखायां प्रग्लायति तया विना,
भका६.१४-१ ऐक्षिष्महि मुहुः सुप्तां यां मृता ऽऽशङ्कया वयम्,
भका६.१४-२ अ-काले दुर्मरमहो, यज् जीवामस् तया विना,
भका६.१५-१ अ-क्षेमः परिहासो ऽयं।
परीक्षां मा कृथा मम,
भका६.१५-२ मत्तो मा ऽन्तिर्धथाः सीते ! मा रंस्था जीवितेन नः,

अतः परं सिजधिकारःŌ


भका६.१६-१ अहं न्यवधिषं भीमं राक्षसं क्रूर विक्रमम्,
भका६.१६-२ मा घुक्षः पत्युरात्मानं, मा न श्लिक्षः प्रियं प्रिये.
भका६.१७-१ मा स्म द्राक्षीर् मृषा दोषं, भक्तं मा मातिचिक्लिशः,
भका६.१७-२ शैलं न्यशिश्रियद् वामा, नदीं, नु प्रत्यदुद्रुवत्.
भका६.१८-१ ऐ वाचं देहि।
धैर्यं नस् तव हेतोरसुस्रुवत्.
भका६.१८-२ त्वं नो मतिमिवा ऽघासीर् नष्टा, प्राणानिवाऽदधः.
भका६.१९-१ रुदतो ऽशिश्वयच् चक्षुŌ रास्यं हेतोस् तवा ऽश्वयीत्,
भका६.१९-२ म्रिये ऽहं, मां निरास्थश् चेन्, मा न वोचश् चिकीर्षितम्.
भका६.२०-१ लक्ष्मणा ऽऽचक्ष्व, यद्याख्यत् सा किञ्चित् कोप-कारणम्,
भका६.२०-२ दोषे प्रतिसमाधानŌ मज्ञाते क्रियतां कथम्.
भका६.२१-१ इह सा व्यलिपद् गन्धैः, स्नान्तीहाऽभ्यषिचज् जलैः,
भका६.२१-२ इहा ऽहं द्रष्टुमाह्वं तां," स्मरन्नेवं मुमोह सः
भका६.२२-१ तस्या ऽलिपत शोकाऽग्निः स्वान्तं काष्ठमिव ज्वलन्,
भका६.२२-२ अलिप्तेवा ऽनिलः शीतो वने तं, न त्वजिह्लदत्.
भका६.२३-१ स्नानभ्यषिचता ऽम्भो ऽसौ रुदन् दयितया विना
भका६.२३-२ तथा ऽभ्यषिक्त वारीणि पितृभ्यः शोक-मूर्च्छितः
भका६.२४-१ तथा ऽऽ र्तो ऽपि क्रियां धर्म्यां स काले ना ऽमुचत् क्वचित्,
भका६.२४-२ महतां हि क्रिया नित्या छिद्रे नैवा ऽवसीदति.
भका६.२५-१ आह्वास्त स मुहुः शूरान्, मुहुराह्वत राक्षसान्,
भका६.२५-२ "एत सीताद्रुहः संख्ये, प्रत्यर्तयत राघवम्,
भका६.२६-१ स्व-पोषमपुषद् युष्मान् या पक्षि-मृग-शावकाः !
भका६.२६-२ अद्युतच् चेन्दुना सार्धं, तां प्रब्रूत, गता यतः."
भका६.२७-१ गिरिमन्वसृपद् रामो लिप्सुर् जनक-संभवाम्,
भका६.२७-२ तस्मिन्नायोधनं वृत्तं लक्ष्मणायाऽशिषन् महत्Ō
भका६.२८-१ "सीतां जिघांसू सौमित्रे ! राक्षसावारतां ध्रुवम्,
भका६.२८-२ इदं शोणितमभ्यग्रं सप्रहारे ऽच्युतत् तयोः.
भका६.२९-१ इदं कवचमच्योतीत्, साऽश्वो ऽयं चूर्णीतो रथः,
भका६.२९-२ एह्यमुं गिरिमन्वेष्टुमवगाहावहे द्रुतम्
भका६.३०-१ मन्युर् मन्ये ममा ऽस्तम्भीद्, विषादो ऽस्तभदुद्यतिम्,
भका६.३०-२ अजारीदिव च प्रज्ञा, बलं शोकात् तथाजरत्.
भका६.३१-१ गृध्रस्येहाश्वतां पक्षौ कृतौ, वीक्षस्व लक्ष्मण !
भका६.३१-२ जिघत्सोर् नूनमापादि ध्वंसो ऽयं तां निशा-चरात्."
भका६.३२-१ क्रुद्धो ऽदीपि रघु-व्याघ्रो, रक्त-नेत्रो ऽजनि क्षणात्,
भका६.३२-२ उबोधि दुःस्थं त्रैलोक्यं, दीप्तैरापूरि भानु-वत्.
भका६.३३-१ अताय्यस्योत्तमं सत्वमप्यायि कृत-कृत्य-वत्,
भका६.३३-२ उपाचायिष्ट सामर्थ्यं तस्य संरम्भिणो महत्.
भका६.३४-१ अदोहीव विषादो ऽस्य, समरुद्धेव विक्रमः,
भका६.३४-२ समभावि च कोपेन, न्यश्वसीच् चाऽऽयतं मुहुः.
भका६.३५-१ अथा ऽऽलम्ब्य धनू रामो जगर्ज गज-विक्रमः,
भका६.३५-२ "रुणध्मि सवितुर् मार्गं, भिनद्मि कुल-पर्वतान्.
भका६.३६-१ रिणच्मि जलधेस् तोयं, विविनच्मि दिवः सुरान्,
भका६.३६-२ क्षुणद्मि सर्पान् पाताले, छिनद्मि क्षणदा-चरान्.
भका६.३७-१ यमं युनज्मि कालेन समिन्धानो ऽस्त्र-कौशलम्,
भका६.३७-२ शुष्क-पेषं पिनष्म्युर्वीमखिन्दानः स्व-तेजसा
भका६.३८-१ भूतिं तृणद्मि यक्षाणां, हिनस्मीन्द्रस्य विक्रमम्,
भका६.३८-२ भनज्मि सर्व-मर्यादास्, तनच्मि व्योम विस्तृतम्
भका६.३९-१ न तृणेह्मीति लोको ऽयं मां विन्ते निष्-पराक्रम्,"
भका६.३९-२ एवं वदन् दाशरथिरपृणग् धनुशा शरं.
भका६.४०-१ न्यवर्तयत् सुमित्रा-भूस् तं चिकीर्षुं जगत्-क्षयम्,
भका६.४०-२ ऐक्षेतामाश्रमादाराद् गिरिकल्पं पतत्रिणम्
भका६.४१-१ तं सीता-घातिनं मत्वा हन्तुं रामो ऽभ्यधावत,
भका६.४१-२ "मा वधिष्ठा जटायुं मां सीतां रामा ऽहमैक्षिषि."
भका६.४२-१ उपास्थितैवमुक्ते तं सखायं राघवः पितुः,
भका६.४२-२ पप्रच्छ जानकी-वार्तां संग्रामं च पतत्रिणम्.

ततो रावणमाख्याय द्विषन्तं पततां वरः


भका६.४३-१ व्रण-वेदनया ग्लायन् ममार गिरि-कन्दरे,
भका६.४३-२ तस्याग्न्यम्बु-क्रियां कृत्वा प्रतस्थाते पुनर् वनम्.
भका६.४४-१ सत्वानजस्रं घोरेण बलाऽपकर्षमश्नता
भका६.४४-२ क्षुध्यता जगृहाते तौ रक्षसा दीर्घ-बाहुना.
भका६.४५-१ भुजौ चकृततुस् तस्य निस्त्रिंशाभ्यां रघूत्त्मौ,
भका६.४५-२ स छिन्न-बाहुरपतद् विह्वलो ह्वलयन् भुवम्. इति प्रकीर्णकाः


अथ कृत्याऽधिकारःŌ


भका६.४६-१ प्रष्टव्यं पृच्छतस् तस्य कथनीयमवीवचत्
भका६.४६-२ आत्मानं वन-वासं च जेयं चा ऽरिं रघूत्तमः
भका६.४७-१ "लभ्या कथं नु वैदेही, शक्यो द्रष्टुं कथं रिपुः,
भका६.४७-२ सह्यः कथं वियोगश् च, गद्यमेतत् त्वया मम."
भका६.४८-१ "अहं राम ! श्रियः पुत्रो मद्य-पीत इव भ्रमन्,
भका६.४८-२ पाप-चर्यो मुनेः शापाज् जात" इत्यवदत् स तम्.
भका६.४९-१ "प्रयातस् तव यम्यत्वं शस्त्र-पूतो ब्रवीमि ते,
भका६.४९-२ रावणेन हृता सीता लङ्कां नीता सुरारिणा.
भका६.५०-१ ऋष्यमूके ऽनवद्यो ऽस्ति पण्य-भ्रातृ-वधः कपिः
भका६.५०-२ सुग्रीवो नाम, वर्यो ऽसौ भवता चारु-विक्रमः.
भका६.५१-१ तेन वह्येन हन्तासि त्वमर्यं पुरुषाऽशिनाम्
भका६.५१-२ राक्षसं क्रूर-कर्माणं शक्राऽरिं दूर-वासिनम्.
भका६.५२-१ आस्ते स्मरन् स कान्ताया हृताया वालिना कपिः
भका६.५२-२ वृषो यथोपसर्याया गोष्ठे गोर् दण्ड-ताडितः.
भका६.५३-१ तेन सङ्गतमार्येण रामा ऽजर्यं कुरु द्रुतम्.
भका६.५३-२ लङ्कां प्राप्य ततः पापं दश-ग्रीवं हनिष्यसि.
भका६.५४-१ अनृतोद्यं न तत्रास्ति, सत्य-वद्यं ब्रवीम्यहम्.
भका६.५४-२ मित्र-भूयं गतस् तस्य रिपु-हत्यां करिष्यसि.
भका६.५५-१ आदृत्यस् तेन वृत्येन स्तुत्यो जुष्येण संगतः
भका६.५५-२ इत्यः शिष्येण गुरुवद् गृध्यमर्थमवाप्स्यसि.
भका६.५६-१ नाऽखेयः सागरो ऽप्यन्यस् तस्य सद्-भृत्य-शालिनः,
भका६.५६-२ मन्युस् तस्य त्वया मार्ग्यो, मृज्यः शोकश् च तेन ते."
भका६.५७-१ स राजसूयŌयाजीव तेजसा सूर्य-सन्निभः
भका६.५७-२ अ-मृषोद्यं वदन् रुच्यो जगाहे द्यां निशा-चरः
भका६.५८-१ अ-कृष्ट-पच्याः पश्यन्तौ ततो दाशरथी लताः
भका६.५८-२ रत्नाऽन्न-पान-कुप्यानामाटतुर् नष्टसंस्मृती.
भका६.५९-१ समुत्तरन्ताव-व्यथ्यौ नदान् भिद्योद्ध्य-सन्निभान्
भका६.५९-२ सिध्य-तारामिव ख्यातां शबरीमापतुर् वने.
भका६.६०-१ वसानां वल्कले शूद्धे विपूयैः कृत-मेखलाम्
भका६.६०-२ क्षामामञ्जन-पिण्डाऽऽभा दण्दिनीमजिना ऽऽस्तराम्
भका६.६१-१ प्रगृह्य-पद-वत् साध्वीं स्पष्ट-रूपाम-विक्रियाम्
भका६.६१-२ अ-गृह्यां वीत-काम-त्वाद् देव-गृह्याम-निन्दिताम्
भका६.६२-१ धर्म-कृत्य-रतां नित्यम-कृष्य-फल-भोजनाम्
भका६.६२-२ दृष्ट्वा ताममुचद् रामो युग्याऽऽयात इव श्रमम्.
भका६.६३-१ स तामूचे ऽथ-"कच्चित् त्वममावास्या-समन्वये
भका६.६३-२ पित् णां कुरुषे कार्यम-पाक्यैः स्वादुभिः फलैः
भका६.६४-१ अवश्य-पाव्यं पवसे कच्चित् त्वं देव-भाग्घ्विः,
भका६.६४-२ आसाव्यमध्वरे सोमं द्विजैः कच्चिन् नमस्यसि.
भका६.६५-१ आचाम्यं संध्ययोः कच्चित् सत्यक् ते न प्रहीयते,
भका६.६५-२ कच्चिदग्निमिवा ऽऽनाय्यं काले संमन्यसे ऽतिथिम्.
भका६.६६-१ न प्रणाय्यो जनः कच्चिन् निकाय्यं ते ऽधितिष्ठति
भका६.६६-२ देव-कार्य-विघाताय धर्मद्रोही महोदये !
भका६.६७-१ कुण्ड-पाय्य-वतां कच्चिदग्निचित्या-वतां तथा
भका६.६७-२ कथाभी रमसे नित्यमुपचाय्य-वतां शुभे !

अथ प्रकीर्णकाःŌ


भका६.६८-१ वर्धते ते तपो भीरु ! व्यजेष्ठा विघ्न-नायकान्,
भका६.६८-२ अजैषीः कामŌसंमोहौ, संप्राप्था विनयेन वा.
भका६.६९-१ ना ऽऽयस्यसि तपस्यन्ती, गुरून् सम्यगतूतुषः
भका६.६९-२ यमान् नोदविजिष्ठास् त्वं, निजाय तपसे ऽतुषः"
भका६.७०-१ अथाऽर्ध्यं मधुपर्काऽऽद्यमुपनीया ऽऽदरादसौ
भका६.७०-२ अर्चयित्वा फलैरर्च्यौ सर्वत्रा ऽऽख्यदनामयम्.

अतः परं कृदधिकारःŌ


भका६.७१-१ "सख्यस्य तव सुग्रीवः कारकः कपि-नन्दनः,
भका६.७१-२ द्रुतं द्रष्टासि मैथिल्पाः," सैवमुक्त्वा तिरो ऽभवत्.
भका६.७२-१ नन्दनानि मुनीन्द्राणां रमणानि वनौकसाम्
भका६.७२-२ वनानि भेजतुर् वीरौ ततः पाम्पानि राघवौ.
भका६.७३-१ "भृङ्गाऽऽली-कोकिल-क्रुङ्भिर् वाशनैः पश्य लक्ष्मण !
भका६.७३-२ रोचनैर् भूषितां पम्पा- मस्माकं हृदयाविधम्
भका६.७४-१ परिभावीणि ताराणां पश्य मन्थीनि चेतसाम्
भका६.७४-२ उद्भासीनि जले-जानि दुन्वन्त्य्-अदयितं जनम्
भका६.७५-१ सर्वत्र दयिताऽधीनं सु-व्यक्तं रामणीयकम्
भका६.७५-२ येन जातं प्रियाऽपाये कद्-वदं हंस-कोकिलम्.
भका६.७६-१ पक्षिभिर् वितृदैर् यूना शाखिभिः कुसुमोत्किरैः
भका६.७६-२ अ-ज्ञो यो, यस्य वा ना ऽस्ति प्रियः, प्रग्लो भवेन् न सः.
भका६.७७-१ ध्वनीनामुद्धमैरेभिर् मधूनामुद्धयैर् भृशम्
भका६.७७-२ आजिघ्रैः पुष्प-गन्धानां पतगैर् ग्लपिता वयम्.
भका६.७८-१ धारयैः कुसुमोर्मीणां पारयैर् बाधितुं जनान्
भका६.७८-२ शाखिभिर् हा हता भूयो हृदयानामुदेजयैः
भका६.७९-१ ददैर् दुःखस्य मादृग्भ्यो धायैरामोदमुत्तमम्
भका६.७९-२ लिम्पैरिव तनोर् वातैश् चेतयः स्याज् ज्वलो न कः.
भका६.८०-१ अवश्याय-कणाऽऽस्रावाश् चारु-मुक्ता-फल-त्विषः
भका६.८०-२ कुर्वन्ति चित्त-संस्रावं चलत्-पर्णाऽग्र-संभृताः
भका६.८१-१ अवसायो भविष्यामि दुःखस्या ऽस्य कदा न्वहम्,
भका६.८१-२ न जीवस्या ऽवहारो मां करोति सुखिनं यमः
भका६.८२-१ दह्ये ऽहं मधुनो लेहैर् दावैरुग्रैर् यथा गिरिः,
भका६.८२-२ नायः कोऽत्र स, येन स्यां बता ऽहं विगत-ज्वरः
भका६.८३-१ समाविष्टं ग्रहेणेव ग्राहेणेवा ऽऽत्तमर्णवे
भका६.८३-२ दृष्ट्वा गृहान् स्मरस्येव वनाऽन्तान् मम मानसम्
भका६.८४-१ वाताऽऽहति-चलच्-छाखा नर्तका इव शाखिनः
भका६.८४-२ दुःसहा ही परिक्षिप्ताः क्वणद्भिरलि-गाथकैः.
भका६.८५-१ एक-हायन-सारङ्ग-गती रघु-कुलोत्तमौ
भका६.८५-२ लवकौ शत्रु-शक्तीनामृष्यमूकमगच्छताम्.
भका६.८६-१ तौ वालि-प्रणिधी मत्वा सुग्रीवो ऽचिन्तयत् कपिः,
भका६.८६-२ "बन्धुना विगृहीतोऽहं भूयासं जीवकः कथम्."
भका६.८७-१ स शत्रु-लावौ मन्वानो राघवौ मलयं गिरिम्
भका६.८७-२ जगाम स-परीवारो व्योम-मायमिवोत्थितम्.
भका६.८८-१ शर्म-दं मारुतिं दूतं विषम-स्थः कपि-द्विपम्
भका६.८८-२ शोकाऽपनुदम-व्यग्रं प्रायुङ्क्त कपि-कुञ्जरः.
भका६.८९-१ विश्वास-प्रद-वेषो ऽसौ पथि-प्रज्ञः समाहितः
भका६.८९-२ चित्त-संख्यो जिगीषूणामुत्पपात नभस्-तलम्
भका६.९०-१ सुरा-पैरिव घूर्णद्भिः शाखिभिः पवनाऽऽहतैः
भका६.९०-२ ऋष्यमूकमगाद् भृङ्गैः प्रगीतं साम-गैरिव.
भका६.९१-१ तं मनो-हरमागत्य गिरिं वर्म-हरौ कपिः
भका६.९१-२ वीरौ सुखा ऽऽहरो ऽवोचद् भिक्षुर् भिक्षार्ह-विग्रहः.
भका६.९२-१ "बलिनावमूमद्रीन्द्रं युवां स्तम्बे-रमाविव
भका६.९२-२ आचक्षाथां मिथः कस्माच्छङ्करेणा ऽपि दुर्गमम्
भका६.९३-१ व्याप्तं गुहा-शयैः क्रूरैः क्रव्याद्भिः स-निशाचरैः
भका६.९३-२ तुङ्ग-शैल-तरु-छन्नं मानुषाणाम-गोचरम्.
भका६.९४-१ सत्वमेजय-सिंहाऽऽढ्यान् स्तनं-धाय-सम-त्विषौ
भका६.९४-२ कथं नाडिंधमान् मार्गानागतौ विषमोपलान्.
भका६.९५-१ अत्तीर्णौ वा कथं भीमाः सरितः कूलमुद्वहाः,,
भका६.९५-२ आसादितौ कथं ब्रूतं न गजैः कूलमुद्रुजैः.
भका६.९६-१ रामो ऽवोचद्धनूमन्तम् "आवामभ्रं-लिहं गिरिम्
भका६.९६-२ ऐव विद्वन्! पितुः कामात् पान्तावल्पं-पचान् मुनीन्.
भका६.९७-१ अ-मितं-पचमीशानं सर्व-भोगीणमुत्तमम्
भका६.९७-२ आवयोः पितरं विद्धि ख्यातं दशर्थं भुवि.
भका६.९८-१ छलेन दयिता ऽरण्याद् रक्षसा ऽरुं-तुदेन नः
भका६.९८-२ अ-सूर्यं-पश्यया मूर्त्या हृता, तां मृगयावहे."
भका६.९९-१ प्रत्यूचे मारुति रामम् Ō "अस्ति वालीति वानरः"
भका६.९९-२ शमयेदपि संग्रामे यो ललाटं-तपं रविम्.
भका६.१००-१ उग्रं-पश्येन सुग्रीवस् तेन भ्राता निराकृतः,
भका६.१००-२ तस्य मित्रीयतो दूतः संप्राप्तो ऽस्मि वशं-वदः
भका६.१०१-१ प्रियं-वदो ऽपि नैवा ऽहं ब्रुवे मिथ्या परं-तप !,
भका६.१०१-२ सख्या तेन दश-ग्रीवं निहन्तासि द्विषं-तपम्.
भका६.१०२-१ वाचं-यमोऽहमनृते सत्यमेतद् ब्रवीमि ते,
भका६.१०२-२ एहि, सर्वं-सहं मित्रं सुग्रीवं कुरु वानरम्."
भका६.१०३-१ सर्वं-कष-यशः-शाखं राम-कल्प-तरुं कपिः
भका६.१०३-२ आदायाऽ भ्रं-कषं प्रायान् मलयं फल-शालिनम्.
भका६.१०४-१ मेघं-करमिवायान्तमृतुं रामं क्लमान्विताः
भका६.१०४-२ दृष्ट्वा मेने नसुग्रीवो वालि-भानुं भयं-करम्.
भका६.१०५-१ उपाŌग्न्यकुरुतां सख्यमन्योन्यस्य प्रियं-करौ,
भका६.१०५-२ क्षेमं-कराणि कार्याणि पर्यालोचयतां ततः.
भका६.१०६-१ आशितं-भवमुत्क्रुष्टं वल्गितं शयितं स्थितम्
भका६.१०६-२ बह्वमन्यत काकुत्स्थः कपीनां स्वेच्छया कृतम्
भका६.१०७-१ ततो बलिं-दम-प्रख्यं कपि-विश्वं-भराऽधिपम्
भका६.१०७-२ सुग्रीवः प्राब्रवीद् रामं वालिनो युधि विक्रमम्
भका६.१०८-१ "वसुं-धरायां कृत्स्नायां नाऽस्ति वालि-समो बली,
भका६.१०८-२ हृदयं-गममेतत् त्वां ब्रवीमि, न पराभवम्.
भका६.१०९-१ दूर-गैरन्त-गैर् बाणैर् भवानत्यन्त-गः श्रियः
भका६.१०९-२ अपि संक्रन्दनस्य स्यात् क्रुद्धः, किमुत वालिनः
भका६.११०-१ वरेण तु मुनेर् वाली संजातो दस्युहो रणे
भका६.११०-२ अ-वार्य-प्रसरः प्रातरुद्यन्निव तमोऽपहः
भका६.१११-१ अतिप्रियत्वान् न हि मे कातरं प्रतिपद्यते
भका६.१११-२ चेतो वालि-वधं राम ! क्लेशापहमुपस्थितम्.
भका६.११२-१ शीर्ष-घातिनमायातमरीणां त्वां विलोकयन्
भका६.११२-२ पतिघ्नी-लक्ष्मणोपतां मन्येऽहं वालिनः श्रियम्.
भका६.११३-१ शत्रुघ्नान् युधि हस्तिघ्नो गिरीन् क्षिप्यन्न-कृत्रिमान्
भका६.११३-२ शिल्पिभिः पाणिघैः क्रुद्धस् त्वया जय्यो ऽभ्युपाय-वान्.
भका६.११४-१ आढ्यं-करण-विक्रान्तो महिषस्य सुरद्विषः
भका६.११४-२ प्रियं-करणमिन्द्रस्य दुष्करं कृतवान् वधम्.
भका६.११५-१ प्रियंŌभावुकतां यातस् तं क्षिपन् योजनं मृतम्
भका६.११५-२ स्वर्गे प्रियं-भविष्णुश् च क्र्त्स्नं शक्तो ऽप्यबाधयन्",
भका६.११६-१ जिज्ञासोः शक्तिमस्त्राणां रामो न्यून-धियः कपेः
भका६.११६-२ अभीनत् प्रतिपत्त्यर्थं सप्त व्योम स्पृशस् तरून्.
भका६.११७-१ ततो वालि-पशौ वध्ये राम-र्त्विग्-जित-साध्वसः
भका६.११७-२ अभ्यभून् निलयं भ्रातुः सुग्रीवो निनदन् दधृक्.
भका६.११८-१ गुहाया निरगाद् वाली सिंहो मृगमिव द्युवन्
भका६.११८-२ भ्रातरं युङ् भियः संख्ये घोषेणा ऽऽपूरयन् दिशः
भका६.११९-१ व्यायच्छमानयोर् मूढो भेदे सदृशयोस् तयोः
भका६.११९-२ बाणमुद्यतमायंसीदिक्ष्वाकु-कुल-नन्दनः.
भका६.१२०-१ ऋष्यमूकमगात् क्लन्तः कपिर् मृग-सदृग् द्रुतम्
भका६.१२०-२ किष्किन्धाऽद्रिसदाऽऽत्यर्थं निष्पिष्टः कोष्णमुच्छ्वसन्.
भका६.१२१-१ कृत्वा वालि-द्रुहं रामो मालया स-विशेषणम्.
भका६.१२१-२ अङ्गद-स्वं पुनर् हन्तुं कपिघ्नाऽऽह्वाययद् रणे.
भका६.१२२-१ तयोर् वानर-सेनान्योः संप्रहारे तनुच्छिदम्
भका६.१२२-२ वालिनो दूर-भाग् रामो बाणं प्राणाऽदमत्यजत्
भका६.१२३-१ वालिनं पतितं दृष्ट्वा वानरा रिपु-घातिनम्
भका६.१२३-२ बान्धवाऽऽक्रोशिनो भेजुरनाथाः ककुभो दश
भका६.१२४-१ धिग् दाशरथिमित्यूचुर् मुनयो वन-वर्तिनः.
भका६.१२४-२ उपेयुर् मधु-पायिन्यः क्रोशन्त्यस् तं कपि-स्त्रियः.
भका६.१२५-१ राममुच्चैरुपालब्ध शूर-मानी कपि-प्रभुः
भका६.१२५-२ व्रण-वेदनया ग्लायन्साधुं-मन्यम-साधुवत्.
भका६.१२६-१ "मृषा ऽसि त्वं हविर्-याजी राघव ! छद्म-तापसः
भका६.१२६-२ अन्य-व्यासक्त-घातित्वाद् ब्रह्मघ्नां पाप-संमितः.
भका६.१२७-१ पाप-कृत् सुकृतां मध्ये राज्ञः पुण्यकृतः सुतः
भका६.१२७-२ मामपापं दुराचार ! किं निहत्या ऽभिधास्यसि.
भका६.१२८-१ अग्नि-चित् सोम-सुद् राजा रथ-चक्र-चिदाऽऽदिषु
भका६.१२८-२ अनलेष्विष्टवान् कस्मान् न त्वया ऽपेक्षितः पिता.
भका६.१२९-१ मांस-विक्रयिणः कर्म व्याधस्या ऽपि विगर्हितम्
भका६.१२९-२ मां घ्नता भवता ऽकारि निःषङ्कं पाप-दृष्वना.
भका६.१३०-१ बुद्धिपूर्वं ध्रुवन् न त्वा राज-कृत्वा पिता खलम्
भका६.१३०-२ सहयुध्वानमन्येन यो ऽहिनो मामनागसम्
भका६.१३१-१ पञ्च पञ्चनखा भक्ष्या ये प्रोक्ताः कृत-जैर् द्विजैः,
भका६.१३१-२ कौशल्या-ज ! शशाऽऽदीनां तेषां नैको ऽप्यहं कपिः.
भका६.१३२-१ कथं दुष्ठुः स्वयं धर्मे प्रजास् त्वं पालयिष्यसि,
भका६.१३२-२ आत्माऽनुजस्य जिह्रेषि सौमित्रेस् त्वं कथं न वा.
भका६.१३३-१ मन्ये किं-जमहं घ्नन्तं त्वाम-क्षत्त्रिय-जे रणे
भका६.१३३-२ लक्ष्मणा ऽधिज ! दुर्वृत्त ! प्रयुक्तमनुजेन नः".
भका६.१३४-१ प्रत्यूचे वालिनं रामोŌ"ना ऽकृतं कृतवानहम्
भका६.१३४-२ यज्वभिः सुत्वभिः पूवैर् जरद्भिश् च कपीष्वर !
भका६.१३५-१ ते हि जालैर् गले पाशैस् तिरश्चामुपसेदुषाम्
भका६.१३५-२ ऊषुषां पर-दारैश् च सार्धं निधनमैषिषुः.
भका६.१३६-१ अहं तु षुष्रुवान्Ōभ्रात्रा स्त्रियं भुक्तां कनीयसा
भका६.१३६-२ उपेयिवाननूचानैर् निन्दितस्-त्वं लता-मृग !
भका६.१३७-१ अन्वनैषीत् ततो वाली त्रपा-वानिव राघवम्.
भका६.१३७-२ न्यक्षिपच् चाऽङ्गदं यत्नात् काकुत्स्थे तनयं प्रियं
भका६.१३८-१ म्रियमाणः स सुग्रीवं प्रोचे सद्-भावमागतःŌ
भका६.१३८-२ "संभाविष्याव एकस्यामभिजानासि मातरि.
भका६.१३९-१ अवसाव नगेन्द्रेषु, यत् पास्यावो मधूनि च,
भका६.१३९-२ अभिजानीहि तत् सर्वं, बन्धूनां समयो ह्ययम्.
भका६.१४०-१ दैवं न विदधे नूनं युगपत् सुखमावयोः,
भका६.१४०-२ शश्वद् बहूव तद् दुःस्थं यतो न" इतिहा ऽकरोत्.
भका६.१४१-१ ददौ स दयितां भ्रात्रे मालां चाऽग्र्यां हिरण्मयीम्,
भका६.१४१-२ राज्यं संदिश्य भोगाम्श् च ममार व्रण-पीडितः
भका६.१४२-१ तस्य निर्वर्त्य कर्तव्यं सुग्रीवो राघवाऽऽज्ञया
भका६.१४२-२ किष्किन्धाऽद्रि-गुहां गन्तुं मनः प्रणिदधे द्रुतम्
भका६.१४३-१ नाम-ग्राहं कपिभिरशनैः स्तूयमानः समन्ता- दन्वग्-भावं रघु-वृषभयोर् वानरेन्द्रो विराजन्
भका६.१४३-२ अभ्यर्णे ऽम्भः-पतन-समये पर्णलीभूत-सानुं किष्किन्धाद्रिं न्यविशत मधु-क्षीब-गुञ्जद्-द्विरेफम्.

सर्ग ७

भका७.१-१ ततः कर्ता वनाऽऽकम्पं ववौ वर्षा-प्रभञ्जनः,
भका७.१-२ नभः पूरयितारश् च समुन्नेमुः पयो-धराः.
भका७.२-१ तर्पणं प्रजनिष्णूनां षस्यानाम-मलं पयः
भका७.२-२ रोचिष्णवः स-विस्फूर्जा मुमुचुर् भिन्न-वद् घनाः
भका७.३-१ निराकरिष्णवो भानुं दिवं वर्तिष्णवो ऽभितः
भका७.३-२ अलंकरिष्णवो भान्तस् तडित्वन्तश् चरिष्णवः
भका७.४-१ तान् विलोक्या ऽसहिष्णुः सन् विललान्पोन्मदिष्णु-वत्
भका७.४-२ वसन् माल्यवति ग्लास्नू रामो जिष्णुर-धृष्णु-वत्
भका७.५-१ "भ्रमी कदम्ब-संभिन्नः पवनः शमिनामपि
भका७.५-२ क्लमि-त्वं कुरुतेऽत्यर्थं मेघ-शीकर-शीतलः.
भका७.६-१ संज्वारिणेव मनसा ध्वान्तमायासिना मया
भका७.६-२ द्रोहि खद्योत-संपर्कि नयनाऽमोषि दुःसहम्.
भका७.७-१ कुर्वन्ति परिसारिण्यो विद्युतः परिदेविनम्
भका७.७-२ अभ्याघातिभिरामिश्राश् चातकैः परिराटिभिः.
भका७.८-१ संसर्गी परिदाहीव शीतो ऽप्याभाति शीकरः,
भका७.८-२ सोढुमाक्रीडिनो ऽशक्याः शिखिनः परिवादिनः.
भका७.९-१ एता देवानुरोधिन्यो द्वेषिण्य इव रागिणम्
भका७.९-२ पीडयन्ति जनं धाराः पतन्त्यो ऽनपकारिणम्.
भका७.१०-१ कूर्याद् योगिनमप्येष स्फूर्जा-वान् परिमोहिनम्
भका७.१०-२ त्यागिनं सुख-दुःखस्य परिक्षेप्यम्भसामृतुः.
भका७.११-१ विकत्थी याचते प्रत्तम-विश्रम्भी मुहुर् जलम्
भका७.११-२ पर्जन्यं चातकः पक्षी निकृन्तन्निव मानसम्.
भका७.१२-१ प्रलापिनो भविष्यन्ति कदा न्वेते ऽपलाषिणः."
भका७.१२-२ प्रमाथिनो वियुक्तानां हिंसकाः पाप-दर्दुराः.
भका७.१३-१ निन्दको रजनिंमन्यं दिवसं क्लेशको निशाम्
भका७.१३-२ प्रावृष्यनैषीत् काकुत्स्थः कथंचित् परिदेवकः
भका७.१४-१ अथोपशरदे ऽपश्यत् क्रौञ्चानां चेष्टनैः कुलैः
भका७.१४-२ उत्कण्ठा-वर्धनैः शुभ्रं रवणैरम्बरं ततम्.
भका७.१५-१ विलोक्य द्योतनं चन्द्रं लक्ष्मणं शोचनो ऽवदत्Ō
भका७.१५-२ "पश्य दन्द्रमणान् हंसानरविन्दŌसमुत्सुकान्.
भका७.१६-१ कपिश् चङ्क्रमणो ऽद्यापि ना ऽसौ भवति गर्धनः,
भका७.१६-२ कुर्वन्ति कोपनं तारा मण्डना गगनस्य माम्.
भका७.१७-१ ना ऽवैत्याप्यायितारं किं कमलानि रविं कपिः
भका७.१७-२ दीपितारं दिनाऽऽरम्भे निरस्त-ध्वान्त-संचयम्.
भका७.१८-१ अतीते वर्षुके काले, प्रमत्तः स्थायुको गृहे
भका७.१८-२ गामुको ध्रुवमध्वानं सुग्रीवो वालिना गतम्.
भका७.१९-१ जल्पाकीभिः सहा ऽऽसीनः स्त्रीभिः प्रजविना त्वया
भका७.१९-२ गत्वा लक्ष्मण ! वक्तव्यो जयिना निष्ठुरं वचः
भका७.२०-१ शैले विश्रयिणं क्षिप्रमनादरिणमभ्यमी
भका७.२०-२ न्यायं परिभवी ब्रूहि पापम-व्यथिनं कपिम्.
भका७.२१-१ स्पृहयालुं कपिं स्त्रीभ्यो निद्रालुम-दयालु-वत्
भका७.२१-२ श्रद्धालुं भ्रामरं धारुं सद्रुमद्रौ वद द्रुतम्."
भका७.२२-१ सृमरो भङ्गुर-प्रज्ञो गृहीत्वा भासुरं धनुः
भका७.२२-२ विदुरो जित्वरः प्राप लक्ष्मणो गत्वरान् कपीन्.
भका७.२३-१ तं जागरूकः कार्येषु दन्दशूक-रिपुं कपिः
भका७.२३-२ अ-कम्प्रं मारुतिर् दीप्रं नम्रः प्रावेशयद् गुहाम्
भका७.२४-१ कम्राभिरावृतः स्त्रीभिराशंसुः क्षेममात्मनः
भका७.२४-२ इच्छुः प्रसादं प्रणयन् सुग्रीवः प्रावदन् नृपम्.
भका७.२५-१ "अहं स्वप्नक् प्रसादेन तव वन्दारुभिः सह
भका७.२५-२ अ-भीरुरवसं स्त्रीभिर् भासुराभिरीहेश्वरः.
भका७.२६-१ विद्यन्-नाशं रवेर् भासं विभ्राजं शश-लाञ्छनम्
भका७.२६-२ राम-प्रत्तेषु भोगेषु नाहमज्ञासिषं रतः
भका७.२७-१ एष शोक-च्छिदो वीरान् प्रभो ! सम्प्रति वानरान्
भका७.२७-२ धरा-शैल-समुद्राणामन्त-गान् प्रहिणोम्यहम्.

अथ निरधिकारकृत्Ō


भका७.२८-१ राघवस्य ततः कार्यं कारुर् वानर-पुङ्गवः
भका७.२८-२ सर्व-वानर-सेनानामाश्वागमनमादिशत्.
भका७.२९-१ "वयमद्यैव गच्छामो रामं द्रष्टुं त्वराऽन्विताः
भका७.२९-२ कारका मित्र-कार्याणि सीता-लाभाय", सो ऽब्रवीत्."
भका७.३०-१ ततः कपीनां संघाता हर्षाद् राघव-भूतये
भका७.३०-२ पूरयन्तः समाजग्मुर् भय-दाया दिशो दश.
भका७.३१-१ सुग्रीवाऽन्तिकमासेदुः सादयिष्याम इत्यरिम्
भका७.३१-२ करिष्यन्त इवाऽकस्माद् भुवनं निर्-दशाननम्.
भका७.३२-१ कर्ता ऽस्मि कार्यमायातैरेभिरित्यवगम्य सः
भका७.३२-२ काकुत्स्थ-पादप-च्छायां सीत-स्पर्शामुपागमत्.
भका७.३३-१ कार्यं सार-निभं दृष्ट्वा वानराणां समागमम्
भका७.३३-२ अवैन् नाशं दशाऽऽस्यस्य निर्वृत्तमिव राघवः.
भका७.३४-१ ततः कपि-समाहारमेऽकनिश्चायमागतम्
भका७.३४-२ उपाध्यायऽिवाऽऽयामं सुग्रीवोऽध्यापिपद् दिशाम्
भका७.३५-१ स-जलाऽम्भो-द-संरावं हनु-मन्तं सहाऽङ्गदम्
भका७.३५-२ जाम्बवं नील-सहितं चारु-सन्द्रावमब्रवीत्Ō
भका७.३६-१ "यात यूयं यम-श्रायं दिशं नायेन दिक्षणाम्
भका७.३६-२ विक्षावस् तोय-विश्रावं तर्जयन्तो महोदधेः
भका७.३७-१ उन्नायानधिगच्छन्तः प्रद्रावैर् वसुधा-भृताम्
भका७.३७-२ वनाऽभिलावान् कुर्वन्तः स्वेच्छया चारु-विक्रमाः
भका७.३८-१ सदोद्गार-सुगन्धीनां फलानामलमाशिताः
भका७.३८-२ उत्कारेषु च धान्यानामनभीष्ट-परिग्रहाः
भका७.३९-१ संस्तावमिव शृण्वन्तश् छन्दोगानां महाध्वरे
भका७.३९-२ शिञ्जितं मधु-लेहानां पुष्प-प्रस्तार-शायिनाम्
भका७.४०-१ आलोचयन्तो विस्तारमम्भसां दक्षिणोदधेः
भका७.४०-२ स्वादयन्तः फल-रसं मुष्टि-संग्राह-पीडितम्.
भका७.४१-१ न्याय्यं यद् यत्र, तत् कार्यं पर्यायेणा ऽविरोधिभिः,
भका७.४१-२ निशोपशायः कर्तव्यः फलोच्चायश् च संहतैः
भका७.४२-१ सीता रक्षो-निकायेषु स्तोक-कायैश् छलेन च
भका७.४२-२ मृग्या शत्रु-निकायानां व्यावहासीमनाश्रितैः
भका७.४३-१ सांराविणं न कर्तव्यं, यावन् नाऽऽयाति दर्शनम्,
भका७.४३-२ संदृष्टायां तु वैदेह्यां निग्राहो वोऽर्थवानरेः.
भका७.४४-१ प्रग्राहैरिव पात्राणामन्वेष्या मैथिली कृतैः
भका७.४४-२ ज्ञातव्या चेङ्गितैर् ध्यायन्ती राघवाऽऽगमम्.
भका७.४५-१ वेदि-वत् स-परिग्राहा यज्ञयैः संस्कृता द्विजैः
भका७.४५-२ दृश्या मास-तमागह्नः प्राग-निन्दित-वेश-भृत्
भका७.४६-१ नीवार-फल-मूलाऽशानृषीनप्यतिशेरते
भका७.४६-२ यस्य गुणा निरुद्द्रावास् तां द्रुतं यात, पश्यत.
भका७.४७-१ उच्छ्राय-वान् घनाऽऽरावो वानरं जलदाऽरवम्
भका७.४७-२ दूराऽऽप्लावं हनू-मन्तं रामः प्रोचे गजाऽऽप्लवः
भका७.४८-१ "अवग्राहे यथा वृष्टिं प्रार्थयन्ते कृषीवलाः,
भका७.४८-२ प्रर्थयध्वं तथा सीतां, यात सुग्रीव-शासनम्
भका७.४९-१ वणिक् प्रग्राह-वान् यद्वत् काले चरति सिद्धये,
भका७.४९-२ देशाऽपेक्षास् तथा यूयं याता ऽऽदायाऽङ्गुलीयकम्."
भका७.५०-१ अभिज्ञानं गृहीत्वा ते समुत्पेतुर् नभस्-तलम्
भका७.५०-२ वाजिनः स्यन्दने भानोर् विमुक्त-प्रग्रहा इव.
भका७.५१-१ उदक् शतवलिं कोट्या, सुषेणं पक्षिमां तथा
भका७.५१-२ दिशं प्रास्थापयद् राजा वानराणां कृत-त्वरः
भका७.५२-१ प्राचीं तावद्भिर-व्यग्रः कपिभिर् विनतो ययौ
भका७.५२-२ अ-प्रग्राहैरिवाऽऽदित्यो वाजिभिर्-दूर-पातिभिः.
भका७.५३-१ ययुर् विन्ध्यं शरन्-मेघैः प्रावारैः प्रवरैरिव
भका७.५३-२ प्रच्छन्नं मारुति-प्रष्ठाः सीतां द्रष्टुं प्लवङ्गमाः
भका७.५४-१ परिभावं मृगेन्द्राणां कुर्वन्तो नग-मूर्धसु
भका७.५४-२ विन्ध्ये तिग्मांशु-मार्गस्य चेरुः परिभवोपमे.
भका७.५५-१ भ्रेमुः शिलोच्चयांस् तुङ्गानुत्तेरुरतरान् नदान्
भका७.५५-२ आशंसवो लवं शत्रोः सीतायाश् च विनिश्चयम्
भका७.५६-१ आदरेण गमं चक्रुर् विषमेस्वप्य-सङ्घसाः
भका७.५६-२ व्याप्नुवन्तो दिशो ऽन्यादान् कुर्वन्तः स-व्यधान् हरीन्.
भका७.५७-१ संचेरुः स-हसाः केचिद,-स्वनाः केचिदाटिषुः
भका७.५७-२ संयाम-वन्तो यति-वन्, निगदानपरे ऽमुचन्.
भका७.५८-१ अथ क्लमाद-निःक्वाणा नराः क्षीण-पणा इव
भका७.५८-२ अ-मदाः सेदुरेकस्मिन् नितम्बे निखिला गिरेः.
भका७.५९-१ ततः स-संमदास् तत्र निरैक्षन्त पतत्रिणः
भका७.५९-२ गुहा-द्वारेण निर्यातः समजेन पशूनिव.
भका७.६०-१ वीनामुपसरं दृष्ट्वा ते ऽन्योन्यापहवा गुहाम्
भका७.६०-२ प्राविशन्नाहव-प्रज्ञा आहावमुपलिप्सवः.
भका७.६१-१ कुर्वन्तो हवमाप्तानां पिपासा-वध-काङ्क्षिणः
भका७.६१-२ द्वारं तमो-घन-प्रख्यं गुहायाः प्राविशन् द्रुतम्.
भका७.६२-१ तस्मिन्नन्तर्घणे ऽपश्यन् प्रघाणे सौध-सद्मनः.
भका७.६२-२ लौहोद्घन-घन-स्कन्धा ललिताऽपघनां स्त्रियम्
भका७.६३-१ सा स्तम्बघ्न-पद-न्यासान् विघनेन्दु-सम-द्युतिः
भका७.६३-२ परिघोरु-भुजानाह हसन्ती स्वागतं कपीन्.
भका७.६४-१ पिप्राया ऽद्रि-गुहोपघ्नानुद्घान् संघसमागतान्
भका७.६४-२ फलैर् नाना-रसैश् चित्रैः स्वादु-शीतैश्-च वारिभिः
भका७.६५-१ निघाऽनिघ-तरु-च्छन्ने तस्मिंस् ते लब्ध्रिमैः फलैः
भका७.६५-२ तृप्तास् तां भ्राजथु-मतीं पप्रच्छुः-"कस्य पूरियम्."
भका७.६६-१ "रक्ष्णं करोषि कस्मात् त्वं, यत्नेना ऽऽख्यायतां शुभे !
भका७.६६-२ स्वप्ने निधि-वदाभाति तव संदर्शनं हि नः.
भका७.६७-१ ततो जलधि-गम्भीरान् वानरान् प्रत्यवाच साŌ
भका७.६७-२ "इयं दानव-राजस्य पूः सृष्टिर् विश्वकर्मणः
भका७.६८-१ जिहतश् च स्थितिं भिन्दन् दानवोऽसौ जल-द्विषा,
भका७.६८-२ दुहिता मेरुसावर्णेरहं नाम्ना स्वयं-प्रभा.
भका७.६९-१ जूतिमिच्छथ चेत् तूर्णं, कीर्तिं वा पातुमात्मनः
भका७.६९-२ करोमि वा बहिर्-यूतीन्, पिधध्वं पाणिभिर्दृशः"
भका७.७०-१ प्रज्या-यती निरुद्धाऽक्षान् विद्येवाऽनुष्ठित-क्रियान्
भका७.७०-२ निरचिक्रमदिच्छा-तो वानरांश् चङ्क्रमा-वतः.
भका७.७१-१ निष्क्रम्य शिक्षया तस्यास् त्रपा-वन्तो रसा-तलात्
भका७.७१-२ ज्ञात्वा मासुमतिक्रान्तं व्यथामवललम्बिरे.
भका७.७२-१ चिन्ता-वन्तः कथां चक्रुरुपधा-भेद-भीरवः
भका७.७२-२ "अ-कृत्वा नृ-पतेः कार्यं पूजां लप्स्यामहे कथम्.
भका७.७३-१ प्रायोपासनया शान्तिं मन्वानो वालि-संभवः
भका७.७३-२ युक्त्वा योगं स्थितः शैले विवृण्वंश्चित्त-वेदनाम्
भका७.७४-१ प्रस्कन्दिकामिव प्राप्तो ध्यात्वा ब्रूते स्म जाम्बवान्
भका७.७४-२ "धिक् शालभञ्जिका-प्रख्यान् विशयान् कल्पना-रुचीन्,
भका७.७५-१ यां कारिं राज-पुत्रो, ऽयमनुतिष्ठति, तां क्रियाम्
भका७.७५-२ अहमप्यनुतिष्ठामि" सो ऽप्युक्त्वैवमुपाविशत्.
भका७.७६-१ उवाच मारुतिर् वृद्धे संन्यासिन्यत्र वानरात्
भका७.७६-२ "अहं पर्यायŌसंप्राप्तां कुर्वे प्रायोपवेशिकाम्
भका७.७७-१ अ-भावे भवतां यो ऽस्मिन् जीवेत्, तस्याऽस्त्व-जीवनिः,"
भका७.७७-२ इत्युक्त्वा सर्व एवा ऽस्थुर् बद्ध्वा योगाऽऽसनानि ते.
भका७.७८-१ अ-क्लेश्यमसिना ऽग्न्यन्तं कबन्ध-वधमभ्यधुः,
भका७.७८-२ धिङ् नः प्रपतनं घोरं क्लेदाऽन्तत्वम-नाथ-वत्.
भका७.७९-१ ततो मन्द-गतः पक्षी तेषां प्रायोपवेशनम्
भका७.७९-२ अशनीयमिवाशंसुर् महानायाद-शोभनः
भका७.८०-१ देह-व्रश्चन-तुण्डाऽग्रं तं विलोक्या ऽशुभाऽऽकरम्
भका७.८०-२ पाप-गोचरमात्मानमशोचन् वानरा मुहुः
भका७.८१-१ "जटायुः पुण्य-कृत् पक्षी दण्डकारण्य-सञ्चरः
भका७.८१-२ कृत्वा राघव-कार्यं यः स्वराऽऽरूढो ऽग्नि-संस्कृतः
भका७.८२-१ नरकस्या ऽवतारो ऽयं प्रत्यक्षो ऽस्माकमागतः,
भका७.८२-२ अ-चेष्टा यदिहा ऽन्यायादनेना ऽत्स्यामहे वयं
भका७.८३-१ हृदयोदङ्क-संस्थानं कृतान्ताऽऽनाय-सन्निभम्
भका७.८३-२ शरीराऽऽखन-तुण्डाऽग्रं प्राप्या-ऽमुं शर्म दुर्लभम्.
भका७.८४-१ ईषदाढ्यङ्करो ऽप्येष न परत्रा ऽशुभ-क्रिया,
भका७.८४-२ अस्मानत्तुमितो ऽभ्येति परिग्लानो बुभुक्षया."
भका७.८५-१ संप्राप्य वानरान् पक्षी जगाद मधुरं वचःŌ
भका७.८५-२ "के यूयं दुरुपस्थाने मनसा ऽप्यद्रि-मूर्धनि.

अथ प्रकीर्णकाः


भका७.८६-१ आत्मनः परिदेवध्वे कुर्वन्तो राम-संकथाम्,
भका७.८६-२ समानोदर्यमस्माकं जटायुं च स्थुथा ऽऽदरात्.
भका७.८७-१ शङ्का-धवित्र-वचनं प्रत्यूचुर् वानराः खगम्Ō
भका७.८७-२ "वयं शत्रु-लवित्रेषोर् दूता रामस्य भू-पतेः.
भका७.८८-१ केना ऽपि दौष्कुलेयेन कुल्यां माहाकुलीं प्रियाम्
भका७.८८-२ हृतां माहाकुलीनस्य तस्य लिप्सामहे वयम्.
भका७.८९-१ त्रिंशत्तममहर् यातं मत्वा प्रत्यागमाऽवधिम्
भका७.८९-२ अ-कृताऽर्था विशीदन्तः पर-लोकमुपास्महे.
भका७.९०-१ म्रियामहे, न गच्छामः कौशल्यायनि-वल्लभाम्
भका७.९०-२ उपलम्भ्याम-पश्यन्तः कौमारीं पततां वर !"
भका७.९१-१ जगाद वानरान् पक्षी-"नाध्यगीढ्वं ध्रुवं स्मृतिम्
भका७.९१-२ यूयं संकुटियुं यस्मात् काले ऽस्मिन्नध्यवस्यथ.
भका७.९२-१ नाऽयमुद्विजितुं कालः स्वामि-कार्याद् भवादृशाम्
भका७.९२-२ हृत-भार्ये च्युते राज्याद् रामो पर्युत्सुके भृशम्.
भका७.९३-१ यत्नं प्रोर्णवितुं तूर्णं दिशं कुरुत दक्षिणाम्,
भका७.९३-२ प्रोर्णुवित्रीं दिवस् तत्र पुरीं द्रक्ष्यथ काञ्चनीम्.
भका७.९४-१ लङ्कां नाम्ना गिरेर् मूर्ध्नि राक्षसेन्द्रेण पालिताम्
भका७.९४-२ निर्जित्य शक्रमानीता ददृशुर् यां सुर-स्त्रियः
भका७.९५-१ बभूव या ऽधिशैलेन्द्रं मृदित्वेवेन्द्र-गोचरम्
भका७.९५-२ कुषित्वा जगतां सारं सैका शङ्के कृता भुवि.
भका७.९६-१ अ-मृडित्वा सहस्राऽक्षं क्लिशित्वा कौशलैर् निजैः
भका७.९६-२ उदित्वा ऽलं चिरं यत्नात् सैका धात्रा विनिर्मिता.
भका७.९७-१ मुषित्वा धन-दं पापो यां गृहीत्वा ऽऽवसद् द्विषन्,
भका७.९७-२ तां रुदित्वेव शक्रेण यात लङ्कामुपेक्षिताम्.
भका७.९८-१ विदित्वा शक्तिमात्मीयां रावणं विजिघृक्षवः
भका७.९८-२ उक्तं पिपृच्छिषूणां वो मा स्म भूत सुषुप्सवः.
भका७.९९-१ ना ऽविविदिषुम्भ्येति सम्पद् रुरुदिषुं नरम्,
भका७.९९-२ किं मुमुषिषु-वद् यात द्विषो ना ऽपचिकीर्षया.
भका७.१००-१ बुभुत्सवो द्रुतं सीतां भुत्सीध्वं, प्रब्रवीमि वः,
भका७.१००-२ मा च भुद्ध्वं मृषोक्तं नः, कृषीढ्वं स्वामिने हितं
भका७.१०१-१ समगध्वं पुरः शत्रोर्, मोदयध्वं रघूत्तमम्,
भका७.१०१-२ नोपायध्वं भयं, सीतां नोपायंस्त दशाननः.
भका७.१०२-१ ततः प्रास्थिषता ऽद्रीन्द्रं महेन्द्रं वानरा द्रुतम्
भका७.१०२-२ सर्वे किलकिलायन्तो, धैर्यं चाऽऽधिषता ऽधिकम्.
भका७.१०३-१ निकुञ्जे तस्य वर्तित्वा रम्ये प्रक्ष्वेदिताः परम्
भका७.१०३-२ मणि-रत्नाऽधिशयितं प्रत्युदैक्षन्त तोय-धिम्
भका७.१०४-१ अ-मर्षितमिव घ्नन्तं तटाऽद्रीन् मलिलोर्मिभिः
भका७.१०४-२ श्रिया समग्रं द्युतितं मदेनेव प्रलोठितम्
भका७.१०५-१ पूतं शीतैर् नभस्वद्भिर् ग्रन्थित्वेव स्थितं रुचः
भका७.१०५-२ गुम्फित्वेव निरस्यन्तं तरङ्गान् सर्वतो मुहुः
भका७.१०६-१ वञ्चित्वा ऽप्यम्बरं दूरं स्वस्मिंस् तिष्ठन्तमात्मनि
भका७.१०६-२ तृषित्वेवा ऽनिशं स्वादु पिबन्तं सरितां पयः
भका७.१०७-१ द्युतित्वा शशिना नक्तं रश्मिभिः परिवर्धितम्
भका७.१०७-२ मेरोर् जेतुमिवा ऽऽभोगमुच्चैर् दिद्योतिषुं मुहुः.
भका७.१०८-१ विलोक्य सलिलोच्चयानधि-समुद्रमभ्रंलिहान् भ्रमन्-मकर भीषणं समधिगम्य चा ऽधः पयः
भका७.१०८-२ गमाऽऽगम-सहं द्रुतं कपि-वृषाः परिप्रैषयन् गजेन्द्र-गुरु-विक्रमं तरु-मृगोत्तमं मारुतिम्.

सर्ग ८
भका८.१-१ आगाधत ततो व्योम हनूमानुरु-विग्रहः,
भका८.१-२ अत्यशेरत तद्-वेगं न सुपर्णाऽर्क-मारुताः
भका८.२-१ अभायत यथाऽर्केण सुप्रातेन शरन्-मुखे,
भका८.२-२ गम्यमानं न तेनाऽऽसीदगतं क्रामता पुरः.
भका८.३-१ वियति व्यत्यतन्वातां मूर्ती हरि-पयोनिधी,
भका८.३-२ व्यत्यैतां चोत्तमं मार्गमर्केन्द्रेन्दु-निषेवितम्.
भका८.४-१ व्यतिजिग्ये समुद्रोऽपि न धैर्यं तस्य गच्छतः
भका८.४-२ व्यत्यगच्छन् न च गतं प्रचण्डोऽपि प्रभञ्जनः.
भका८.५-१ व्यतिघ्नन्तीं व्यतिघ्नन्तां राक्षसीं पवनाऽऽत्मजः
भका८.५-२ जघानाऽऽविश्य वदनं निर्यात् भित्त्वोदरं द्रुतम्
भका८.६-१ अन्योन्यं स्म व्यतियुतः शब्दान् शब्दैस् तु भीषणान्
भका८.६-२ उदन्वांश् चानिलोद्धूतो म्रियमाणा च राक्षसी.
भका८.७-१ न्यविक्षत महा-ग्राह-संकुलं मकराऽऽलयम्
भका८.७-२ सैका बहूनां कुर्वाणा नक्राणां स्वाऽऽशितम्भवम्
भका८.८-१ कृतेनोपकृतं वायोः परिक्रीणानमुत्थितम्
भका८.८-२ पित्रा संरक्षितं शक्रात् स मैनाकाऽद्रिमैक्षत.
भका८.९-१ खं पराजयमानोऽसावुन्नत्य पवनाऽत्मजम्
भका८.९-२ जगादाऽद्रिर् "विजेषीष्ठा मयि विश्रम्य वैरिणम्.
भका८.१०-१ फलान्यादत्स्व चित्राणि, परिक्रीडस्व सानुषु,
भका८.१०-२ साध्वनुक्रीडमानानि पश्य वृन्दानि पक्षिणाम्.
भका८.११-१ क्षणं भद्राऽवतिष्ठस्व, ततः प्रस्थास्यसे पुनः
भका८.११-२ न तत् संस्थास्यते कार्यं दक्षेणोरीकृतं त्वया.
भका८.१२-१ त्वयि नस् तिष्ठते प्रीतिस् तुभ्यं तिष्ठामहे वयम्,
भका८.१२-२ उत्तिष्ठमानं मित्राऽर्थे कस् त्वां न बहु मन्यते.
भका८.१३-१ ये सूर्यमुपतिष्ठन्ते मन्त्रैः संध्या-त्रयं द्विजाः,
भका८.१३-२ रक्षोभिस् तापितास् तेऽपि सिद्धिं द्यायन्ति तेऽधुना.
भका८.१४-१ अ-व्यग्रमुपतिष्ठस्व वीर ! वायोरहं सुहृत्,
भका८.१४-२ रविर् वितपतेऽत्यर्थमाश्वस्य मयि गम्यताम्.
भका८.१५-१ तीव्रमुत्तपमानो ऽयम-शक्यः सोढुमातपः,
भका८.१५-२ आघ्नान इव संदीप्तैरलातैः सर्वतो मुहुः.
भका८.१६-१ संशृणुष्व कपे ! मत्कैः संगच्छस्व वनैः शुभैः,
भका८.१६-२ समारन्त ममा ऽभीष्टाः संकल्पास् त्वय्युपागते.
भका८.१७-१ के न संविद्रते, वायोर् मैनाकाऽद्रिर् यथा सखा,
भका८.१७-२ यत्नादुपाह्वये प्रतीतः, संह्वयस्व विवक्षितम्.
भका८.१८-१ द्यामिवावयमानं तमवोचद् भूधरं कपिः
भका८.१८-२ उपकुर्वन्तमत्यर्थं प्रकुर्वाणोऽनुजीवि-वत्.
भका८.१९-१ "कुल-भार्यां प्रकुर्वाणमहं द्रष्टुं दशाननम्
भका८.१९-२ यामि त्वरा-वान् शैलेन्द्र !, मा कस्यचिदुपस्कृथाः.
भका८.२०-१ योऽपचक्रे वनात् सीतामधिचक्रे न यं हरिः,
भका८.२०-२ विकुर्वाणः स्वरानद्य बलं तस्य निहन्म्यहम्.
भका८.२१-१ विकुर्वे नगरे तस्य पापस्या ऽद्य रघु-द्विषः,
भका८.२१-२ विनेष्ये वा प्रियान् प्राणानुदानेष्येऽथवा यशः.
भका८.२२-१ विनेष्ये क्रोधमथवा क्रममाणोऽरि-संसदि"
भका८.२२-२ इत्युक्त्वा खे पराक्रंस्त तूर्णं सूनुर् नभस्वतः.
भका८.२३-१ परीक्षितुमुपाक्रंस्त राक्षसी तस्य विक्रमम्
भका८.२३-२ दिवमाक्रममाणेव केतु-तारा भय-प्रदा.
भका८.२४-१ जले विक्रममाणाया हनूमान् शत-योजनम्
भका८.२४-२ आस्यं प्रविश्य निरयादणूभूया ऽप्रचेतितः.
भका८.२५-१ द्रष्टुं प्रक्रममाणो ऽसौ सीतामम्भोनिधेस् तटम्,
भका८.२५-२ उपाक्रंस्ता ऽऽकुलं घोरैः क्रममाणैर् निशाचरैः
भका८.२६-१ आत्मानमपजानानः शश-मात्रो ऽनयद् दिनम्,
भका८.२६-२ ज्ञास्ये रात्राविति प्राज्ञः प्रत्यज्ञास्त क्रिया-पटुः.
भका८.२७-१ संजानानान् परिधरन् रावणाऽनुचरान् बहून्
भका८.२७-२ लङ्कां समाविशद् रात्रौ वदमानोऽरि-दुर्गमाम्.
भका८.२८-१ किंचिन् नोपावदिष्टा ऽसौ, केनचिद् व्यवदिष्ट न,
भका८.२८-२ शृण्वन् संप्रवदमानाद् रावणस्य गुणान् जनात्.
भका८.२९-१ जल्पितोत्क्रुष्ट-संगीत-प्रनृत्त-स्मित-वल्गितैः
भका८.२९-२ घोषस्यान्ववदिष्टेव लङ्का पुता-क्रतोः पुरः
भका८.३०-१ ऐद् विप्रवदमानैस् तां संयुक्तां ब्रह्म-राक्षसैः
भका८.३०-२ तथाऽवगिरमाणैश् च पिशाचैर् माम्स-शोणितम्.
भका८.३१-१ यथा-स्वं संगिरन्ते स्म गोष्ठीषु स्वामिनो गुणान्,
भका८.३१-२ पान-शौण्डाः पथः क्षीबा वृन्दैरुदचरन्त च.
भका८.३२-१ यानैः समचरन्ता ऽन्ये कुञ्जराऽश्व-रथाऽऽदिभिः,
भका८.३२-२ संप्रायच्छन्त बन्दीभिरन्ये पुष्प-फलं शुभम्.
भका८.३३-१ कोपात् काश्चित् प्रियैः प्रत्तमुपायंसत नाऽऽसवम्,
भका८.३३-२ प्रेम जिज्ञासमानाभ्यस् ताभ्योऽऽशप्सत कामिनः
भका८.३४-१ प्रादिदृक्षत नो नृत्यं, ना ऽशुश्रूषत गायनान्
भका८.३४-२ रामं सुस्मूर्षमाणोऽसौ कपिर् विरह-दुःखितम्.
भका८.३५-१ अनुजिज्ञासतेवाऽथ लङ्का-दर्षनमिन्दुना
भका८.३५-२ तमोऽपहविमुक्तांऽशु पूर्वस्यां दिश्युदैयत.
भका८.३६-१ आशुश्रूषन् स मैथिल्या वार्तां हर्म्येषु रक्षसाम्
भका८.३६-२ शीयमानऽन्धकारेषु समचारीद-शङ्कितः.
भका८.३७-१ शत-साहस्रमारक्षं मध्यगं रक्षसां कपिः
भका८.३७-२ ददर्श, यं कृतान्तोऽपि म्रियेताऽऽसाद्य भीषणम्,
भका८.३८-१ अध्यासिसिषमाणे ऽथ वियन्-मध्यं निशा-करे
भका८.३८-२ कासांचक्रे पुरी सौघैरतीवोद्भासिभिः सितैः
भका८.३९-१ इन्दुं चषक-संक्रान्तमुपायुङ्क्त यथाऽमृतम्,
भका८.३९-२ पयुञ्जानः प्रिया वाचः समाजाऽनुरतो जनः
भका८.४०-१ संक्ष्णुवान इवोत्कण्ठामुपाभुङ्क्त सुरामलम्
भका८.४०-२ ज्योत्स्नायां विगलन्-मानस् तरुणो रक्षसां गणः
भका८.४१-१ मध्वपाययत स्वच्छं सोत्पलं दयिताऽन्तिके
भका८.४१-२ आत्मानं सुरताऽऽभोग-विश्रम्भोत्पादनं मुहुः
भका८.४२-१ अभीषयन्त ये शक्रं राक्षसा रण-पण्डिताः
भका८.४२-२ अविस्मापयमानस् तान् कपिरोटीद् गृहाद् गृहम्,
भका८.४३-१ सीतां दिदृक्षुः प्रच्छन्नः सो ऽगर्धयत राक्षसान्,
भका८.४३-२ अवञ्चयत मायाश् च स्व-मायाभिर् नरद्विषाम्,
भका८.४४-१ अपलापयमानस्य शत्रूंस् तस्याऽभवन् मतिः
भका८.४४-२ "मिथ्या कारयते चारैर् घोषणां राक्षसाऽधिपः"
भका८.४५-१ गूहमानः स्व-माहात्म्यमटित्वा मन्त्रि-संसदः
भका८.४५-२ नृभ्यो ऽपवदमानस्य रावणस्य गृहं ययौ,
भका८.४६-१ दिशो द्योतयमानाभिर् दिव्य-नारीभिराकुलम्
भका८.४६-२ श्रियमायच्छमानाभिरुत्तमाभिरनुत्तमाम्
भका८.४७-१ नित्यमुद्यच्छमानाभिः स्मरसंभोग-कर्मसु
भका८.४७-२ जानानाभिरलं लीला-किल किंचित-विभ्रमान्
भका८.४८-१ स्वं कर्म कारयन्नास्ते निश्चिन्तो या झष-ध्वजः,
भका८.४८-२ स्वार्थं कारयमाणाभिर् यूनो मद-विमोहितान्
भका८.४९-१ कान्तिं स्वां वहमानाभिर् यजन्तीभिः स्व-विग्रहान्
भका८.४९-२ नेत्रैरिव पिबन्तीभिः पश्यतां चित्त-संहतीः
भका८.५०-१ ता हनूमान् पराकुर्वन्नगमत् पुष्पकं प्रति
भका८.५०-२ विमानं मन्दरस्याद्रेरनुकुर्वदिव श्रियम्.
भका८.५१-१ तस्मिन् कैलास-संकाशां शिरः-शृङ्गं भज-द्रुमम्
भका८.५१-२ अभिक्षिपन्तमैक्षिष्ट रावणं पर्वत-श्रियम्
भका८.५२-१ प्रवहन्तं सदामोदं सुप्तं परिजनाऽन्वितम्
भका८.५२-२ मघोने परिमृष्यन्तमारभन्तं परं स्मरे
भका८.५३-१ व्यरमत् प्रधनाद् यस्मात् परित्रस्तः सहस्र-दृक्,
भका८.५३-२ क्षणं पर्यरमत् तस्य दर्शनान् मारुताऽऽत्मजः.
भका८.५४-१ उपारंसीच् च संपश्यन् वानरस् तं चिकीर्षितात्
भका८.५४-२ रम्यं मेरुमिवाऽऽधूत-काननं श्वसनोर्मिभिः
भका८.५५-१ दृष्ट्वा दयितया साकं रहीभूतं दशाननम्
भका८.५५-२ ना ऽत्र सीतेत्युपारंस्त दुर्मना वायु-संभवः.
भका८.५६-१ ततः प्राकारमारोहत् क्षपाटानविबोधयन्,
भका८.५६-२ नाऽयोधयत् समर्थोऽपि सीता-दर्शन-लालसः.
भका८.५७-१ अध्यासीद्, "राघवस्या ऽहं नाशयेयं कथं शुचम्,
भका८.५७-२ वैदेह्या जनयेयं वा कथमानन्दमुत्तमम्.
भका८.५८-१ दृष्ट्वा राघव-कान्तां तां द्रावयिष्यामि राक्षसान्,
भका८.५८-२ तस्या हि दर्शनात् पूर्वं विक्रमः कार्य-नाश-कृत्.
भका८.५९-१ चिन्तयन्नित्थमुत्तुङ्गैः प्रावयन्तीं दिवं वनैः
भका८.५९-२ अशोक-वनिकामारादपश्यत् स्तबकाऽऽचिताम्.
भका८.६०-१ तां प्राविशत् कपि-व्याघ्रस् तरून-चलयन् शनैः
भका८.६०-२ अ-त्रासयन् वन-शयान् सुप्तान् शाखासु पक्षिणः.
भका८.६१-१ अवाद् वायुः शनैर् यस्यां लतां नर्तयमान-वत्
भका८.६१-२ नाऽऽयासयन्त संत्रस्ता ऋतवोऽन्योन्य-संपदः.
भका८.६२-१ ज्योत्स्ना ऽमृतं शशी वस्यां वापीर् विकसितोत्पलाः
भका८.६२-२ अपाययत संपूर्णः सदा दश-मुखाऽऽज्ञया.
भका८.६३-१ प्रादमयन्त पुष्पेषुं यस्यां बन्द्यः समाहृताः
भका८.६३-२ परिमोहयमाणाभी राक्षसीभिः समावृताः.
भका८.६४-१ यस्यां वासयते सीतां केवलं स्म रिपुः स्मरात्
भका८.६४-२ न त्वरोचयता ऽऽत्मानं चतुरो वृद्धि-मानपि
भका८.६५-१ मन्दायमान-गमनो हरितायत्-तरुं कपिः,
भका८.६५-२ द्रुमैः शकशकायद्भिर् मारुतेना ऽऽट सर्वतः.
भका८.६६-१ अस्यन्दन्निन्दु-मणयतो, व्यरुचन् कुमुदाऽऽकराः,
भका८.६६-२ अलोठिषत वातेन प्रकीर्णः स्तबकोच्चयाः.
भका८.६७-१ सीताऽन्तिके विवृत्सन्तं वर्त्स्यत्-सिद्धिं प्लवङ्गमम्
भका८.६७-२ पतत्रिणः शुभा मन्द्रमानुवानास् त्वजिह्लदन्.
भका८.६८-१ वर्तिष्यमाणमात्मानं सीता पत्युरिवा ऽन्तिके
भका८.६८-२ उदपश्यत् तदा तथ्यैर् निमित्तैरिष्ट-दर्शनैः.
भका८.६९-१ "निरवर्त्स्यन् न चेद् वार्ता सीताया, वितथैव नः
भका८.६९-२ अकल्प्स्यदुद्यतिः सर्वा", हनूमानित्यचिन्तयत्.

इत्यात्मनेपदाधिकारः


भका८.७०-१ वृक्षाद् वृक्षं परिक्रामन् रावणाद् बिभ्यतीं भृशम्
भका८.७०-२ शत्रोस् त्राणम-पश्यन्तीम-दृश्यो जनकाऽऽत्मजाम्
भका८.७१-१ तां पराजयमानां स प्रीते रक्ष्यां दशाऽऽननात्
भका८.७१-२ अन्तर्दधानां रक्षोभ्यो मलिनां म्लान-मूर्धजाम्
भका८.७२-१ रामादधीत-संदेशो वायोर् जातश् च्युत-स्मिताम्
भका८.७२-२ प्रभवन्तीमिवादित्यादपश्यत् कपि-कुञ्जरः.
भका८.७३-१ रोचमानः कु-दृष्टिभ्यो रक्षोभ्यः प्रत्तवान् श्रियम्
भका८.७३-२ श्लाघमानः पर-स्त्रीभ्यस् तत्रऽऽगाद् राक्षसाऽधिपः.
भका८.७४-१ अशप्त निह्नुवानो ऽसौ सीतायौ स्मर-मोहितः,
भका८.७४-२ धारयान्निव चैतस्यै वसूनि प्रत्यपद्यत.
भका८.७५-१ तस्यै स्पृहयमाणो ऽसौ बहु प्रियमभाषत,
भका८.७५-२ सानुनीतिश् च सीतायै न ऽक्रुध्यन्, नाप्यसूयत.
भका८.७६-१ "संक्रुध्यसि मृशा किं त्वं दिदृक्षुं मां मृगेक्षणे !,
भका८.७६-२ ईक्षितव्यं पर-स्त्रीभ्यः स्व-धर्मो रक्षसामयम्.
भका८.७७-१ शृण्वद्भ्यः प्रतिशृण्वन्ति मध्यमा भीरु ! नोत्तमाः,
भका८.७७-२ गृणद्भ्यो ऽनुगृणन्त्यन्ये ऽकृताऽर्था, नैव मद्-विधाः.
भका८.७८-१ इच्छ स्नेहेन दीव्यन्ती विषयान् भुवनेश्वरम्,
भका८.७८-२ संभोगाय परिक्रीतः कर्तास्मि तव ना ऽप्रियम्.
भका८.७९-१ आस्स्व साकं मया सौधे, माऽधिष्ठा निर्-जनं वनम्
भका८.७९-२ मा ऽधिवात्सीर् भुवं, शय्यामधिशेष्व स्मरोत्सुका.
भका८.८०-१ अभिन्यविक्षथास् त्वं मे यथैवाऽव्याहता मनः,
भका८.८०-२ तवाऽप्यध्यावसन्तं मां मा रौत्सीर् हृदयं तथा.
भका८.८१-१ मा ऽवमंस्था नामस्यन्तम्-कार्य-ज्ञे ! जगत्-पतिम्,
भका८.८१-२ संदृष्टे मयि काकुत्स्थम-धन्यं कामयेत ? का.
भका८.८२-१ यः पयो दोग्धि पाषाणं, स रामाद् भूतिमाप्नुयात्,
भका८.८२-२ रावणं गमय प्रीतिं बोधयन्तं हिताऽहितं.
भका८.८३-१ प्रीतो ऽहं भोजयिष्यामि भवतीं भुवन-त्रयम्,
भका८.८३-२ किं विलापयसेऽत्यर्थं, पार्श्वे शायय रावणम्.
भका८.८४-१ आज्ञां कारय रक्षोभिर्, मा प्रियाण्युपहारय,
भका८.८४-२ कः शक्रेण कृतं नेच्छेदधिमुर्धानमञ्जलिम्.

इति कारकाधिकारः


भका८.८५-१ वचनं रक्षसां पत्युरनु क्रुद्धा पति-प्रिया
भका८.८५-२ पापाऽनुवासितं सीता रावणं प्राब्रवीद् वचः
भका८.८६-१ "न भवाननु रामं चेदुप शूरेषु वा, ततः
भका८.८६-२ अपवाह्य च्छलाद् वीरौ किमर्थं मामिहा ऽहरः,
भका८.८७-१ "उप-शूरं न ते वृत्तं कथं रात्रिंचराऽधम !
भका८.८७-२ यत् संप्रत्यपलोकेभ्यो लङ्कायां वसतिर् भयात्
भका८.८८-१ आ राम-दर्शनात् पाप ! विद्योतस्व स्त्रियः प्रति
भका८.८८-२ सद्-वृत्ताननु दुर्-वृत्तः परस्त्रीं जात-मन्मथः
भका८.८९-१ अभि द्योतिष्यते रामो भवन्तम-चिरादिह,
भका८.८९-२ उद्गूर्ण-बाणः संग्रामे यो नारायणतः प्रति.
भका८.९०-१ कुतो ऽधियास्यसि क्रूर ! निहतस् तेन पत्रिभिः
भका८.९०-२ न सूक्तं भवता ऽत्युग्रमतिरामं मदोद्धत !
भका८.९१-१ परिशेषं न नामा ऽपि स्थापयिष्यति ते विभुः,
भका८.९१-२ अपि स्थाणुं जयेद् रामो, भवतो ग्रहणं कियत्.
भका८.९२-१ अपि स्तूह्यपिसेधा ऽस्मांस् तथ्यमुक्तं नराऽशन् !,
भका८.९२-२ अपि सिञ्चेः कृशानौ त्वं दर्पं, मय्यपि यो ऽभिकः.
भका८.९३-१ अधिरामे पराक्रान्तमधिकर्ता स ते क्षयम्,"
भका८.९३-२ इत्युक्त्वा मैथिली तूष्णीमासांचक्रे दशाननम्.
भका८.९४-१ ततः खड्गं समुद्यम्य रावणः क्रूर-विग्रहः
भका८.९४-२ वैदेहीमन्तरा क्रुद्धः क्षणमूचे विनिश्वसन्.
भका८.९५-१ "चिरेणा ऽनुगुणं प्रोक्ता प्रतिपत्ति-पराङ्मुखी
भका८.९५-२ न मासे प्रतिपत्तासे मां चेन्, मर्तासि मैथिलि !"
भका८.९६-१ प्रायुङ्क्त राक्षसीर् भीमा मन्दिराय प्रतिव्रजन्
भका८.९६-२ "भयानि दत्त सीतायै सर्वा यूयं कृते मम."
भका८.९७-१ गते तस्मिन् समाजग्मुर् भयाय प्रति मैथिलीम्
भका८.९७-२ राक्षस्यो, रावण-प्रीत्यै क्रूरं चोचुरलं मुहुः
भका८.९८-१ "रावणाय नमस्कुयाः, स्यात् सीते ! स्वस्ति ते ध्रुवम्
भका८.९८-२ अन्यथा प्रातराशाय कुर्याम त्वामलं वयम्.
भका८.९९-१ तृणाय मत्वा ताः सर्वा वदन्तीस् त्रिजटा ऽवदत्
भका८.९९-२ "आत्मानं हत दुर्वृत्ताः ! स्व-मांसैः कुरुता ऽशनम्.
भका८.१००-१ अद्य सीता मया दृष्टा सूर्यं चन्द्रमसा सह
भका८.१००-२ स्वप्ने स्पृशन्ती मध्येन तनुः श्यामा सुलोचना.
भका८.१०१-१ तास् तया तर्जिताः सर्वा मुखैर् भीमा यथाऽऽगतम्
भका८.१०१-२ ययुः सुषुप्सवस् तल्पं भीमैर् वचन-कर्मभिः
भका८.१०२-१ गतासु तासु मैथिल्या संजानानो ऽनिलाऽऽत्मजः
भका८.१०२-२ आयातेन दशाऽऽस्यस्य संस्थितो ऽन्तर्हितश् चिरम्
भका८.१०३-१ ऋणाद् बद्ध इवान्मुक्तो वियोगेन क्रतु-द्विषः
भका८.१०३-२ हेतोर् बोधस्य मैथिल्याः प्रास्तावीद् राम-संकथाम्.
भका८.१०४-१ तं दृष्ट्वा ऽचिन्तयत् सीता-"हेतोः कस्यैष रावणः
भका८.१०४-२ अवरुह्य तरोरारादैति वानर-विग्रहः
भका८.१०५-१ पूर्वस्मादन्य-वद् भाति भावाद् दाशरथिं स्तूवन्,
भका८.१०५-२ ऋते क्रौर्यात् समायातो मां विश्वासयितुं नु किम् ?
भका८.१०६-१ इतरो रावणादेष राघवाऽनुचरो यदि,
भका८.१०६-२ स-फलानि निमित्तानि प्राक् प्रभातात् ततो मम.
भका८.१०७-१ उत्तराहि वसन् रामः समुद्राद् रक्षसां पुरम्
भका८.१०७-२ अवैल् लवण-तोयस्य स्थितां दक्षिणतः कथम्.
भका८.१०८-१ दण्डकान् दक्षिणेना ऽहं सरितो ऽद्रीन् वनानि च
भका८.१०८-२ अतिक्रम्या ऽम्बुधिं चैव पुंसामगममाहृता.
भका८.१०९-१ पृथङ् नभस्वतश् चण्डाद् वैनतेयेन वा विना
भका८.१०९-२ गन्तुमुत्सहते नेह कश्चित् किमुत वानरः.
भका८.११०-१ इति चिन्ता-वतीं कृच्छ्रात् समासाद्य कपि-द्विपः
भका८.११०-२ मुक्तां स्तोकेन रक्षोभिः प्रोचेŌ"ऽहं राम-किङ्करः
भका८.१११-१ विप्रकृष्टं महेन्द्रस्य न दूरं विन्ध्य-पर्वतात्
भका८.१११-२ ना ऽनभ्याशे समुद्रस्य तव माल्यवति प्रियः.
भका८.११२-१ अ-संप्राप्ते दश-ग्रीवे प्रविष्टो ऽहमिदं वनम्
भका८.११२-२ तस्मिन् प्रतिगते द्रष्टुं त्वामुपाक्रंस्यचेतितः
भका८.११३-१ तस्मिन् वदति रुष्टो ऽपि ना ऽकार्षं देवि ! विक्रमम्
भका८.११३-२ अ-विनाशाय कार्यस्य विचिन्वानः परापरम्.
भका८.११४-१ वानरेषु कपिः स्वामी नरेष्वधिपतेः सखा
भका८.११४-२ जातो रामस्य सुग्रीवस् ततो दूतो ऽहमागतः
भका८.११५-१ ईश्वरस्य निशाटानां विलोक्य निखिलां पुरीम्
भका८.११५-२ कुशलो ऽन्वेषणस्याऽहमायुक्तो दूत-कर्मणि
भका८.११६-१ दर्शनीय-तमाः पश्यन् स्त्रीषु दिव्यास्वपि स्त्रियः
भका८.११६-२ प्राप्तो व्याल-तमान् व्यस्यन् भूजङ्गेभ्यो ऽपि राक्षसान्
भका८.११७-१ भवत्यामुत्सुको रामः प्रसितः संगमेन ते
भका८.११७-२ मघासु कृत-निर्वापः पितृभ्यो मां व्यसर्जयत्.
भका८.११८-१ अयं मैथिल्यभिज्ञानं काकुत्स्थस्या ऽङ्गुलीयकः
भका८.११८-२ भवत्या स्मरता ऽत्यर्थमर्पितः सादरं मम.
भका८.११९-१ रामस्य दयमानो ऽसावध्येति तव लक्ष्मणः,
भका८.११९-२ उपास्कृषातां राजेन्द्रावागमस्येह, मा त्रसीः.
भका८.१२०-१ रावणस्येह रोक्ष्यन्ति कपयो भीम-विक्रमाः,
भका८.१२०-२ धृत्या नाथस्व वैदेहि !, मन्योरुज्जासयाऽऽत्मनः.
भका८.१२१-१ राक्षसानां मयि गते रामः प्रणिहनिष्यति
भका८.१२१-२ प्राणानामपणिष्टाऽयं रावणस् त्वामिहानयन्.
भका८.१२२-१ अदेवीद् बन्धु-भोगानां, प्रादेवीदात्म-संपदम्,
भका८.१२२-२ शत-कृत्वस् तवैकस्याः स्मरत्यह्नो रघूत्तमः.
भका८.१२३-१ तवोपशायिका यावद् राक्षस्यश् चेतयन्ति न,
भका८.१२३-२ प्रतिसंदिश्यतां तावद् भर्तुः शार्ङ्गस्य मैथिलि !
भका८.१२४-१ पुरः प्रवेशमाश्चर्यं बुद्ध्वा शाखा-मृगेण सा
भका८.१२४-२ चूडा-माणिमभिज्ञानं ददौ रामस्य संमतम्.
भका८.१२५-१ रामस्य शयितं भुक्तं जल्पितं हसितं स्थितम्
भका८.१२५-२ प्रक्रान्तं च मुहुः पृष्ट्वा हनूमन्तं व्यसर्जयत्.
भका८.१२६-१ असौ दधदभिज्ञानं चिकीर्षुः कर्म दारुणम्
भका८.१२६-२ गामुको ऽप्यन्तिकं भर्तुर् मनसा ऽचिन्तयत् क्षणम्.
भका८.१२७-१ "कृत्वा कर्म यथाऽऽदिष्टं पूर्व-कार्याऽविरोधि यः
भका८.१२७-२ करोत्यभ्यधिकं कृत्यं, तमाहुर् दूतमुत्तमम्.
भका८.१२८-१ वैदेहीं दृष्टवान् कर्म कृत्वा ऽन्यैरपि दुष्करम्
भका८.१२८-२ यशो यास्याम्युपादाता वार्तामाख्यायकः प्रभोः.
भका८.१२९-१ राक्षसेन्द्रस्य संरक्ष्यं मया लव्यमिदं वनम्,"
भका८.१२९-२ इति संचित्य सदृशं नन्दनस्या ऽभवक् कपिः.
भका८.१३०-१ राघवाभ्यां शिवं, दूतस् तयोरहमिति ब्रुवन्
भका८.१३०-२ हितो भनज्मि रामस्य, कः किं ब्रूते ऽत्र राक्षसः,
भका८.१३१-१ विलुलित-पुष्प-रेणु-कपिशं प्रशान्त-कलिका-पलाश-कुसुमं कुसुम-निपात-विचित्र-वसुधं स-शब्द-निपतद् द्रुमोत्क-शकुनम्
भका८.१३१-२ शकुन-निनाद-नादि-ककुब् विलोल-विपलायमान-हरिणं हरिण-विलोचनाऽधिवसतिं बभञ्ज पवनाऽऽत्मजो रिपु-वनम्.

सर्ग ९

भका९.१-१ द्रु-भङ्ग-ध्वनि-संविग्नाः कुवद्-पक्षि-कुला ऽऽकुलाः
भका९.१-२ अकार्षुः क्षणदा-चर्यो रावणस्य निवेदनम्.
भका९.२-१ "यदताप्सीच् छनैर् भानुर्, यत्राऽवासीन् मितं मरुत्
भका९.२-२ यदाप्यानं हिमोस्रेण, भनक्त्युपवनं कपिः."
भका९.३-१ ततो ऽशीति-सहस्राणि किङ्कराणां समादिशत्
भका९.३-२ इन्द्रजित्-सूर् विनाशाय मारुतेः क्रोध-मूर्च्छितः.
भका९.४-१ शक्त्यृष्टि-परिघ-प्रास-गदा-मुद्गर-पाणयः
भका९.४-२ व्यश्नुवाना दिशः प्रापुर् वनं दृष्टि-विषोपमाः
भका९.५-१ दध्वान मेघ-वद् भीममादाय परिघं कपिः
भका९.५-२ नेदुर् दीप्तायुधास् तेऽपि तडित्वन्त इवाऽम्बुदाः.
भका९.६-१ कपिना ऽम्भोधि-धीरेण समगंसत राक्षसाः
भका९.६-२ वर्षासूद्धत-तोयौघाः समुद्रेणेव सिन्धवः.
भका९.७-१ लाङ्गूलमुद्धतं धुन्वन्नुद्वहन् परिघं गुरुम्
भका९.७-२ तस्थौ तोरणमारुह्य, पूर्वं न प्रजहार सः.
भका९.८-१ अक्षारिषुः शराम्भांसि तस्मिन् रक्षः-पयोधराः,
भका९.८-२ न चा ऽह्वालीन्, न चाऽव्राजीत् त्रासं कपि-महीधरः
भका९.९-१ अवादीत् तिष्ठतेत्युच्चैः, प्रादेवीत् परिघं कपिः
भका९.९-२ तथा, यथा रणे प्राणान् बहूनामग्रहीद् द्विषाम्.
भका९.१०-१ व्रणैरवमिषू रक्तं, देहैः प्राऋनाविषुर् भुवम्,
भका९.१०-२ दिशः प्रौर्णाविषुश् चाऽन्ये यातुधाना भवद्-भियः
भका९.११-१ अरासिषुश् च्युतोत्साहा भिन्न-देहाः प्रियाऽसवः
भका९.११-२ कपेरत्रासिषुर् नादान् मृगाः सिंह-ध्वनेरिव

इति सिचिवृद्ध्यधिकारः


भका९.१२-१ मायानामीश्वरास् ते ऽपि शस्त्र-हस्ता रथैः कपिम्
भका९.१२-२ प्रत्याववृतिरे हन्तुं हन्तव्या मारुतेः पुनः
भका९.१३-१ तांश् चेतव्यान् क्षितौ श्रित्वा वानरस् तोरणं युतान्
भका९.१३-२ जघानाऽऽधूय परिघं विजिघृक्षून् समागतान्.
भका९.१४-१ संजुघुक्षव आयूंषि ततः प्रतिरुरूषवः
भका९.१४-२ रावणाऽन्तिकमाजग्मुर् हत-शेषा निशा-चराः
भका९.१५-१ "एकेन बहवः शूराः साऽऽविष्काराः प्रमत्त-वत्
भका९.१५-२ वैमुख्यं चकृमे" त्युच्चैरूचुर् दश-मुखाऽन्तिके.
भका९.१६-१ मांसोपभोग-संशूनानुद्विग्नांस् तानवेत्य सः
भका९.१६-२ उद्वृत्ता-नयनो मित्रान् मन्त्रिणः स्वान् व्यसर्जयत्
भका९.१७-१ प्रमेदिताः स-पुत्रास् ते सु-स्वान्ता बाढ-विक्रमाः
भका९.१७-२ अ-म्लिष्ट-नादा निरगुः फाण्टचित्राऽस्त्र-पाणयः
भका९.१८-१ तान् दृष्ट्वा ऽतिदृढान् धृष्टान् प्राप्तान् परिवृढाऽऽज्ञया
भका९.१८-२ कष्टं विनर्दतः क्रूरान् शस्त्र-घुष्ट-करान् कपिः
भका९.१९-१ अ-व्यर्णो गिरि-कूटाभानभ्यर्णानार्दिदद् द्रुतम्
भका९.१९-२ वृत्त-शस्त्रान् महाऽरम्भ्यान्-दान्तांस् त्रिदशैरपि
भका९.२०-१ दमिताऽरिः प्रशान्तौजा नादाऽऽपूरित-दिङ्मुखः
भका९.२०-२ जघान रुषितो रुष्टांस् त्वरितस् तूर्णमागतान्.
भका९.२१-१ तेषां निहन्यमानानां संघुष्टैः कर्ण-भेदिभिः
भका९.२१-२ अभूदभ्यमित-त्रासमास्वान्ताऽशेष-दिग् जगत्.
भका९.२२-१ भय-संहृष्ट-रोमाणस् ततस् ते ऽपचित-द्विषः
भका९.२२-२ क्षणेन क्षीण-विक्रान्ताः कपिना ऽनेषत क्षयम्
भका९.२३-१ हत्वा रक्षांसि लवितुमक्रमीन् मारुतिः पुनः
भका९.२३-२ अशोकवनिकामेव निगृहीताऽरि-शासनः.
भका९.२४-१ आवरीतुमिवा ऽऽकाशं वरितुं वीनिवोत्थितम्
भका९.२४-२ वनं प्रभञ्जन-सुतो ना ऽदयिष्ट विनाशयन्.
भका९.२५-१ वरिषीष्ट शिवं क्षिप्यन् मैथिल्याः कल्प-शाखिनः,
भका९.२५-२ प्रावारिषुरिव क्षोणीं क्षिप्ता वृक्षाः समन्ततः.
भका९.२६-१ संवुवूर्षुः स्वमाकूतमाज्ञां विवरिषुर् द्रुतम्
भका९.२६-२ अवरिष्टाक्षम-क्षम्यं कपिं हन्तुं दषाननः
भका९.२७-१ ऊचे-"संवरिषीष्ठास् त्वं गच्छ शत्रोः पराक्रमम्,
भका९.२७-२ ध्वृषीष्ठा युधि मायाभिः स्वरिता शत्रु-सम्मुखम्
भका९.२८-१ द्रुतं संस्वरिषीष्ठास् त्वं निर्-भयः प्रधनोत्तमे"
भका९.२८-२ स मायानामगात् सोता कपेर् विधवितुं द्युतिम्
भका९.२९-१ विगाढा ऽरं वनस्या ऽसौ शत्रूणां गाहिता कपिः
भका९.२९-२ अक्षं रधितुमारेभे रद्धा लङ्काऽनिवासिनाम्.
भका९.३०-१ निष्कोषितव्यान् निष्कोष्टुं प्राणान् दशमुखाऽऽत्मजात्
भका९.३०-२ आदाय परिघं तस्थौ वनान् निष्कुषित-द्रुमः
भका९.३१-१ एष्टारमेषिता संख्ये सोढारं सहिता भृशम्
भका९.३१-२ रेष्टारं रेषितं व्यास्यद् रोष्टा ऽक्षः शस्त्र-संहतीः
भका९.३२-१ शस्त्रैर् दिदेविषुं संख्ये दुद्यूषुः परिघं कपिः
भका९.३२-२ अर्दिधिषुर् यशः कीर्तिमीर्त्सुं वृक्षैरताडयत्.
भका९.३३-१ भूयस् तं धिप्सुमाहूय राज-पुत्रं दिदम्भिषुः
भका९.३३-२ अहंस् ततः स मूर्च्छा-वान् संशिश्रीषुरभूद् ध्वजम्
भका९.३४-१ आश्वस्या ऽक्षः क्षणाल् लोकान् बिभ्रक्षुरिव तेजसा
भका९.३४-२ रुषा बिभ्रज्जिषु-प्रख्यं कपिं बाणैरवाकिरत्.
भका९.३५-१ संयुयूषुं दिशो बाणैरक्षं यियविषुर् द्रुमैः
भका९.३५-२ कपिर् मायामिवा ऽकार्षीद् दर्शयन् विक्रमं रणे.
भका९.३६-१ वानरं प्रोर्णुनविषुः शस्त्रैरक्षो विदिद्युते,
भका९.३६-२ तं प्रोर्णुनूषुरुपलैः स-वृक्षैराबभौ कपिः,
भका९.३७-१ स्वां जिज्ञापयिषू शक्तिं बुभूर्षू नु जगन्ति किम्
भका९.३७-२ शस्त्रैरित्यकृषातां तौ पश्यतां बुद्धिमाहवे.
भका९.३८-१ मायाभिः सु-चिरं क्लिष्ट्वा राक्षसो ऽक्लिशित-क्रियम्
भका९.३८-२ संप्राप्य वानरं भूमौ पपात परिघाऽऽहतः.
भका९.३९-१ पवितो ऽनुगुणैर् वातैः शीतैः पूत्वा पयो-निधौ
भका९.३९-२ बभञ्जाऽध्युषितं भुयः क्षुधित्वा पत्रिभिर् वनम्
भका९.४०-१ उच्चैरञ्चित-लाङ्गूलः शिरो ऽञ्चित्वेव संवहन्
भका९.४०-२ दधद् विलुभितं वातैः केशरं वह्नि-पिङ्गलम्
भका९.४१-१ जरित्वेव जवेना ऽन्ये निपेतुस् तस्य शाखिनः,
भका९.४१-२ व्रश्चित्वा विवशानन्यान् बलेना ऽपातयत् तरून्.
भका९.४२-१ दमित्वाऽप्यरि-संघातानश्रान्त्वा कपि-केशरी
भका९.४२-२ वनं चचार कर्तिष्यन् नर्त्स्यन्निव निरङ्कुशः.
भका९.४३-१ पारं जिगमिषन् सो ऽथ पुनरावर्त्स्यतां द्विषाम्
भका९.४३-२ मत्त-द्विरद-वद् रेमे वने लङ्का-निवासिनाम्.
भका९.४४-१ "यद्यकल्प्स्यदभिप्रायो योद्धुं रक्षः-पतेः स्वयम्,
भका९.४४-२ तमप्यकर्त्स्यमद्या ऽहं" वदन्नित्यचरत् कपिः.
भका९.४५-१ "हते तस्मिन् प्रियं श्रुत्वा कल्प्ता प्रीतिं परां प्रभुः,
भका९.४५-२ तोषो ऽद्यैव च सीतायाः परश् चेतसि कल्प्स्यति."
भका९.४६-१ आहूय रावणो ऽवोचदथेन्द्रजितमन्तिकात्
भका९.४६-२ "वने मत्त इव क्रुद्धो गजेन्द्रः प्रधनेष्वटन्
भका९.४७-१ ययाथ त्वं द्विषामन्तं, भूयो यातासि चा ऽसकृत्
भका९.४७-२ शशक्थ जेतुं त्वं देवान्, मायाः सस्मर्थ संयति.
भका९.४८-१ त्वं ससर्जिथ शस्त्राणि, दद्रष्ठा ऽरींश् च दुःसहान्,
भका९.४८-२ शस्त्रैरादिथ शस्त्राणि त्वमेव महतामपि.
भका९.४९-१ स त्वं हनिष्यन् दुर्-बुद्धिं कपिं व्रज ममा ऽऽज्ञया,
भका९.४९-२ मा ना ऽञ्जी राक्षसीर् मायाः, प्रस्तावीर् मा न विक्रमम्.
भका९.५०-१ मा न सावीर् महाऽस्त्राणि, मा न धावीररिं रणे,
भका९.५०-२ वानरं मा न संयंसीर्, व्रज तूर्णमशङ्कितः."
भका९.५१-१ अनंसीच् चरणौ तस्य मन्दिरादिन्द्रजिद् व्रजन्,
भका९.५१-२ अवाप्य चाऽऽशिषस् तस्मादायासीत् प्रीतिमुत्तमाम्
भका९.५२-१ गते तस्मिन्नुपारंसीत् संरम्भाद् रक्षसां पतिः
भका९.५२-२ इन्द्रजिद् विक्रमाऽभिज्ञो मन्वानो वानरं जितम्.
भका९.५३-१ संसिस्मयिषमाणो ऽगान् मायां व्यञ्जिजिषुर् द्विषः
भका९.५३-२ जगत् पिपविषुर् वायुः कल्पान्त इव दुर्धरः
भका९.५४-१ लोकानाशिशिषोस् तुल्यः कृतान्तस्य विपर्यये
भका९.५४-२ वने चिकरिषोर् वृक्षान् बलं जिगरिषुः कपेः
भका९.५५-१ रोदिति स्मेव चा ऽऽयाति तस्मिन् पक्षि-गणः शुचा
भका९.५५-२ मुक्त-कण्ठं हतान् वृक्षान् बन्धून् बन्धोरिवा ऽऽगमे
भका९.५६-१ आश्वसीदिव चा ऽऽयाति तद् वेग-पवनाऽऽहतम्
भका९.५६-२ विचित्र-स्तबकोद्भासि वनं लुलित-पल्लवम्
भका९.५७-१ "न प्राणिषि दुराचार !, मायानामीशिषे न च.
भका९.५७-२ नेडिषे यदि काकुत्स्थं" तमूचे वानरो वचः

इतीडधिकारः


भका९.५८-१ स-सैन्यश् छादयन् संख्ये प्रावर्तिष्ट तमिन्द्रिजित्
भका९.५८-२ शरैः क्षुरप्रैर् मायाभिः शतशः सर्वतो मुहुः
भका९.५९-१ वानरः कुल-शैलाऽऽभः प्रसह्या ऽऽयुध-शीकरम्
भका९.५९-२ रक्षस्-पाशान् यशस्-काम्यंस् तमस्-कल्पानदुद्रुवत्.
भका९.६०-१ धनुष्-पाशŌभृतः संख्ये ज्योतिष्-कल्पोरु-केशरः
भका९.६०-२ दुधाव निर् नमस्-कारान् राक्षसेन्द्र-पुरस्-कृतान्.
भका९.६१-१ स्वामिनो निष्-क्रयं गन्तुमाविष्-कृत-बलः कपिः
भका९.६१-२ रराज समरे शत्रून् घ्नन् दुष्-कृत-बहिष्-कृतः.
भका९.६२-१ चतुष्-काष्ठं क्षिपन् वृक्षान् तिरस्-कुर्वन्नरीन् रणे
भका९.६२-२ तिरस्-कृत-दिगाभोगो ददृशो बहुधा भ्रमन्.
भका९.६३-१ द्विष्-कुर्वतां चतुष्-कुर्वन्नभिघातं नरैर् द्विषाम्
भका९.६३-२ बहिष्-करिष्यन् संग्रामाद् रिपून् ज्वलन-पिङ्गलः
भका९.६४-१ ज्योतिष्-कुर्वन्निवैको ऽसावाटीत् संख्ये परार्ध्य-वत्,
भका९.६४-२ तमरायुष्-करं प्राप शक्र-शत्रुर् धनुष्-करः.
भका९.६५-१ अस्यन्नरुष्-करान् बाणान् ज्योतिष्-कर-सम-द्युतिः
भका९.६५-२ यशस्-करो-यशस्-कामं कपिं बाणैर्ताडयत्.
भका९.६६-१ चकारा ऽधस्-पदं ना ऽसौ चरन् वियति मारुतिः
भका९.६६-२ मर्मा-विद्भिस् तमस्-काण्डैर् विध्यमानोऽप्यनेकधा

इति सत्वाधिकारः


भका९.६७-१ पुरुहूत-द्विषो धूर्षु युक्तान् यानस्य वाजिनः
भका९.६७-२ आयूंषि त्वक्षु निर्भिद्य प्राभञ्जनिरमोचयत्.
भका९.६८-१ सुषुपुस् ते यदा भूमौ, रावणिः सारथिं तदा
भका९.६८-२ आहर्तुमन्यानशिषत् प्रोषित-त्रास-कर्कशः.
भका९.६९-१ प्रतुष्टूषुः पुनर् युद्धमासिषञ्जयिषुर् भयम्
भका९.६९-२ आतस्थौ रथमात्मीयानुत्सिसाहयिषन्निव.
भका९.७०-१ बलान्यभिषिषिक्षन्तं तरुभिः कपि-वारिदम्
भका९.७०-२ विजिगीषुः पुनश् चक्रे व्यूहं दुर्-जयमिन्द्रजित्.
भका९.७१-१ अभिष्यन्तः कपिं क्रोधादभ्यषिञ्चन्निवा ऽऽत्मनः
भका९.७१-२ संप्रहार-समुद्भूतै रक्तैः कोष्णैररुश्-च्युतैः.
भका९.७२-१ संग्रामे तानधिष्ठास्यन् निषद्य पुर-तोरणम्
भका९.७२-२ अविषीदन्नवष्टब्धान् व्यष्टभ्नान् नर-विष्वणान्
भका९.७३-१ विषह्य राक्षसाः क्रुद्धाः शस्त्र-जालमवाकिरन्,
भका९.७३-२ यन् न व्यषहतेन्द्रो ऽपि॑ कपिः पर्यषहिष्ट तत्.
भका९.७४-१ विष्यन्दमान-रुधिरो रक्त-विस्यन्द-पाटलान्
भका९.७४-२ विष्कन्त् न् परिघेणा ऽहन्नविस्कन्ता कपिर् द्विषः.
भका९.७५-१ मेघ-नादः परिस्कन्दन् परिष्कन्दन्तमाश्वरिम्
भका९.७५-२ अबध्नादपरिस्कन्दं ब्रह्म-पाशेन विस्फुरन्.
भका९.७६-१ विस्फुलद्भिर् गृहीतो ऽसौ निष्फुलः पुरुषाऽशनैः
भका९.७६-२ विष्कम्भितुं समर्थो ऽपि नाऽचलद् ब्रह्म-गौरवात्.
भका९.७७-१ कृषीढ्वं भर्तुरानन्दं, मा न प्रोढ्वं द्रुतं वियत्
भका९.७७-२ वानरं नेतुमित्युच्चैरिन्द्र-जित् प्रावदत् स्वकान्.
भका९.७८-१ "गतमङ्गुलि-षङ्गं त्वां भीरु-ष्ठानादिहा ऽऽगतम्
भका९.७८-२ खादिष्याम" इति प्रोचुर् नयन्तो मारुतिं द्विषः.
भका९.७९-१ "अग्निष्टोमादि-संस्थेषु ज्योतिष्टोमाऽऽदिषु द्विजान्
भका९.७९-२ यो ऽरक्षीत्, तस्य दूतो ऽयं मानुषस्येति चाऽवदन्.
भका९.८०-१ "नासां मातृ-ष्वसेय्याश् च रावणस्य लुलाव यः,
भका९.८०-२ मातुः स्वसुश् च तनयान् खराऽऽदीन् विजघान यः
भका९.८१-१ प्रादुःषन्ति न संत्रासा यस्य रक्षः-समागमे,
भका९.८१-२ तस्य क्षत्रिय-दुःषूतेरयं प्रणिधिरागतः.
भका९.८२-१ दृष्ट्वा सु-षुप्तं राजेन्द्रं पापो ऽयं विषमाऽशयः
भका९.८२-२ चार-कर्मणि निष्णातः प्रविष्टः प्रमदा-वनम्.
भका९.८३-१ सुप्रतिष्णात-सूत्राणा कपिष्ठल-सम-त्विषाम्
भका९.८३-२ स्थितां वृत्ते द्विजातीनां रात्रावैक्षत मैथिलीम्
भका९.८४-१ सर्व-नारी-गुणैः प्रष्ठां विष्टर-स्थां गवि-ष्ठिराम्
भका९.८४-२ शयानां कु-ष्ठले तारां दिवि-ष्ठामिव निर्-मलाम्
भका९.८५-१ सु-षाम्नीं सर्व-तेजस्सु तन्वीं ज्योतिष्टमां शुभाम्
भका९.८५-२ निष्टपन्तीमिवा ऽऽत्मानं ज्योतिःसात्-कुर्वतीं वनम्
भका९.८६-१ मधुसाद्-भूत-किञ्जल्क-पिञ्जर-भ्रमराऽऽकुलाम्
भका९.८६-२ उल्लसत्-कुसुमां पुण्यां हेम-रत्न-लतामिव
भका९.८७-१ विलोचनाऽम्बु मुञ्चन्तीं-कुर्वाणां परि-सेसिचाम्
भका९.८७-२ हृदयस्येव शोकाऽग्नि-संतप्तस्योत्तम-व्रताम्
भका९.८८-१ दृष्ट्वा तामभनग् वृक्षान् द्विषो घ्नन् परिसेधतः
भका९.८८-२ परितस् तान् विचिक्षेप क्रुद्धः स्वयमिवा ऽनिलः
भका९.८९-१ अ-प्रतिस्तब्ध-विक्रान्तम-निस्तब्धो महाऽऽहवे,
भका९.८९-२ विसोढवन्तमस्त्राणि व्यतस्तम्भद् घन-ध्वनिः"
भका९.९०-१ ते विज्ञाया ऽभिसोष्यनतं रक्तै रक्षांसि स-व्यथाः
भका९.९०-२ अन्यैरप्यायतं नेहुर् वरत्रा-शृङ्खलाऽऽदिभिः
भका९.९१-१ विषसादेन्द्रजिद् बुद्ध्वा बन्धे बन्धाऽन्तरक्रियाम्
भका९.९१-२ दिव्य-बन्धो विषहते ना ऽपरं बन्धनं यतः

इति षत्वाधिकारः


भका९.९२-१ मुष्णन्तमिव तेजांसि विस्तीर्णोरस्-स्थलं पुरः
भका९.९२-२ उपसेदुर् दश-ग्रीवं गृहीत्वा राक्षसाः कपिम्.
भका९.९३-१ बहुधा भिन्न-मर्माणो भीमाः खरणसाऽऽदयः
भका९.९३-२ अग्रे-वणं वर्तमाने प्रतीच्यां चन्द्र-मण्डले
भका९.९४-१ "निर्वणं कृतमुद्यानमनेना ऽऽम्रवणाऽऽदिभिः
भका९.९४-२ देवदारु-वनामिश्रै" रित्यूचुर् वानर-द्विषः.
भका९.९५-१ उपास्थिषत संप्रीताः पूर्वाह्णे रोष-वाहणम्
भका९.९५-२ राक्षसाः कपिमादाय पतिं रुधिर-पायिणाम्.
भका९.९६-१ सुरा-पाण-परिक्षीबं रिपु-दर्प-हरोदयम्
भका९.९६-२ पर-स्त्री-वाहिनं प्रायुः साऽऽविष्कारं सुरा-पिणः.
भका९.९७-१ संघर्ष-योगिणः पदौ प्रणेमुस् त्रिदश-द्विषः
भका९.९७-२ प्रहिण्वन्तो हनूमन्तं प्रमीणन्तं द्विषन्-मतीः.
भका९.९८-१ "प्रवपाणि शिरो भूमौ वानरस्य वनच्छिदः"
भका९.९८-२ आमन्त्रयत संक्रुद्धः समितिं रक्षसां पतिः
भका९.९९-१ प्रण्यगादीत् प्रणिघ्नन्तं घनः प्रणिनदन्निव
भका९.९९-२ ततः प्रणिहितः स्वाऽर्थे राक्षसेन्द्रं विभीषणः.
भका९.१००-१ "प्रणिशाम्य दशा-ग्रीव !, प्रणियातुमलं रुषम्,
भका९.१००-२ प्रणिजानीहि, हन्यन्ते दूता दोषे न सत्यपि."
भका९.१०१-१ प्राणयन्तमरिं प्रोचे राक्षसेन्द्रो विभीषणम्
भका९.१०१-२ "प्राणिणिषुर् न पापो ऽयं, यो ऽभाङ्क्षीत् प्रमदा-वनम्.
भका९.१०२-१ प्राघानिषत रक्षांसि येना ऽऽप्तानि वने मम,
भका९.१०२-२ न प्रहण्मः कथं पापं वद पूर्वाऽपकारिणम्.
भका९.१०३-१ वेश्माऽन्तर्-हणनं कोपान् मम शत्रोः करिष्यतः
भका९.१०३-२ मा कार्षीरऽन्तरयणं, प्रयाणाऽर्हमवेह्यमुम्.
भका९.१०४-१ प्रहीण-जीवितं कुर्युर् ये न शत्रुमुपस्थितम्
भका९.१०४-२ न्याय्याया अपि ते लक्ष्म्याः कुर्वन्त्याशु प्रहापणम्
भका९.१०५-१ कः कृत्वा रावणाऽऽमर्ष-प्रकोपणमवद्य-धीः
भका९.१०५-२ शक्तो जगति शाक्रो ऽपि कर्तुमायुः-प्रगोपणम्.
भका९.१०६-१ वनाऽन्त-प्रेङ्खणः पापः फलानां परिणिंसकः
भका९.१०६-२ प्रणिक्षिष्यति नो भूयः प्रणिन्द्या ऽस्मान् मधून्ययम्
भका९.१०७-१ हरेः प्रगमनं ना ऽस्ति, न प्रभानं हिम-द्रुहः,
भका९.१०७-२ ना ऽति-प्रवेपनं वायोर् मया गोपायिते वने.
भका९.१०८-१ दुष्पानः पुनरेतेन कपिना भृङ्ग-संभृतः
भका९.१०८-२ प्रनष्ट-विनयेना ऽग्र्यः स्वादुः पुष्पाऽऽसवो वने"
भका९.१०९-१ रोष-भीम-मुखेनैवं क्षुभ्नतोक्ते, प्लवङ्गमः
भका९.१०९-२ प्रोचे साऽऽनुनयं वाक्यं रावणं स्वाऽर्थ-सिद्धये

इति णत्वाऽधिकारः

इति अधिकार काण्ड:



                                                         भट्टिकाव्यं प्रसन्न काण्ड:

सर्ग ९

भका९.११०-१ "दूतमेकं कपिं बद्धमानीतं वेश्म पश्यतः
भका९.११०-२ लोक-त्रय-पतेः क्रोधः कथं तृण-लघुस् तव.
भका९.१११-१ अग्न्याहित-जन-प्रह्वे विजिगीषा-पराङ्मुखे.
भका९.१११-२ कस्माद् वा नीति-निष्णस्य संरम्भस् तव तापसे.
भका९.११२-१ न सर्व-रात्र-कल्यान्यः स्त्रियो वा रत्न-भूमयः
भका९.११२-२ यं विनिर्जित्य लभ्यन्ते, कः कुर्यात् तेन विग्रहम्.
भका९.११३-१ संगच्छ राम-सुग्रीवौ भुवनस्य समृद्धये
भका९.११३-२ रत्न-पूर्णाविवा ऽम्भोधी हिमवान् पूर्व-पश्चिमौ.
भका९.११४-१ सुहृदौ राम-सुग्रीवौ, किंकराः कपि-यूथ-पाः,
भका९.११४-२ पर-दाराऽर्पणेनैव-लभ्यन्ते, मुञ्च मैथिलीम्.
भका९.११५-१ धर्मं प्रत्यर्पयन् सीतामर्थं रामेण मित्रताम्
भका९.११५-२ कामं विश्वास-वासेन सीतां दत्त्वा ऽऽप्नुहि त्रयम्.
भका९.११६-१ विराध-ताडका-वालि-कबन्ध-खर-दूषणैः
भका९.११६-२ न च न ज्ञापितो यादृड् मारीचेना ऽपि ते रिपुः
भका९.११७-१ खराऽऽदि-निधनं चा ऽपि मा मंस्था वैर-कारणम्,
भका९.११७-२ आत्मानं रक्षितुं यस्मात् कृतं तन् न जिगीषया".
भका९.११८-१ ततः क्रोधाऽनिलाऽऽपात- कम्प्राऽऽस्याऽम्भोज-संहतिः
भका९.११८-२ महा-ह्रद इव क्षुभ्यन् कपिमाह स्म रावणः.
भका९.११९-१ "हत-राक्षस-योधस्य विरुग्णोद्यान-शाखिनः
भका९.११९-२ दूतोऽस्मीति ब्रुवाणस्य किं ? दूत-सदृशं तव.
भका९.१२०-१ पङ्गु-बाल-स्त्रियो निघ्नन् कबन्ध खर-ताडकाः
भका९.१२०-२ तपस्वी यदि काकुत्स्थः, कीदृक् ? कथय पातकी.
भका९.१२१-१ अभिमान-फलं जानन् महत्त्वं कथमुक्तवान्
भका९.१२१-२ रत्नाऽऽदि-लाभ-शून्य-त्वान् निष्फलं राम-विग्रहम्
भका९.१२२-१ पर-स्त्री-भोग-हरणं धर्म एव नराऽशिनाम्,
भका९.१२२-२ मुखमस्तीत्यभाषिष्ठाः, का ? मेसाऽऽशङ्कता त्वयि.
भका९.१२३-१ ब्रूहि दूर-विभिन्नानामृद्धि-शील-क्रियाऽन्वयैः.
भका९.१२३-२ हनूमन् ! कीदृशं ? सख्यं नर-वानर-रक्षसाम्.
भका९.१२४-१ एको द्वाभ्यां विराधस् तु जिताभ्याम-विवक्षितः
भका९.१२४-२ हतश् छलेन मूढोऽयं, तेना ऽपि तव कः ? स्मयः
भका९.१२५-१ मन्-नियोगाच् च मारीचः पलायन-परायणः
भका९.१२५-२ युयुत्सा-रहितो रामं ममारा ऽपहरन् वने.
भका९.१२६-१ निजघाना ऽन्य-संसक्तं सत्यं रामो लता-मृगम्
भका९.१२६-२ त्वमेव ब्रूहि संचिन्त्य, युक्तं तन् महतां यदि.
भका९.१२७-१ पुंसा भक्ष्येण बन्धूनामात्मानं रक्षितुं वधः
भका९.१२७-२ क्षमिष्यते दशाऽऽस्येन, क्व-त्येयं तव दुर्-मतिः."
भका९.१२८-१ कपिर् जगाद-"दूतो ऽहमुपायं तव दर्शने
भका९.१२८-२ द्रुम-राक्षस-विध्वंसमकार्षं बुद्धि-पूर्वकम्.
भका९.१२९-१ आ-त्रिकूटमकार्षुर् ये त्वत्-का निर्-जङ्गमं जगत्,
भका९.१२९-२ दशग्रीव ! कथं ब्रूषे ? तान-वध्याम् मही-पतेः.
भका९.१३०-१ अभिमान-फलं प्रोक्तं यत् त्वया राम-विग्रहे,
भका९.१३०-२ विनेशुस् तेन शत-शः कुलान्यसुर-रक्षसाम्.
भका९.१३१-१ यत् स्व-धर्मम-धर्मं त्वं दुर्-बलं प्रत्यपद्यथाः
भका९.१३१-२ रिपौ रामे च निः-शङ्को, नैतत् क्षेमंकरं चिरम्
भका९.१३२-१ अन्वयाऽऽदि-विभिन्नानां यथा सख्यमनीप्सितम्
भका९.१३२-२ नैषीर्, विरोधमप्येवं सार्धं पुरुष-वानरैः.
भका९.१३३-१ विराधं तपसां विघ्नं जघान विजितो यदि
भका९.१३३-२ वरो धनुर्-भृतां रामः, स कथं न विवक्षितः ?
भका९.१३४-१ प्रणश्यन्नपि ना ऽशक्नोदत्येतुं बाण-गोचरम्
भका९.१३४-२ त्वयैवोक्तं महा-मायो मारीचो राम-हस्तिनः.
भका९.१३५-१ अन्याऽऽसक्तस्य यद् वीर्यं न त्वं स्मरसि वालिनः
भका९.१३५-२ मूर्च्छा-वान् नमतः संध्यां ध्रुवं तद् बाहु-पीडितः.
भका९.१३६-१ अ-सद्-बन्धु-विधोपज्ञं विमुञ्च बलि-विग्रहम्,
भका९.१३६-२ सीतामर्पय नन्तव्ये कोश-दण्डाऽऽत्म-भूमिभिः."
भका९.१३७-१ स्फुट-परुषम-सह्यमित्थमुच्चैः सदसि मरुत्-तनयेन भाष्यमाणः
भका९.१३७-२ परिजनमभितो विलोक्य दाहं दश-वदनः प्रदिदेश वानरस्य.

सर्ग 10

भका१०.१-१ अथ स वल्क-दुकूल-कुथाऽऽदिभिः परिगतो ज्वलदुद्धत-वालधिः
भका१०.१-२ उदपतद् दिवमाकुल-लोचनैर् नृ-रिपुभिः स-भ्यैरभिवीक्षितः.
भका१०.२-१ रण-पण्डितो ऽग्र्य-विबुधाऽरि-पुरे कलहं स राम-महितः कृतवान्,
भका१०.२-२ ज्वलदग्नि रावण-गृहं च बलात् बलहंस्-रामम-हितः कृतवान्.

पादाऽन्त-यमकम्Ō


भका१०.३-१ निखिला ऽभवन् न स-हसा सहसा ज्वलनेन पूः प्रभवता भवता
भका१०.३-२ वनिता-जनेन वियता वियता त्रि-पुराऽपदं नगमिता गमिता. पदाऽऽदि-यमकम्Ō
भका१०.४-१ सरसां स-रसां परिमुच्य तनुं पततां पततां ककुभो बहुशः
भका१०.४-२ स-कलैः सकलैः परितः करुणै- रुदितै रुदितैरिव खं निचितम्.


पाद-मध्य-यमकम्Ō


भका१०.५-१ न च कांचन काञ्चन-सद्म-चितिं न कपिः शिखिना शिखिना समयौत्,
भका१०.५-२ न च न द्रवता द्रवता परितो हिम-हान-कृता न कृता क्व च न. चक्रवाल-यमकम्Ō
भका१०.६-१ अवसितं हसितं प्रसितं, मुदा विलसितं ह्रसितं स्मर-भासितम्,
भका१०.६-२ न स-मदाः प्रमदा हत-संमदाः, पुर-हितं विहितं न समीहितम्.

समुद्र-यमकम्Ō


भका१०.७-१ समिद्ध-शरणा दीप्ता देहे लङ्का मतेश्वरा
भका१०.७-२ समिद्-ध-शरणाऽऽदीप्-ता देहेऽलं-काम-तेश्वरा

काञ्ची-यमकम्Ō


भका१०.८-१ पिशिताऽशिनामनु-दशं स्फुटतां स्फुटतां जगाम परिविह्वल-ता,
भका१०.८-२ हलता जनेन बहुधा चरितं चरितं महत्त्व-रहितं महता.
भका१०.९-१ न गजा नग-जा दयिता दयिता, वि-गतं विगतं, ललितं ललितम्,
भका१०.९-२ प्रमदा प्र-मदा ऽऽम-हता, महता- म-रणं मरणं समयात् समयात्.
भका१०.१०-१ न वानरैः पराक्रान्तां महद्भिर् भीम-विक्रमैः
भका१०.१०-२ न वा नरैः पराक्रान्तां ददहा नगरीं कपिः.
भका१०.११-१ द्रुतं द्रुतं वह्नि-समागतं गतं महीमहीन-द्युति-रोचितं चितम्
भका१०.११-२ समं समन्तादप-गोपुरं पुरं परैः परैरप्यनिराकृतं कृतम्
भका१०.१२-१ नश्यन्ति ददर्श वृन्दानि कपीन्द्रः
भका१०.१२-२ हारीण्या-बलानां हारीण्या-बलानाम्.
भका१०.१३-१ नारीणामपनुनुदुर् न देह-खेदान् ना ऽऽरीणाऽमल-सलिला हिरण्य-वाप्यः,
भका१०.१३-२ ना ऽऽरीणामनल-परीत-पत्र-पुष्पान् ना ऽरीणामभवदुपेत्य शर्म वृक्षान्.
भका१०.१४-१ अथ लुलित-पतत्रि-मालं रुग्णाऽसन-बाण-केशर-तमालम्
भका१०.१४-२ स वनं विविक्त-मालं सीतां द्रष्टुं जगामाऽलम्.
भका१०.१५-१ घन-गिरीन्द्र-विलङ्घन-शालिना वन-गता वन-ज-द्युति-लोचना
भका१०.१५-२ जन-मता ददृशे जनकाऽऽत्मजा तरु-मृगेण तरु-स्थल-शायिनी

वि-पथ-यमकम्Ō


भका१०.१६-१ कान्ता महमाना दुःखं च्युत-भूषा
भका१०.१६-२ रामस्य वियुक्ता कान्ता सह-माना.

मध्या-ऽन्त-यमकम्Ō


भका१०.१७-१ मितमवददुदारं तां हनूमान् मुदा ऽरं रघु-वृषभ-सकाशं यामि देवि ! प्रकाशम्
भका१०.१७-२ तव विदित-विषादो दृष्ट-कृत्स्नाऽऽमिषादः श्रियमनिशमवन्तं पर्वतं माल्यवन्तम्.

गर्भ-यमकम्Ō


भका१०.१८-१ उदपतद् वियद-प्रगमः परैŌ रुचितमुन्नति-मत्-पृथु-सत्त्व-वत्
भका१०.१८-२ रुचित-मुन् नति-मत् पृथु-सत्त्व-वत् प्रतिविधाय वणुर् भय-दं द्विषाम्.

सर्व-यमकम्Ō


भका१०.१९-१ बभौ मरुत्वान् वि-कृतः स-मुद्रो, बभौ मरुत्वान् विकृतः स-मुद्रः,
भका१०.१९-२ बभौ मरुत्वान् विकृतः समुद्रो, बभौ मरुत्वान् विकृतः स मुद्रः.

महा-यमकम्Ō


भका१०.२०-१ अभियाता वरं तुङ्गं भू-भृतं रुचिरं पुरः कर्कशं प्रथितं धाम स-सत्वं पुष्करेक्षणम्.
भका१०.२०-२ अभिया ऽताऽऽवरं तुङ्गं भू-भृतं रुचिरं पुरः कर्कशं प्रस्थितं धाम स-सत्वं पुष्करे क्षणम्.

आद्यन्त-यमकम्Ō


भका१०.२१-१ चित्रं चित्रमिवा ऽऽयातो विचित्रं तस्य भू-भृतम्
भका१०.२१-२ हरयो वेगमासाद्य संत्रस्ता मुमुहुर् मुहुः.

आदि-दीपकम्Ō


भका१०.२२-१ गच्छन् स वारीण्यकिरत् पायोधेः, कूल-स्थितांस् तानि-तरूनधुन्वन्,
भका१०.२२-२ पुष्पाऽऽस्तरांस् ते ऽङ्ग-सूखानतन्वन्, तान् किन्नरा मन्मथिनो ऽध्यतिष्ठन्.

अन्त-दीपकम्Ō


भका१०.२३-१ स गिरिं तरु-खण्ड-मण्डितं समवाप्य त्वरया लता-मृगः
भका१०.२३-२ स्मित-दर्शित-कार्य-निश्चयः कपि-सैन्यैर् मुदितैरमण्डयत्.

मध्य-दीपकम्Ō


भका१०.२४-१ गरुडाऽनिल-तिग्म-रश्मयः पततां यधपि संमता जवे,
भका१०.२४-२ अ-चिरेण कृताऽर्थमागतं तममन्यन्त तथाप्यतीव ते.

रूपकम्Ō


भका१०.२५-१ व्रण-कन्दर-लीन-शस्त्र-सर्पः पृथु-वक्षः-स्थल-कर्कशोरु-भित्तिः
भका१०.२५-२ च्युत-शोणित-बद्ध-धातु-रागः शुशुभे वानर-भू-धरस् तदा ऽसौ. अस्यैव भेदा अपरे चत्वारः एतद् विशिष्टोपमा-युक्तं रूपकम्Ō
भका१०.२६-१ चल-पिङ्ग-केशर-हिरण्य-लताः स्थुट-नेत्र-पङ्क्ति-मणि-संहतयः
भका१०.२६-२ कलधैत-सानव इवा ऽथ गिरेः कपयो बहूः पवन-जाऽऽगमने.

एतच्छेषाऽर्थाऽन्ववसितमवतंसकम्Ō


भका१०.२७-१ कपि-तोय-निधीन् प्लवङ्गमेन्दुर् मदयित्वा मधुरेण दर्शनेन
भका१०.२७-२ वचनाऽमृत-दीधितीर् वितन्व- न्नकृता ऽऽनन्द-परीत-नेत्र-वारीन्.

अर्ध-रूपकम्Ō


भका१०.२८-१ परिखेदित-विन्ध्य-वीरुधः परिपीताऽमल-निर्झराऽम्भसः
भका१०.२८-२ दुधुवुर् मधु-काननं ततः कपि-नागा मुदिताऽङ्गदाऽऽज्ञया.

एतदन्वर्थोपमा-युक्तं ललामकम्Ō


भका१०.२९-१ विटपि-मृग-विषाद-ध्वान्त-नुद् वानराऽर्कः प्रिय-वचनम-युखैर् बोधिताऽर्थाऽरविन्दः,
भका१०.२९-२ उदय-गिरिमिवा ऽद्रिं संप्रमुच्या ऽभ्यगात् खं नृप-हृदय-गुहा-खं घ्नन् प्र-मोहाऽन्धकारम्.

इवोपमाŌ


भका१०.३०-१ रघु-तनयमगात् तपो-वन-खं विधृत-जटाऽजिन-वल्कलं हनूमान्
भका१०.३०-२ परमिव पुरुषं नरेण युक्तं सम-शम-वेश-समाधिना ऽनुजेन,

यथोपमाŌ


भका१०.३१-१ कर-पुट-निहितं दधत् स रत्नं परिविरलाऽङ्गुलि निर्गताऽल्प-दीप्ति
भका१०.३१-२ तनु-कपिल-घन-स्थितं यथेन्दुं नृपमनमत् परिभुग्न-जानु-मूर्धा.

सहोपमाŌ


भका१०.३२-१ रुचिरोन्नत-रत्न-गौरवः परिपूर्णा-ऽमृत-रश्मि-मण्डलः
भका१०.३२-२ समदृश्यत जीविताऽऽशया सह रामेण वधू-शिरो-मणिः.

तद्धितोपमाŌ


भका१०.३३-१ अवसन्न-रुचिं वनाऽऽगतं तमनाऽऽमृष्टरजो-विधूसरम्
भका१०.३३-२ समपश्यदपेत-मैथिलिं दधतं गौरव-मात्रमात्म-वत्.

लुप्तोपमाŌ


भका१०.३४-१ सामर्थ्य-संपादित-वाञ्छिताऽर्थश् चिन्ता-मणिः स्यान् न कथं हनूमान्,
भका१०.३४-२ स-लक्ष्मणो भूमि-पतिस् तदानीं शाखा-मृगाऽनीक-पतिश् च मेने.

समोपमाŌ


भका१०.३५-१ "युश्मान-चेतन् क्षय-वायु-कल्पान् सीता-स्फुलिङ्गं परिगृह्य जाल्मः
भका१०.३५-२ लङ्का-वनं सिंह-समो ऽधिशेते मर्तुं द्विषन्नित्यवदद्धनूमान्

अर्थाऽन्तर-न्यासःŌ


भका१०.३६-१ "अहृत धनेश्वरस्य युधि यः समेत-मायो धनं, तमहमितो विलोक्य विबुधैः कृतोत्तमाऽऽयोधनम्
भका१०.३६-२ विभव-मदेन निह्नुत-ह्रिया ऽतिमात्र-संपन्नकं, व्यथयति सत्-पथादधिगता ऽथवेह संपन् न कम्.

आक्षेपःŌ


भका१०.३७-१ ऋद्धि-मान् राक्षसो मूढश्, चित्रं नाऽसौ यद्दुधतः,
भका१०.३७-२ को वा हेतुरनार्याणां धर्म्ये वर्त्मनि वर्तितुम्.

आक्षेप एवŌ


भका१०.३८-१ तस्या ऽधिवासे तनुरुत्सुका ऽसौ दृष्टा मया राम-पतिः प्र-मन्युः,
भका१०.३८-२ कार्यस्य सारो ऽयमुदीरितो वः, प्रोक्तेन शेषेण किमुद्धतेन.

व्यतिरेकःŌ


भका१०.३९-१ समतां शशि-लेखयोपयाया- दवदाता प्र-तनुः क्षयेण सीता,
भका१०.३९-२ यदि नाम कलङ्क इन्दु-लेखा- मतिवृत्तो लघयेन् न चा ऽपि भावी.

विभावनाŌ


भका१०.४०-१ अ-परीक्षित-कारिणा गृहीतां त्वमनासेवित-वृद्ध-पण्डितेन
भका१०.४०-२ अ-विरोधित-निष्ठुरेण साध्वीं दयितां त्रातुमलं घटस्व राजन् !"

समासोक्तिःŌ


भका१०.४१-१ स च विह्वल-सत्त्व-संकुलः परिशुष्यन्नभवन् महा-ह्रदः
भका१०.४१-२ परितः परिताप-मूर्च्छितः, पतितं चा ऽम्बु निरभ्रमीप्सितम्.

अतिशयोक्तिःŌ


भका१०.४२-१ अथ लक्ष्मण-तुल्य-रूप-वेशं गमनाऽऽदेश-विनिर्गताऽग्र-हस्तम्
भका१०.४२-२ कपयो ऽनुययुः समेत्य रामं नत-सुग्रीव-गृहीत-साऽऽदराज्ञम्.

यथा-संख्यम्Ō


भका१०.४३-१ कपि-पृष्ठ-गतौ ततो नरेन्द्रौ।
कपयश् च ज्वलिताऽग्नि-पिङ्गलाऽक्षाः
भका१०.४३-२ मुमुचुः, प्रययुर्, द्रुतं समीयुर्, वसुधां, व्योम, महीधरं महेन्द्रम्

उत्प्रेक्षाŌ


भका१०.४४-१ स्थितमिव परिरक्षितुं समन्ता- दुदधि-जलौघ-परिप्लवाद् धरित्रीम्
भका१०.४४-२ गगन-तल-वसुन्ध्राऽन्तराले जल-निधिवेग-सहं प्रसार्य देहम्

वार्ताŌ


भका१०.४५-१ विष-धर-निलये निविष्ट-मूलं शिखर-शतैः परिमृष्ट-देव-लोकम्
भका१०.४५-२ घन-विपुल-नितम्ब-पूरिताशं फल-कुसुमाऽऽचित-वृक्ष-रम्य-कुञ्जम्

प्रेयःŌ


भका१०.४६-१ मधु-कर-विरुतैः प्रियाध्वनीनां सरसि-रुहैर् दयिताऽऽस्य-हास्य-लक्ष्म्याः
भका१०.४६-२ स्फुटमनुहरमाणमादधानं पुरुष-पतेः सहसा परंप्रमोदम्

रसवत्Ō


भका१०.४७-१ ग्रह-मणि-रसनं दिवो नितम्बं विपुलमनुत्तम-लब्ध-कान्ति-योगम्
भका१०.४७-२ च्युत-घन-वसनं मनोऽभिरामं शिखर-करैर् मदनादिव स्पृशन्तम्

ऊर्जस्वी-


भका१०.४८-१ प्रचपलम-गुरुं भराऽसहिष्णुं जनमसमानमनूर्जितं विवर्ज्य
भका१०.४८-२ कृत-वसतिमिवाऽर्णवोपकण्ठे स्थिरम-तुलोन्नतिमूढ-तुङ्ग-मेघम्.

पर्यायोक्तिःŌ


भका१०.४९-१ स्फठिक-मणि-गृहैः स-रत्न-दीपैः प्रतरुण-किन्नर-गीत-निस्वनैश् च
भका१०.४९-२ अमर-पुर-मतिं सुराऽङ्गनानां दधतम-दुःखमनल्प-कल्प-वृक्षम्.

समाहितम्Ō


भका१०.५०-१ अथ ददृशुरुदीर्ण-धूम-धूम्रां दिशमुदधि-व्यवधिं समेत-सीताम्
भका१०.५०-२ सह-रघुतनयाः प्लवङ्ग-सेनाः पवन-सुताऽङ्गुलि-दर्शितामुदक्षाः.

उदारम्Ō


भका१०.५१-१ जल-निधिमगमन् महेन्द्र-कुञ्जात् प्रचय-तिरोहित-तिग्म-रश्मि-भासः
भका१०.५१-२ सलिल-समुदयैर् महा-तरङ्गैर् भुवन-भर-क्षममप्य-भिन्न-वेलम्

उदारमेवŌ


भका१०.५२-१ पृथु-गुरु-मणि-शुक्ति-गर्भ-भासा ग्लपित-रसा-तल-संभृताऽन्धकारम्
भका१०.५२-२ उपहत-रवि-रश्मि-वृत्तिमुच्चैः प्रलघु-परिप्लवमान-वज्र-जालैः

उदारमेवŌ


भका१०.५३-१ समुपचित-जलं विवर्धमानै- र-मल-सरित्-सलिलैर् विभावरीषु
भका१०.५३-२ स्फुटमवगमयन्तमूढ-वारीन् शश-धर-रत्न-मयान् महेन्द्र-सानून्

श्लिष्टम्Ō


भका१०.५४-१ भुवन-भर-सहान-लङ्घ्य-धाम्नः पुरु-रुचि-रत्न-भृतो गुरूरु-देहान्
भका१०.५४-२ श्रम-विधुर-विलीन-कूर्म-नक्रान् दधतमुदूढ-भुवो गिरीनहींश् च

श्लिष्टमेवŌ


भका१०.५५-१ प्रददृशुरुरु-मुक्त-शीकरौघान् विमल-मणि-द्युति-संभृतेन्द्र-चापान्
भका१०.५५-२ जल-मुच इव धीर-मन्द्र-घोषान् क्षिति-परिताप-हृतो महा-तरङ्गान्

हेतु-श्लिष्टम्Ō


भका१०.५६-१ विद्रुम-मणि-कृत-भूषा मुक्ता-फल-निकर-रञ्जिताऽऽत्मानः
भका१०.५६-२ बभुरुदक-नाग-भग्ना वेला-तट-शिखरिणो यत्र,

अपह्नुतिःŌ


भका१०.५७-१ भृत-निखिल-रसा-तलः स-रत्नः शिखरि-समोर्मि-तिरोहिताऽन्तरीक्षः
भका१०.५७-२ कुत इह परमाऽर्थतो जलौघो जल-निधिमीयुरतः समेत्य मायाम्

विशेषोक्तिःŌ


भका१०.५८-१ शशि-रहितमपि प्रभूत-कान्तिं विबुध-हृत-श्रियमप्य-नष्ट-शोभम्
भका१०.५८-२ मथितमपि सुरैर् दिवं जलौघैः समभिभवन्तम-विक्षत-प्रभावम्

व्याज-स्तुतिःŌ


भका१०.५९-१ क्षिति-कुल-गिरि-शेष-दिग्-गजेन्द्रान् सलिल-गतामिव नावमुद्वहन्तम्
भका१०.५९-२ धृत-विधुर-धरं महा-वराहं गिरि-गुरु-पोत्रमपीहितैर् जयन्तम्

उपमा-रूपकम्Ō


भका१०.६०-१ गिरि-परिगत-चञ्चलाऽऽपगाऽन्तं जल-निवहं दधतं मनोऽभिरामम्
भका१०.६०-२ गलितमिव भुवो विलोक्य रामं धरणि-धर-स्तन-शुक्ल-चीन-पट्टम्.

तुल्ययोगिताŌ


भका१०.६१-१ अ-परिमित-महाऽद्भुतैर् विचित्रश् च्युत-मलिनः शुचिभिर् महान-लङ्घ्यैः
भका१०.६१-२ तरु-मृग-पति-लक्ष्मण-क्षितीन्द्रैः समधिगतो जलधिः परं बभासे.

निदर्शनम्Ō


भका१०.६२-१ न भवति महिमा विना विपत्ते- रवगमयन्निव पश्यतः पयोधिः
भका१०.६२-२ अ-विरतमभवत् क्षणे क्षणे ऽसौ शिखरि-पृथु-प्रथित-प्रशान्त-वीचिः.

विरोधःŌ


भका१०.६३-१ मृदुभिरपि बिभेद पुष्प-बाणैश् चलशिशिरैरपि मारुतैर् ददाह
भका१०.६३-२ रघु-तनयमनर्थ-पण्डितो ऽसौ, न च मदनः क्षतमाततान्, ना ऽर्चिः

उपमेयोपमा


भका१०.६४-१ अथ मृदु-मलिन-प्रभौ दिनाऽन्ते जलधि-समीप-गतावतीत-लोकौ
भका१०.६४-२ अनुकृतिमितरेतरस्य मूर्त्योर् दिन-कर-राघव-नन्दनावकार्ष्टाम्.

सहोक्तिःŌ


भका१०.६५-१ अपहरदिव सर्वतो विनोदान् दयित-गतं दधदेकधा समाधिम्
भका१०.६५-२ घन-रुचि ववृधे ततो ऽन्धकारं सह रघु-नन्दन-मन्मथोदयेन.

परिवृत्तिःŌ


भका१०.६६-१ अधि-जलधि तमः क्षिपन् हिमांशुः परिददृशे ऽथ दृशां कृताऽवकाशः
भका१०.६६-२ विदधदिव जगत् पुनः प्रलीनम्।
भवति महान् हि पराऽर्थ एव सर्वः.

स-सन्देहःŌ


भका१०.६७-१ अशनिरयमसौ, कुतो निरभ्रे।
शित-शर-वर्षम-सत् तदप्य-शार्ङ्गम्.
भका१०.६७-२ इति मदन-वशो मुहुः शशाऽङ्के रघु-तनयो, न च निश्चिकाय चन्द्रम्.

अनन्वयःŌ


भका१०.६८-१ कुमुद-वन-चयेषु कीर्ण-रश्मिः क्षत-तिमिरेशु च दिग्-वधू-मुखेषु
भका१०.६८-२ वियति च विललास तद्-वदिन्दुर्, विलसति चन्द्रमसो न यद्-वदन्यः.

उत्प्रेक्षाऽऽवयवःŌ


भका१०.६९-१ शरणमिव गतं तमो निकुञ्जे विटपि-निराकृत-चन्द्र-रश्म्यरातौ
भका१०.६९-२ पृथु-विषम-शिलाऽन्तराल-संस्थं स-जल-घन-द्युति भीत-वत् ससाद.

संसृष्टिःŌ


भका१०.७०-१ अथ नयन-मनो-हरो ऽभिरामः स्मर इव चित्त-भवो ऽप्य-वाम-शीलः
भका१०.७०-२ रघु-सुतमनुजो जगाद वाचं स-जल-घन-स्तनयित्नु-तुल्य-घोषःŌ

आशीःŌ


भका१०.७१-१ "पति-वध-परिलुप्त-लोल-केशीर् नयन-जलाऽपहृताऽञ्जनौष्ठ-रागाः
भका१०.७१-२ कुरु रिपु-वनिता, जहीहि शोकं, क्व च शरणं जगतां भवान्, क्व मोहः

हेतुःŌ


भका१०.७२-१ अधिगत-महिमा मनुश्य-लोके वत सुतरामवसीदति प्रमादी,
भका१०.७२-२ गज-पतिरुरु-शैल-शृङ्ग-वर्ष्मा गुरुरवमज्जति पङ्क-भाङ्, न दारु.

निपुणम्Ō


भका१०.७३-१ बोद्धव्यं किमिव हि, यत् त्वया न बुद्धं, किं वा ते निमिषितमप्य-बुद्धि-पूर्वम्,
भका१०.७३-२ लब्धाऽऽत्मा तव सुकृतैरनिष्ट-शङ्की स्नेहौघो घटयति मां तथापि वक्तुम्."
भका१०.७४-१ सौमित्रेरिति वचनं निशम्य रामो जृम्भा-वान् भुज-युगलं विभज्य निद्रान्
भका१०.७४-२ अध्यष्ठाच् छिशयिषया प्रवाल-तल्पं रक्षायै प्रति-दिशमादिशन् प्लवङ्गान्.

सर्ग ११[सम्पाद्यताम्]

भका११.१-१ अथा ऽस्तमासेदुषि मन्द-कान्तौ पुण्य-क्षयेणेव निधौ कलानाम्
भका११.१-२ समाललम्बे रिपु-मित्र-कल्पैः पद्मैः प्रहासः कुमुदैर् विषादः
भका११.२-१ दूरं समारुह्य दिवः पतन्तं भृगोरिवेन्दुं विहितोपकारम्
भका११.२-२ बद्धा ऽनुरागो ऽनुपपात तूर्णं तारा-गणः संभृत-शुभ्र-कीर्तिः.
भका११.३-१ क्व ते कटाक्षाः, क्व विलासवन्ति प्रोक्तानि वा तानि ममेति मत्वा
भका११.३-२ लङ्काऽङ्गनानामवबोध-काले लुलामनारुह्य गतो ऽस्तमिन्दुः.
भका११.४-१ मानेन तल्पेष्व-यथा-मुखीना मिथ्या-प्रसुप्तैर् गमित-त्रियामाः
भका११.४-२ स्त्रीभिर् निशाऽतिक्रम-विह्वलाभिर् दृष्टे ऽपि दोषे पतयो ऽनुनीताः.
भका११.५-१ ईर्श्या-विरुग्णाः स्थिर-बद्ध-मूला निरस्त-निःशेष-शुभ-प्रतानाः
भका११.५-२ आप्यायिता नेत्र-जल-प्रसेकैः प्रेम-द्रुमाः संरुरुहुः प्रियाणाम्.
भका११.६-१ ततः समाशङ्कित-विप्रयोगः पुनर्-नवीभूत-रसो ऽवितृष्णः
भका११.६-२ स्मरस्य सन्तं पुनरुक्त-भावं ना ऽऽवर्तमानस्य विवेद लोकः.
भका११.७-१ वृत्तौ प्रकाशं हृदये कृतायां सुखेन सर्वेन्द्रिय-संभवेन
भका११.७-२ संकोचमेवा ऽसहमानमस्था- द-शक्त-वद् वञ्चित-मानि चक्षुः
भका११.८-१ पीने भटस्योरसि वीक्ष्य भुग्नांस् तनु-त्वचः पाणि-रुहान् सु-मध्या
भका११.८-२ इच्छा-विभङ्गाऽऽकुल-मानसत्वाद् भर्त्रे नखेभ्यश् च चिरं जुजूरे.
भका११.९-१ स्रस्ताऽङ्ग-चेष्टो विनिमीलिताऽक्षः स्वेदाऽम्बु-रोमोद्गम-गम्य-जीवः
भका११.९-२ अ-शेष-नष्ट-प्रतिभा-पटुत्वो गाढोपगूढो दयितैर् जनो ऽभूत्.
भका११.१०-१ तमः, प्रसुप्तं मरणं, सुखं नु, मूर्च्छा नु, माया नु मनोभवस्य,
भका११.१०-२ किं तत् कथं वेत्युपलब्ध-संज्ञा विकल्पयन्तो ऽपि न संप्रतीयुः.
भका११.११-१ वक्षः स्तनाभ्यां, सुखमाननेन गात्राणि गात्रैर् घटयन्न-मन्दम्
भका११.११-२ स्मराऽतुरो नैव तुतोष लोकः, पर्याप्तता प्रेम्णि कुतो विरुद्धा.
भका११.१२-१ स्रस्ताऽङ्ग-यष्टिः परिरभ्यमाणा संदृश्यमानाऽप्युपसंहृताऽक्षी
भका११.१२-२ अनूढमाना शयने नवोढा परोपकारैक-रसैव तस्थौ.
भका११.१३-१ आलिङ्गितायाः सहसा त्रपा-वांस् त्रासाऽभिलाषाऽनुगतो रताऽऽदौ
भका११.१३-२ विश्वासिताया रमणेन वध्वा विमर्द-रम्यो-मदनो बभूव.
भका११.१४-१ सामोन्मुखेना ऽऽच्छुरिता प्रियेण दत्ते ऽथ काचित् पुलकेन भेदे
भका११.१४-२ अन्तः-प्रकोपाऽपगमाद् विलोला वशीकृता केवल-विक्रमेण.
भका११.१५-१ गुरुर् दधाना परुष-त्वमन्या कान्ता ऽपि कान्तेन्दु-कराऽभिमृष्टा
भका११.१५-२ प्रह्लादिता चन्द्र-शिलेव तूर्णं क्षोभात् स्रवत्-स्वेदजला बभूव.
भका११.१६-१ शशाङ्क-नाथाऽपगमेन धूम्रां मूर्च्छा-परीतामिव निर्-विवेकाम्
भका११.१६-२ ततः सखीव प्रथिताऽनुरागा प्राबोधयत् द्यां मधुराऽरुणश्रीः
भका११.१७-१ अ-वीत-तृष्णो ऽथ परस्परेण क्षणादिवाऽऽयात-निशाऽवसानः
भका११.१७-२ दुःखेन लोकः परवानिवा ऽगात् समुत्सुकः स्वप्न-निकेतनेभ्यः
भका११.१८-१ अर्धोत्थिताऽऽलिङ्गित-सन्निमग्नो रुद्धः पुनर् यान् गमने ऽनभीप्सुः
भका११.१८-२ व्याजेन निर्याय पुनर् निवृत्तस् त्यक्ताऽन्य-कार्यः स्थित एव कश्चित्.
भका११.१९-१ तालेन संपादित-साम्य-शोभं शुभाऽवधानं स्वर-बद्ध-रागम्
भका११.१९-२ पदैर् गताऽर्थं नृप-मन्दिरेषु प्रातर् जगुर् मङ्गल-वत् तरुण्यः.
भका११.२०-१ दुरुत्तरे पङ्क इवा ऽन्धकारे मग्नं जगत् सन्तत-रश्मि-रज्जुः
भका११.२०-२ प्रनष्ट-मूर्ति-प्रविभागमुद्यन् प्रत्युज्जहारेव ततो विवस्वान्.
भका११.२१-१ पीतौष्ठ-रागाणि हृताऽञ्जनानि भास्वन्ति लोलैरलकैर् मुखानि
भका११.२१-२ प्रातः कृताऽर्थानि यथा विरेजुस् तथा न पूर्वेद्युरलंकृतानि.
भका११.२२-१ प्रजागराऽऽताम्र-विलोचनाऽन्ता निरञ्जनाऽलक्तक-पत्र-लेखाः
भका११.२२-२ तुल्या इवा ऽऽसन् परिखेद-तन्व्यो वास-च्युताः सेवित-मन्मथाभिः
भका११.२३-१ आबद्ध-नेत्राऽञ्जन-पङ्क-लेशस् ताम्बूल-रागं बहुलं दधानः
भका११.२३-२ चकार कान्तो ऽप्यधरो ऽङ्गनानां सहोषितानां पतिभिर् लघुत्वम्.
भका११.२४-१ चक्षूंषि कान्तान्यपि साऽञ्जनानि ताम्बूल-रक्तं च स-रागमोष्ठम्
भका११.२४-२ कुर्वन् स-वासं च सु-गन्धि वक्त्रं चक्रे जनः केवल-पक्ष-पातम्.
भका११.२५-१ क्षतैरसंचेतित-दन्त-लब्धैः संभोग-काले ऽवगतैः प्रभाते
भका११.२५-२ अ-शङ्कता ऽन्योन्य-कृतं व्यलीकं वियोग-बाह्यो ऽपि जनो ऽतिरागात्
भका११.२६-१ नेत्रेषुभिः संयुत-पक्ष्म-पत्रैः कर्णाऽन्त-कृष्टैरुरु-केश-शूलाः
भका११.२६-२ स्तनोरु-चक्रास् तत-कर्ण-पाशाः स्त्री-योद्ध-मुख्या जयिनो विचेरुः
भका११.२७-१ पयो-धरांश् चन्दन-पङ्क-दिग्धान् वासांसि चा ऽमृष्ट-मृजानि दृष्ट्वा
भका११.२७-२ स्त्रीणां स-पत्न्यो जहृषुः प्रभाते मन्दायमानाऽनुशयैर् मनोभिः
भका११.२८-१ स्मराऽऽतुरे चेतसि लब्ध-जन्मा रराज लोलोऽपि गुणाऽपहार्यः
भका११.२८-२ कुतूहलान् नेत्र-गवाक्ष-संस्थः पश्यन्निवा ऽन्योन्य-मुखानि रागः
भका११.२९-१ गते ऽतिभूमिं प्रणये प्रयुक्ता- न-बुद्धि-पूर्वं परिलुप्तसंज्ञः
भका११.२९-२ आत्माऽनुभूतानपि नोपचारान् स्मराऽऽतुरः संस्मरति स्म लोकः
भका११.३०-१ वस्त्रैरनत्युल्बण-रम्य-वर्णैर् विलेपनैः सौरभ-लक्ष्मणीयैः
भका११.३०-२ आस्यैश् च लोकः परितोष-कान्तै- रसूचयल् लब्ध-पदं रहस्यम्.
भका११.३१-१ प्रातस्तरां चन्दन-लिप्त-गात्राः प्रच्छाद्य हस्तैरधरान् वदन्तः
भका११.३१-२ शाम्यन्-निमेषाः सुतरां युवानः प्रकाशयन्ति स्म निगूहनीयम्.
भका११.३२-१ साम्नैव लोके विजिते ऽपि वामे ! किमुद्यतं भ्रू-धनुर्-प्रसह्यम्,
भका११.३२-२ हन्तुं क्षमो वा वद लोचनेषुर् दिग्धो विषेणेव किमञ्जनेन.
भका११.३३-१ दन्तच्छदे प्रज्वलिताऽग्नि-कल्पे ताम्बूल-रागस् तृण-भार-तुल्यः
भका११.३३-२ न्यस्तः किमित्यूचुरुपेत-भावा गोष्ठीषु नारीस् तरुणीर् युवानः.
भका११.३४-१ सुखाऽवगाहानि युतानि लक्ष्म्या शुचीनि संताप-हराण्युरूणि
भका११.३४-२ प्रबुद्ध-नारी-मुख-पङ्क-जानि प्रातः सरांसीव गृहाणि रेजुः.
भका११.३५-१ संमृष्ट-सिक्ताऽर्चित-चारु-पुष्पै- रामोद-वद्-द्रव्य-सुगन्ध-भागैः
भका११.३५-२ लक्ष्मीर् विजिग्ये भवनैः स-भृङ्गैः सेव्यस्य देवैरपि नन्दनस्य.
भका११.३६-१ अक्ष्णोः पतन् नील-सरो-ज-लोभाद् भृङ्गः करेणा ऽल्प-धिया निरस्तः
भका११.३६-२ ददंश ताम्राऽम्बु-रुहाऽभिसन्धिस् त्र्णाऽऽतुरः पाणि-तले ऽपि धृष्णुः.
भका११.३७-१ विलोल-तां चक्षुषि हस्त-वेपथुं भ्रुवोर् विभङ्गं स्तन-युग्म-वल्गितम्
भका११.३७-२ विभूषणानां क्वणितं च षट्-पदो गुरुर् यथा नृत्य-विधौ समादधे.
भका११.३८-१ अथा ऽनुकूलान् कुल-धर्म-संपदो विधाय वेशान् सु-दिवः पुरी-जनः.
भका११.३८-२ प्रबोध-काले शात-मन्यु-विद्विषः प्रचक्रमे राज-निकेतनं प्रति.
भका११.३९-१ शैलेन्द्र-शृङ्गेभ्य इव प्रवृत्ता वेगाज् जलौघाः पुर-मन्दिरेभ्यः
भका११.३९-२ आपूर्य रथ्याः सरितो जनौघा राजाऽङ्गनाऽम्भोधिमपूरयन्त.
भका११.४०-१ प्रबोध-कालात् त्रिदशेन्द्र-शत्रोः प्रागूर्ध्व-शोषं परिशुष्यमाणाः
भका११.४०-२ हीना महान्तश् च सम-त्वमीयुर् द्वास-स्थैरवज्ञा-पुरुषाऽक्षि-दृष्ताः.
भका११.४१-१ गुरूरु-चञ्चत्-कर-कर्ण-जिह्वै- रवज्ञया ऽग्राऽङ्गुलि-संगृहीतैः
भका११.४१-२ रक्षाम्स्यनायास-हृतैरुपास्थुः कपोल-लीनाऽलि-कुलैर् गजेन्द्रैः.
भका११.४२-१ निकृत्त-मत्त-द्विप-कुम्भ-मांसैः संपृक्त-मुक्तैर् हरयोऽग्र-पादैः
भका११.४२-२ आनिन्यिरे श्रेणिकृतास् तथा ऽन्यैः परस्परं वालधि-सन्निबद्धाः
भका११.४३-१ उपेक्षिता देव-गणैस् त्रसद्भिर् निषा-चरैर् वीत-भयैर् निकृत्ताः
भका११.४३-२ तस्मिन्नदृश्यन्त सुर-द्रुमाणां स-जाल-पुष्प-स्तबकाः प्रकीर्णाः.
भका११.४४-१ निराकरिष्णुर् द्विज-कुञ्जराणां तृणीकृताऽशेष-गुणोऽति-मोहात्
भका११.४४-२ पापाऽशयानभ्युदयाऽर्थमार्चीत् प्राग् ब्रह्म-रक्षः-प्रवरान् दशाऽऽस्यः
भका११.४५-१ मायाविभिस् त्रास-करैर् जनाना- माप्तैरुपादान-परैरुपेतः
भका११.४५-२ सतां विघातैक-रसैरविक्षत् सदः परिक्षोभित-भूमि-भागम्.
भका११.४६-१ विघृत-निशित-शस्त्रैस् तद् युतं यातुधानै- रुरु-जठर-मुखीभिः संकुलं राक्षसीभिः
भका११.४६-२ श्वगणि-शत-विकीर्णं वागुरा-वन् मृगीभिर् वनमिव स-भयाभिर् देव-बन्दीभिरासीत्.
भका११.४७-१ जलद इव तडित्वान् प्राज्य-रत्न-प्रभाभिः प्रति-ककुभमुदस्यन् निस्वनं धीर-मन्द्रम्
भका११.४७-२ शिखरमिव सुमेरोरासनं हैममुच्चैर् विविध-मणि-विचित्रं प्रोन्नतं सो ऽध्यतिष्थत्

सर्ग १२

भका१२.१-१ ततो वि-निद्रं कृत-देवताऽर्चं दृष्ट्यैव चित्त-प्रशमं किरन्तम्
भका१२.१-२ आविष्कृताऽङ्ग-प्रतिकर्म-रम्यं विभीषणं वाचमुवाच माता
भका१२.२-१ "प्रबाधमानस्य जगन्ति धीमंस् ! त्वं सोदरस्याऽतिमदोद्धतस्य
भका१२.२-२ आनन्दनो नाक-सदां प्रशान्तिं तूर्णं विषस्याऽमृत-वत् कुरुष्व.
भका१२.३-१ कुर्यास् तथा, येन जहाति सीतां विषाद-नीहार-परीत-मूर्तिम्
भका१२.३-२ स्थितां क्षितौ शान्त-शिखा-प्रतानां तारामिव त्रास-करीं जनस्य.
भका१२.४-१ यावन् न संत्रासित-देव-संघः पिण्डो विषस्येव हरेण भीष्मः
भका१२.४-२ संग्रस्यते ऽसौ पुरुषाऽधिपेन, द्रुतं कुलाऽऽनन्द ! यतस्व तावत्.
भका१२.५-१ हता जनस्थान सदो निकायाः, कृता जितोत्खात-भट-द्रुमा पूः,
भका१२.५-२ सदांसि दग्धानि, विधेयमस्मिन् यद् बन्धुना, तद् घटयस्व तस्मिन्."
भका१२.६-१ चिकीर्षिते पूर्व-तरं स तस्मिन्, क्षेमं-करे ऽर्थे मुहुरीर्यमाणः
भका१२.६-२ मात्रा ऽतिमात्रं शुभयैव बुद्ध्या चिरं सुधीरभ्यधिकं समाधात्.
भका१२.७-१ दौवारिकाऽभ्याहत-शक्र-दूतं सोपायनोपस्थित-लोक-पालम्
भका१२.७-२ साऽऽशङ्क-भीष्माऽऽप्त-विशन्-निशाटं द्वारं ययौ रावण-मन्द्रिरस्य.
भका१२.८-१ दूरात् प्रतीहार-नतः स वार्तां पृच्छन्ननावेदित-संप्रविष्टः
भका१२.८-२ स-गौरवं दत्त-पथो निशाटै- रैक्षिष्ट शैलाऽग्रमिवेन्द्रशत्रुम्
भका१२.९-१ कृशानु-वर्ष्मण्यधिरूढमुच्चैः सिंहासने संक्षय-मेघ-भीमम्
भका१२.९-२ निसर्ग-तीक्ष्णं नयन-स्फुलिङ्गं युगान्त-वह्नेरिव धूम-राशिम्
भका१२.१०-१ प्रीत्या ऽपि दत्तेक्षण-सन्निपातं भयं भूजङ्गाऽधिप-वद् दधानम्
भका१२.१०-२ तमः-समूहाऽऽकृतिमप्यशेषा- नूर्जा जयन्तं प्रथित-प्रकाशान्.
भका१२.११-१ तं रत्न-दायं जित-मृत्यु-लोका रात्रिं-चराः कान्ति-भृतो ऽन्वसर्पन्
भका१२.११-२ प्रमुक्त-मुक्ता-फलमम्बु-वाहं संजात-तृष्णा इव देव-मुख्याः.
भका१२.१२-१ स किङ्करैः कल्पितमिङ्गित-ज्ञैः संबाधकं पूर्व-समागतानाम्
भका१२.१२-२ सिंहासनोपाश्रित-चारु-बाहु- रध्यास्त पीठं विहित-प्रणामः.
भका१२.१३-१ ततो दशाऽऽस्यः क्षुभिताऽहि-कल्पं दीप्राऽङ्गुलीयोपलमूढ-रत्नम्
भका१२.१३-२ अनेक-चञ्चन्-नख-कान्ति-जिह्वं प्रसार्य पाणिं समितिं बभाषे
भका१२.१४-१ "शक्तैः सुहृद्भिः परिदृष्ट-कार्यै- राम्नातिभिर् नीतिषु बुद्धि-मद्भिः
भका१२.१४-२ युष्मद्-विधैः सार्धमुपाय-विद्भिः सध्यन्ति कार्याणि सु-मन्त्रितानि.
भका१२.१५-१ उपेक्षिते वालि-खराऽऽदि-नाशे, दग्धे पुरे, ऽक्षे निहते स-भृत्ये,
भका१२.१५-२ सैन्ये द्विषां सागरमुत्तितीर्षा- व-नन्तरं ब्रूत, यदत्र युक्तम्."
भका१२.१६-१ भुजांऽस-वक्षः-स्थल-कार्मुकाऽसीन् गदाश् च शूलानि च यातुधानाः
भका१२.१६-२ परामृशन्तः प्रथिताऽभिमानाः प्रोचुः प्रहस्त-प्रमुखा दशाऽऽस्यम्.
भका१२.१७-१ "अ-खण्ड्य-मानं परिखण्ड्य शक्रं त्वं पण्डितं-मन्यमुदीर्ण-दण्डः
भका१२.१७-२ नराऽऽभियोगं नृ-भुजां प्रधान ! मन्त्रोन्मुखः किं नयसे गुरुत्वम्.
भका१२.१८-१ निर्यत्-स्फुलिङ्गाऽऽकुल-धूम-राशिं किं ब्रूहि भूमौ पिनषाम भानुम्,
भका१२.१८-२ आ दन्त-निष्पीडित-पीतमिन्दुं ष्ठीवाम शुष्केक्षु-लताऽस्थि-कल्पम्.
भका१२.१९-१ स-राघवैः किं बत वानरैस् तैर् यैः प्रातराशो ऽपि न कस्यचिन् नः
भका१२.१९-२ स-स्थाणु-कैलास-धार ऽभिधत्स्व, किं द्यौरधो ऽस्तु, क्षितिरन्तरीक्षे.
भका१२.२०-१ चापल्य-युक्तस्य हरेः कृशानुः समेधितो वालधि-भाक् त्वदीयैः
भका१२.२०-२ शस्त्रेण वध्यस्य गलन्नधाक्षीद् राजन् ! प्रमादेन निजेन लङ्काम्."
भका१२.२१-१ अथा ऽञ्चितोरस्कमुदीर्ण-दृष्टिः कृत्वा विवक्षा-प्रवणं शरीरम्
भका१२.२१-२ विवृत्त-पाणिर् विहितोत्तराऽर्थं विभीषणो ऽभाषत यातुधानान्.
भका१२.२२-१ "युद्धाय राज्णा सुभृतैर् भवद्भिः संभावनायाः सदृशं यदुक्तम्,
भका१२.२२-२ तत् प्राण-पण्यैर् वचनीयमेव, प्रज्ञा तु मन्त्रे ऽधिकृता, न शौर्यम्.
भका१२.२३-१ यच् चापि यत्ना-ऽऽदृत-मन्त्र-वृत्तिर् गुरु-त्वमायाति नराऽभियोगः
भका१२.२३-२ वशीकृतेन्द्रस्य, कृतोत्तरो ऽस्मिन् विध्वंसिताऽशेष-पुरो हनूमान्.
भका१२.२४-१ अग्निः प्रमादेन ददाह लङ्कां वध्यस्य देहे स्वयमेधितश् चेत्,
भका१२.२४-२ विमृश्य तद् देव-धिया ऽभिधत्त ब्रह्माऽस्त्र-बन्धोऽपि यदि प्रमादः
भका१२.२५-१ जगन्त्यमेयाऽद्भुत-भाव-भाञ्जि, जिताऽभिमानाश् च जना विचित्राः,
भका१२.२५-२ कार्ये तु यत्नं कुरुत प्रकृष्टं, मा नीति-गर्भान् सु-धियो ऽवमन्ध्वम्.
भका१२.२६-१ वृद्धि-क्षय-स्थान-गतामजस्रं वृत्तिं जिगीषुः प्रसमीक्षमाणः
भका१२.२६-२ घटेत सन्ध्याऽऽदिषु यो गुणेषु, लक्ष्मीर् न तं मुञ्चति चञ्चला ऽपि.
भका१२.२७-१ उपेक्षणीयैव परस्य वृद्धिः प्रनष्ट-नीतेरजितेन्द्रयस्य
भका१२.२७-२ मदाऽऽदि-युक्तस्य विराग-हेतुः, स-मूल-घातं विनिहन्ति या ऽन्ते.
भका१२.२८-१ जनाऽनुरागेण युतो ऽवसादः फलाऽनुबन्धः सुधिया ऽऽत्मनो ऽपि
भका१२.२८-२ उपेक्षणीयो ऽभ्युपगम्य संधिं कामाऽऽदि-षड्-वर्ग-जिता ऽधिपेन.
भका१२.२९-१ यदा विगृह्णन् न च संदधानो वृद्धिं क्षयं चा ऽनुगुणं प्रपश्येत्,
भका१२.२९-२ आसीत राजा ऽवसर-प्रतीक्षस् तदा प्रयासं वितथं न कुर्यात्.
भका१२.३०-१ संधौ स्थितो वा जनयेत् स्व-वृद्धिं हन्यात् परं वोपनिषत्प्रयोगैः
भका१२.३०-२ आश्रावयेदस्य जनं परैर् वा विग्राह्य कुर्यादवहीन-संधिम्.
भका१२.३१-१ संदर्शित-स्नेह-गुणः स्व-शत्रून् विद्वेषयन् मण्डलमस्य भिन्द्यात्
भका१२.३१-२ इत्येवमादि प्रविधाय संधिर् वृद्धेर् विधेयो ऽधिगमाभ्युपायः.
भका१२.३२-१ मत्वा सहिष्णूनपरोपजप्यान् स्वकानधिष्ठाय जलाऽन्त-दुर्गान्
भका१२.३२-२ द्रुमाऽद्रि-दुर्लङ्घ्य-जलाप्रधृष्यान् वर्धेत राजा रिपु-विग्रहेण.
भका१२.३३-१ शक्नोति यो न द्विषतो निहन्तुं, विहन्यते ना ऽप्य-बलैर् द्विषद्भिः,
भका१२.३३-२ स श्वा-वराहं कलहं विदध्या- दासीत दुर्गाऽऽदि विवर्धयंश् च.
भका१२.३४-१ प्रयाण-मात्रेण परे प्रसाद्ये वर्तेत यानेन कृताऽभिरक्षः,
भका१२.३४-२ अ-शक्नुवन् कर्तुमरेर् विघातं स्व-कर्म-रक्षां च परं ष्रयेत.
भका१२.३५-१ एकेन संधिः, कलहो ऽपरेण कार्यो ऽभितो वा प्रसमीक्ष्य वृद्धिम्,
भका१२.३५-२ एवं प्रयुञ्जीत जिगीषुरेता नीतीर् विजानन्नहिताऽऽत्म-सारम्.
भका१२.३६-१ त्वया तु लोके जनितो विरागः, प्रकोपितं मण्डलमिन्द्र-मुख्यम्,
भका१२.३६-२ रामे तु राजन्, विपरीतमेतत् पश्यामि, तेना ऽभ्यधिकं विपक्षम्.
भका१२.३७-१ एकेन वाली निहतः शरेण सुहृत्-तमस् ते, रचितश् च राजा
भका१२.३७-२ यदैव सुग्रीव-कपिः परेण, तदैव कार्यं भवतो विनष्टम्.
भका१२.३८-१ प्राकार-मात्राऽऽवरणः प्रभावः खराऽऽदिभिर् यो निहतैस् तवाऽभूत्,
भका१२.३८-२ लङ्काप्रदाहाऽक्ष-वध-द्रु-भङ्गैः क्लाम्यत्यसावप्यधुना ऽतिमात्रम्.
भका१२.३९-१ षड्वर्ग-वश्यः परिमूढ-बन्धु- रुच्छिन्न-मित्रो विगुणैरुपेतः
भका१२.३९-२ मा पाद-युद्धं द्वि-रदेन कार्षीर् नम क्षितीन्द्रं प्रणतोपभोग्यम्.
भका१२.४०-१ रामो ऽपि दाराऽऽहरणेन तप्तो, वयं हतैर् बन्धुभिरात्म-तुल्यैः,
भका१२.४०-२ तप्तस्य तप्तेन यथा ऽऽयसो नः संधिः परेणा ऽस्तु, विमुञ्च सीताम्.
भका१२.४१-१ संधुक्षितं मण्डल-चण्ड-वातै- रमर्ष-तीक्ष्णं क्षिति-पाल-तेजः
भका१२.४१-२ सामाऽम्भसा शान्तिमुपैतु राजन् ! प्रसीद, जीवाम स-बन्धु-भृत्याः.
भका१२.४२-१ अ-पक्व-कुम्भाविव भङ्ग-भाजौ राजन्नियातां मरणं समानौ,
भका१२.४२-२ वीर्ये स्थितः किंतु कृताऽनुरागो रामो भवंश् चोत्तम-भूरि-वैरी.
भका१२.४३-१ दण्डेन कोशेन च मन्यसे चेत् प्रकृष्टमात्मानमरेस् तथापि
भका१२.४३-२ रिक्तस्य पूर्णेन वृथा विनाशः पूर्णस्य भङ्गे बहु हीयते तु.
भका१२.४४-१ क्लिष्टाऽऽत्म-भृत्यः परिमृग्य-सम्पन् मानी यतेता ऽपि स-संशये ऽर्थे,
भका१२.४४-२ संदेहमारोहति यः कृताऽर्थो, नूनं रतिं तस्य करोति न श्रीः.
भका१२.४५-१ शक्यान्य-दोषाणि महा-फलानि समारभेतोपनयन् समाप्तिम्
भका१२.४५-२ कर्माणि राजा विहिताऽनुरागो, विपर्यये स्याद् वितथः प्रयासः.
भका१२.४६-१ जेतुं न शक्यो नृ-पतिः सु-नीतिर् दोषः क्षयाऽऽदिः कलहे ध्रुवश्, च
भका१२.४६-२ फलं न किंचिन् न शुभा समाप्तिः, कृताऽनुरागं भूवि संत्यजा ऽरिम्.
भका१२.४७-१ त्वन्-मित्र-नाशो, निज-मित्र-लाभः, समेत-सैन्यः स च मित्र-कृच्छ्रे
भका१२.४७-२ भोग्यो वशः पश्य शरेण शत्रोः प्रसाधितो वालि-वधे न को ऽर्थः
भका१२.४८-१ लोभाद् भयाद् वा ऽभिगतः कपीन्द्रो न राघवं, येन भवेद् विभेद्यः,
भका१२.४८-२ स्थितः सतां वर्त्मनि लब्ध-राज्यः प्रति-प्रियं सो ऽभ्यगमच् चिकीर्षुः.
भका१२.४९-१ फलाशिनो निर्झर-कुञ्ज-भाजो दिव्याऽङ्गनाऽनङ्गरसाऽनभिज्ञाः
भका१२.४९-२ न्यग्-जातयो रत्न-वरैरलभ्या मुख्याः कपीनामपि नोपजप्याः.
भका१२.५०-१ कृताऽभिषेको युवराज-राज्ये सुग्रीव-राजेन सुताऽविशेषम्
भका१२.५०-२ तारा-विधेयेन कथं विकारं तारा-सुतो यास्यति राक्षसाऽर्थम्.
भका१२.५१-१ पश्यामि रामादधिकं समं वा ना ऽन्यं, विरोधे यमुपाश्रयेम,
भका१२.५१-२ दत्त्वा वरं साऽनुशयः स्वयम्भू- रिन्द्राऽऽदयः पूर्व-तरं विरुद्धाः.
भका१२.५२-१ दुर्गाऽऽश्रितानां बहुना ऽपि राजन् ! कालेन पार्ष्णिग्रहणाऽऽदि-हेतुः
भका१२.५२-२ दुर्गोपरोधं न च कुर्वतो ऽस्ति शत्रोश् चिरेणा ऽपि दशाऽऽस्य ! हानिः
भका१२.५३-१ शस्त्रं तरूर्वी-धरमम्बु पानं वृत्तिः फलैर्, नो गज-वाजि-नार्यः
भका१२.५३-२ राष्ट्रं न पश्चान्, न जनोऽभिरक्ष्यः, किं दुःस्थमाचक्ष्व भवेत् परेषाम्.
भका१२.५४-१ संधानमेवा ऽस्तु परेण तस्मान्, नाऽन्यो ऽभ्युपायो ऽस्ति निरूप्यमाणः,
भका१२.५४-२ नूनं वि-संधौ त्वयि सर्वमेतन् नेष्यन्ति नाशं कपयो ऽचिरेण."
भका१२.५५-१ विभीषणोक्तं बहु मन्यमानः प्रोन्नम्य देहं परिणाम-नम्रम्
भका१२.५५-२ स्खलद्-वलिर् वार्धक-कम्प्र-मूर्धा मातामहो रावणमित्युवाच.
भका१२.५६-१ "एकः पदातिः पुरुषो धनुष्मान् यो ऽनेक-मायानि वियद्-गतानि
भका१२.५६-२ रक्षः-सहस्राणि चतुर्दशा ऽऽर्दीत्, का तत्र वो मानुष-मात्र-शङ्का.
भका१२.५७-१ ब्रह्मर्षिभिर् नूनमयं स-देवैः संतापितौ रात्रिचर-क्षयाय
भका१२.५७-२ नराऽऽकृतिर् वानर-सैन्यशाली जगत्य-जय्यो विहितो ऽभ्युपायः.
भका१२.५८-१ वज्राऽभिघातैर-विरुग्ण-मूर्तेः फेणैर् जलानामसुरस्य मूर्ध्नः
भका१२.५८-२ चकार भेदं मृदुभिर् महेन्द्रो यथा, तथैतत् किमपीति बोध्यम्.
भका१२.५९-१ क्व स्त्री-विषह्याः करजाः, क्व वक्षो दैत्यस्य शैलेन्द्र-शिला-विशालम्,
भका१२.५९-२ संपश्यतैतद् द्युसदां सुनीतं, बिभेद तैस् तन् नर-सिंह-मूर्तिः.
भका१२.६०-१ प्रमाद-वांस् त्वं क्षत-धर्म-वर्त्मा गतो मुनीनामपि शत्रु-भावम्,
भका१२.६०-२ कुलस्य शान्तिं बहु मन्यसे चेत् कुरुष्व राजेन्द्र ! विभीषणोक्तम्."
भका१२.६१-१ घोषेण तेन प्रतिलब्ध-संज्ञो निद्राऽऽविलाऽक्षः ष्रुत-कार्य-सारः
भका१२.६१-२ स्फुरद्-घनः साऽम्बुरिवा ऽन्तरीक्षे वाक्यं ततो ऽभाषत कुम्भकर्णः
भका१२.६२-१ "क्रिया-समारम्भ-गतो ऽभ्युपायो, नृ-द्रव्य-सम्पत् सह-देश-कला,
भका१२.६२-२ विपत्-प्रतीकार-युता ऽर्थ-सिद्धिर् मन्त्राऽङ्गमेतानि वदन्ति पञ्च.
भका१२.६३-१ न निश्चिताऽर्थं समयं च देशं क्रियाऽभ्युपायाऽऽदिषु यो ऽतियायात्,
भका१२.६३-२ स प्राप्नुयान् मन्त्र-फलं न मानी काले विपन्ने क्षणदा-चरेन्द्र !
भका१२.६४-१ औष्ण्यं त्यजेन् मध्य-गतो ऽपि भानुः, शैत्यं निशायामथवा हि-मांशुः
भका१२.६४-२ अनर्थ-मूलं भुवनाऽवमानी मन्ये न मानं पिशिताशि-नाथ !
भका१२.६५-१ तथा ऽपि वक्तुं प्रसभं यतन्ते यन् मद्-विधाः सिद्धिमभीप्सवस् त्वाम्
भका१२.६५-२ विलोम-चेष्टं विहिताऽवहासाः परैर् हि तत् स्नेह-मयैस् तमोभिः
भका१२.६६-१ क्रूराः क्रियाः, ग्राम्य-सुखेषु सङ्गः, पुण्यस्य यः संक्षय-हेतुरुक्तः,
भका१२.६६-२ निषेवितो ऽसौ भवता ऽतिमात्रं फलत्य-वल्गु ध्रुवमेव राजन् !
भका१२.६७-१ दत्तं न किं, के विषया न भुक्ताः, स्थितो ऽस्मि वा कं परिभूय नोच्चैः,
भका१२.६७-२ इत्थं कृताऽर्थस्य मम ध्रुवं स्यान् मुत्युस् त्वदर्थे यदि, किं न लब्धम्.
भका१२.६८-१ किं दुर्नयैस् त्वय्युदितैर् मृषाऽर्थैर् वीर्येण वक्ता ऽस्मि रणे समाधिम्."
भका१२.६८-२ तस्मिन् प्रसुप्ते पुनरित्थमुक्त्वा विभीषणो ऽभाषत राक्षसेन्द्रम्.
भका१२.६९-१ "निमित्त-शून्यैः स्थगिता रजोभिर् दिशो, मरुद्भिर् विकृतैर् विलोलैः
भका१२.६९-२ स्वभाव-हीनैर् मृग-पक्षि-घोषैः क्रन्दन्ति भर्तारमिवा ऽभिपन्नम्
भका१२.७०-१ उत्पात-जं छिद्रमसौ विवस्वान् व्यादाय वक्त्राऽऽकृति लोक-भीष्मम्
भका१२.७०-२ अत्तुं जनान् धूसर-रश्मि-राशिः सिंहो यथा कीर्ण-सटो ऽभ्युदेति.
भका१२.७१-१ मार्गं गतो गोत्र-गुरुर् भृगूणा- मगस्तिना ऽध्यासित-विन्ध्य-शृङ्गम्,
भका१२.७१-२ संदृश्यते शक्र-पुरोहितो ऽह्नि, क्ष्मां कम्पयन्त्यो निपतन्ति चोल्काः
भका१२.७२-१ मांसं हतानामिव राक्षसाना- माशंसवः क्रूर-गिरो रुवन्तः
भका१२.७२-२ क्रव्याऽशिनो दीप्त-कृशानु-वक्त्रा भ्राम्यन्त्य-भीताः परितः पुरं नः
भका१२.७३-१ पयो घटोध्नीरपि गा दुहन्ति मन्दं वि-वर्णं वि-रसं च गोपाः,
भका१२.७३-२ हव्येषु कीटोपजनः स-केशो न दीप्यते ऽग्निः सु-समिन्धनो ऽपि.
भका१२.७४-१ तस्मात् कुरु त्वं प्रतिकारमस्मिन् स्नेहान् मया रावण ! भाष्यमाणः,
भका१२.७४-२ वदन्ति दुःखं ह्यनुजीवि-वृत्ते स्थिताः पदस्थं परिणाम-पथ्यम्.
भका१२.७५-१ विरुग्ण-संकीर्ण-विपन्न-भिन्नैः पक्षुण्ण-संह्रीण-शिताऽस्त्र-वृक्णैः
भका१२.७५-२ यावन् नराऽशैर् न रिपुः शवऽशान् संतर्पयत्यानम तावदस्मै."
भका१२.७६-१ भ्रू-भङ्गमाधाय विहाय धैर्यं विभीषणं भीषण-रूक्ष-चक्षुः
भका१२.७६-२ गिरं जगादोग्र-पदामुदग्रः स्वं स्फावयन् शक्र-रिपुः प्रभावम्.
भका१२.७७-१ "शिला तरिष्यत्युदके न पर्णं, ध्वान्तं रवेः स्यन्त्स्यति, वह्निरिन्दोः,
भका१२.७७-२ जेता परो ऽहं युधि जेष्यमाणस् तुल्यानि मन्यस्व पुलस्त्य-नप्तः !
भका१२.७८-१ अ-निर्वृतं भूतिषु गूढ-वैरं सत्कार-काले ऽपि कृता ऽभ्यसूयम्
भका१२.७८-२ विभिन्न-कर्माऽऽशय-वाक् कुले नो मा ज्ञाति-चेलं, भुवि कस्यचिद् भूत्
भका१२.७९-१ इच्छन्त्यभीक्ष्णं क्षयमात्मनो ऽपि न ज्ञातयस् तुल्य-कुलस्य लक्ष्मीम्
भका१२.७९-२ नमन्ति शत्रून्, न च बन्धु-वृद्धिं संतप्यमानैर् हृदयैः सहन्ते.
भका१२.८०-१ त्वयाऽद्य लङ्काऽभिभवे ऽति-हर्षाद् दुष्टो ऽति-मात्रं विवृतो ऽन्तरात्मा,
भका१२.८०-२ धिक् त्वां, मृषा ते मयि दुस्थ-बुद्धिर्" वदन्निदं तस्य ददौ स पार्ष्णिम्.
भका१२.८१-१ ततः स कोपं क्षमया निग्र्ह्णन्, धैर्येण मन्युं, विनयेन गर्वम्,
भका१२.८१-२ मोहं धियोत्साह-वशादशक्तिं, समं चतुर्भिः सचिवैरुदस्थात्.
भका१२.८२-१ उवाच चैनं क्षणदा-चरेन्द्रंŌ "सुखं महा-राज ! विना मया ऽऽस्स्व.
भका१२.८२-२ मूर्खाऽऽतुरः पथ्य-कटूननश्नन् यत् साऽऽमयोऽऽसौ, भिषजां न दोषः
भका१२.८३-१ करोति वैरं स्फुटमुच्यमानः, प्रतुष्यति श्रोत्र-सुखैर-पथ्यैः
भका१२.८३-२ विवेक-शून्यः प्रभुरात्म-मानी, महाननर्थः सुहृदां बता ऽयम्.
भका१२.८४-१ क्रीडन् भुजङ्गेन गृहाऽनुपातं कश्चिद् यथा जीवति संशय-स्थः,
भका१२.८४-२ संसेवमानो नृ-पतिं प्र-मूढं तथैव यज् जीवति, सो ऽस्य लाभः.
भका१२.८५-१ दत्तः स्व-दोषैर् भवता प्रहारः पादेन धर्म्ये पथि मे स्थितस्य,
भका१२.८५-२ स चिन्तनीयः सह मन्त्रि-मुख्यैः कस्या ऽऽवयोर् लाघवमादधातु.
भका१२.८६-१ इति वचनमसौ रजनि-चर-पतिं बहु-गुणमसकृत् प्रसभमभिदधत्
भका१२.८६-२ निरगमद-भयः पुरुष-रिपु-पुरान् नर-पति-चरणौ नवितुमरि-नुतौ.
भका१२.८७-१ अथ तमुपगतं विदित-सुचरितं पवन-सुत-गिरा गिरि-गुरु-हृदयः
भका१२.८७-२ नृ-पतिरमदयन् मुदित-परिजनं स्व-पुर-पति-करैः सलिल-समुदयैः.

सर्ग १३

भका१३.१-१ चारु-समीरण-रमणे हरिण-कलङ्क-किरणाऽऽवली-स-विलासा
भका१३.१-२ आबद्ध-राम-मोहा वेला-मूले विभावरी परिहीणा.
भका१३.२-१ बद्धो वासर-सङ्गे भीमो रामेण लवण-सलिलाऽऽवासे
भका१३.२-२ सहसा संरम्भ-रसो दूराऽऽरूढ-रवि-मण्डल-समो लोले.
भका१३.३-१ गाढ-गुरु-पुङ्ख-पीडा- स-धूम-सलिलाऽरि-संभव-महा-बाणे
भका१३.३-२ आरुढा संदेहं रामे स-मही-धार मही स-फणि-सभा.
भका१३.४-१ घोर-जल-दन्ति-संकुल- मट्ट-महापङ्क-काहल-जलाऽऽवासम्
भका१३.४-२ आरीणं लवण-जलं समिद्ध-फल-बाण-विद्धि-घोर-फणि-वरम्
भका१३.५-१ स-भयं परिहरमाणो महाऽहि-संचार-भासुरं सलिल-गणम्
भका१३.५-२ आरूढो लवण-जलो जल-तीरं हरि-बलाऽऽगम-विलोल-गुहम्
भका१३.६-१ चञ्चल-तरु-हरिण-गणं बहु-कुसुमाऽऽबन्ध-बद्ध-रामाऽऽवासम्
भका१३.६-२ हरि-पल्लव-तरु-जालं तुङ्गोरु-समिद्ध-तरु-वर-हिम-च्छायम्
भका१३.७-१ वर-वारनं सलिल-भरेण गिरि-मही-मण्डल-संवर-वारणम्
भका१३.७-२ वसुधार्यं तुङ्ग-तरङ्ग-सङ्ग-परिहीण-लोल-वसुधा-रयम्

कुलकम् एतानि सप्त संकीर्णानि


भका१३.८-१ प्रणिपत्य ततो वचनं जगाद हितमायतो पतिर् वारीणाम्
भका१३.८-२ गङ्गाऽवलम्बि-बाहू रामं बहलोरु-हरि-तमाल-च्छायम्.

पूर्वाऽर्धं निरवद्यम्


भका१३.९-१ "तुङ्गा गिरि-वर-देहा, अ-गमं सलिलं, समीरणो रस-हारी,
भका१३.९-२ अ-हिमो रवि-किरण-गणो, माया संसार-कारणं ते परमा.
भका१३.१०-१ आयास-संभवारुण ! संहर संहार-हिम-हर-सम-च्छायम्
भका१३.१०-२ बाणं, वारि-समूहं संगच्छ पुराण-चारु-देहाऽऽवासम्.
भका१३.११-१ अ-सुलभ-हरि-संचारं जल-मूलं बहल-पङ्क-रुद्धाऽऽयामम्
भका१३.११-२ भण किं जल-परिहीणं सु-गमं तिमि-कम्बु-वारि-वारण-भीमम्.
भका१३.१२-१ गन्तुं लङ्का-तीरं बद्ध-महासलिल-संचरेण स-हेलम्
भका१३.१२-२ तरु-हरिणा गिरि-जालं वहन्तु गिरि-भार-संसहा गुरु-देहम्.
भका१३.१३-१ हर-हास-रुद्ध-विगमं पर-कण्ठ-गणं महाऽऽहव-समारम्भे
भका१३.१३-२ छिन्दन्तु राम-बाणा गम्भीरे मे जले महा-गिरि-बद्धे.
भका१३.१४-१ गच्छन्तु चारु-हासा वीर-रसाऽऽबन्ध-रुद्ध-भय-संबन्धम्
भका१३.१४-२ हन्तुं बहु-बाहु-बलं हरि-करिणो गिरि-वरोरु-देहं सहसा.

एतानि षट् संकीर्णानि


भका१३.१५-१ जिगमिषया संयुक्ता बहूव कपि-वाहिनी मते दाशरथेः
भका१३.१५-२ बुद्ध-जलाऽऽलय-चित्ता गिरि-हरणाऽऽरम्भ-संभव-समालोला.

पूर्वाऽर्धं निरवद्यम्


भका१३.१६-१ गुरु-गिरि-वर-हरण-सहं संहार-हिमारि-पिङ्गलं राम-बलम्
भका१३.१६-२ आरूढं सहसा खं वरुणाऽऽलय-विमल-सलिल-गण-गम्भीरम्
भका१३.१७-१ अवगाढं गिरि-जालं तुङ्ग-महा-भित्ति-रुद्ध-सुर-संचारम्
भका१३.१७-२ अ-भयहरि-रास-भीमं करि-परिमल-चारु-बहल-कन्दर-सलिलम्.
भका१३.१८-१ अलि-गण-विलोल-कुसुमं स-कमल-जल-मत्त-कुरर-कारण्डव-गणम्
भका१३.१८-२ फणि-संकुल-भीम-गुहं करि-दन्त-समूढ-स-रस-वसुधा-खण्डम्
भका१३.१९-१ अरविन्द-रेणु-पिञ्जर- सारस-रव-हारि-विमल-बहु-चारु-जलम्
भका१३.१९-२ रवि-मणि-संभव-हिम-हर- समागमाऽऽबद्ध-बहुल-सुर-तरु-धूपम्
भका१३.२०-१ हरि-रव-विलोल-वारण- गम्भीराऽऽबद्ध-स-रस-पुरु-संरावम्
भका१३.२०-२ घोणा-संगम-पङ्काऽऽ- विल-सुबल-भर-महोरु-वराहम्.

एतानि पञ्च संकीर्नानि


भका१३.२१-१ उच्चख्नुः परिरब्धान् कपि-सङ्घा बाहुभिस् ततो भूमि-भृतः
भका१३.२१-२ निष्पष्ट-शेष-मूर्ध्नः शृङ्ग-विकीर्णोष्ण-रश्मि-नक्षत्र-गणान्.

सर्वं निरवद्यम्


भका१३.२२-१ तुङ्ग-महा-गिरि-सुभरा बाहु-समारुद्ध-भिदुर-टङ्का बहुधा
भका१३.२२-२ लवण-जल-बन्ध-कामा आरूढा अम्बरं महा-परिणाहम्
भका१३.२३-१ बहु-धवल-वारि-वाहं विमलाऽऽयस-महाऽसि-देह-च्छायम्
भका१३.२३-२ बद्ध-विहङ्गम-मालं हिम-गिरिमिव मत्त-कुरर-रव-संबद्धम्
भका१३.२४-१ चारु-कलहंस्-संकुल- स-चण्ड-संचार-सारसाऽऽबद्ध-रवम्
भका१३.२४-२ स-कुसुम-कण-गन्ध-वहं समयाऽऽगम-वारि-सङ्ग-विमलाऽऽयामम्.
भका१३.२५-१ सहसा ते तरु-हरिणा गिरि-सुभरा लवण-सलिल-बन्धाऽऽरम्भे
भका१३.२५-२ तीर-गिरिमारूढा रामाऽऽगम-रुद्ध-स-भय-रिपु-संचारम्.

एतानि चत्वारि संकीर्णानि


भका१३.२६-१ ततः प्राणीताः कपि-यूथ-मुख्यैर् न्यस्ताः कृशानोस् तनयेन सम्यक्
भका१३.२६-२ अ-कम्प्र-ब्राध्नाऽग्र-नितम्ब-भागा महाऽर्णवं भूमि-भृतो ऽवगाढाः

निराख्यातं निरवद्यं च


भका१३.२७-१ तेने ऽद्रि-बन्ध्यो, ववृधे पयोधिस्, तुतोष रामो, मुमुदे कपीन्द्रः,
भका१३.२७-२ तत्रास शत्रुर्, ददृशे सुवेलः, प्रापे जलान्तो, जुहृषुः प्लवङ्गाः.

एकान्तराख्यातं निरवद्यं च


भका१३.२८-१ भ्रेमुर्, ववल्गुर्, ननृतुर्, जजक्षुर्, जुगुः, समुत्पुप्लुविरे, निषेदुः,
भका१३.२८-२ आस्फोटयांचक्रुरभिप्रणेदू, रेजुर्, ननन्दुर्, विययुः, समीयुः.

आख्यात-माला


भका१३.२९-१ गिरि-पङ्क-चारु-देहं कक्कोल-लवङ्ग-बध-सुरभि-परिमलम्
भका१३.२९-२ बहु-बहलोरु-तरङ्गं परिसरसारूढमुद्धरं लवण-जलम्.
भका१३.३०-१ लोलं कूलाऽभिगमे खे तुङ्गा-मल-निबद्ध-पुरु-परिणाहम्
भका१३.३०-२ सुर-गङ्गा-भरण-सहं गिरि-बन्ध-वरेण लवण-सलिलं रुद्धम्.
भका१३.३१-१ आरूढं च सुवेलं तरु-मालाऽऽबन्ध-हारि-गिरि-वर-जालम्
भका१३.३१-२ रावण-चित्त-भयङ्कर- मापिङ्गल-लोल-केसरं राम-बलम्
भका१३.३२-१ लङ्काऽऽलय-तुमुलाऽऽरव- सुभर-गभीरोरु-कुञ्ज-कन्दर-विवरम्
भका१३.३२-२ वीणा-रव-रस-सङ्गम- सुर-गण-संकुल-महा-तमाल-च्छायम्
भका१३.३३-१ स-रस-बहु-पल्लवाऽऽविल- केसर-हिन्ताल-बद्ध-बहल-च्छायम्
भका१३.३३-२ ऐरावण-मद-परिमल- गन्धवहाऽऽबद्ध-दन्ति-संरम्भ-रसम्
भका१३.३४-१ तुङ्ग-तरु-च्छाया-रुह- कोमल-हरि-हारि-लोल-पल्लव-जालम्
भका१३.३४-२ हरिण-भयंकर-स-कुसुम- दाव-सम-च्छवि-विलोल-दाडिम-कुञ्जम्
भका१३.३५-१ कल-हरि-कण्ठ-विरावं सलिल-महा-बन्ध-संकुल-महा-सालम्
भका१३.३५-२ चल-किसलय-संबद्धं मणि-जालं सलिल-कण-मयं-विवहन्तम्
भका१३.३६-१ तुङ्ग-मणि-किरण-जालं गिरि-जल-संघट्ट-बद्ध-गम्भीर-रवम्
भका१३.३६-२ चारु-गुहा-विवर-सभं सुर-पुर-समममर-चारण-सुसंरावम्
भका१३.३७-१ विमल-महा-मणि-टङ्कं सिन्दूर-कलङ्क-पिञ्जर-सहा-भित्तिम्
भका१३.३७-२ वीर-हरि-दन्ति-सङ्गम- भय-रुद्ध-विभावरी-विहार-समीहम्
भका१३.३८-१ स-महा-फणि-भीम-बिलं भूरि-विहङ्गम-तुमुलोरु-घोर-विरावम्
भका१३.३८-२ वारण-वराह-हरि-वर- गो-गण-सारङ्ग-संकुल-महा-सालम्
भका१३.३९-१ चल-किसलय-स-विलासं चारु-मही-कमल-रेणु-पिञ्जर-वसुधम्
भका१३.३९-२ स-कुसुम-केसर-बाणं लवङ्ग-तरु-तरुण-वल्लरी-वर-हासम्
भका१३.४०-१ अ-मल-मणि-हेम-टङ्कं तुङ्ग-महा-भित्ति-रुद्ध-रुरु-पङ्क-गमम्
भका१३.४०-२ अमराऽऽरूढ-परिसर मेरुमिवा ऽऽविल-स-रस-मन्दार-तरुम्
भका१३.४१-१ फल-भर-मन्थर-तरु-वर- म-विदूर-विरूढ-हारि-कुसुमाऽऽपीडम्
भका१३.४१-२ हरिण-कलङ्क-मणि-संभव- बहु-वारि-भर-सुगम्भीर-गुहम्.
भका१३.४२-१ जल-काम-दन्ति-संकुल- स-हेम-रस-चारु-धवल-कन्दर-देहम्
भका१३.४२-२ अङ्कुर-तोह-सम-च्छवि- रुरु-गण-संलीढ-तरल-हरि-मणि-किरणम्
भका१३.४३-१ गाढ-समीरण-सुसहं भीम-रवोत्तुङ्ग-वारि-धर-संघट्टम्
भका१३.४३-२ धवल-जल-वाह-माला- संबन्धाऽऽबद्ध-हिम-धरा-धर-लीलम्.
भका१३.४४-१ लवण-जल-बन्ध-स-रसं तरु-फल-संपत्ति-रुद्ध-देहाऽऽयासम्
भका१३.४४-२ लङ्का-तोरण-वारण- मारूढं समर-लालसं-राम-बलम्.
भका१३.४५-१ गुरु-पणव-वेणु-गुञ्जा- भेरी-पेलोरु-झल्लरी-भीम-रवम्
भका१३.४५-२ ढक्का-घण्टा-तुमुलं सन्नद्धं पर-बलं रणाऽऽयास-सहम्
भका१३.४६-१ आरूढ-बाण-घोरं वि-मलाऽऽयस-जाल-गूढ-पीवर-देहम्
भका१३.४६-२ चञ्चल-तुरङ्ग-वारण- संघट्टाऽऽबद्ध-चारु-परिणाह-गुणम्
भका१३.४७-१ असि-तोमर-कुन्त-महा- पट्टिश-भल्ल-वर-बाण-गुरु-पुरु-मुसलम्
भका१३.४७-२ वीर-रसाऽलङ्कारं गुरु-संचार-हय-दन्ति-स-मही-कम्पम्
भका१३.४८-१ ते रामेण स-रभसं परितरला हरि-गणा रण-समारम्भे
भका१३.४८-२ रुद्धा लङ्का-परिसर- भू-धर-परिभङ्ग-लालसा धीर-रवम्.
भका१३.४९-१ युग्मकम्Ō जल-तीर-तुङ्ग-तरु-वर- कन्गर-गिरि-भित्ति-कुञ्ज-विवराऽऽवासम्
भका१३.४९-२ भीमं तरु-हरिण-बलं सु-समिद्ध-हिमारि-किरण-माला-लोलम्.
भका१३.५०-१ रावण-बलमवगन्तुं जल-भर-गुरु-सलिल-वाह-गण-सम-च्छायम्
भका१३.५०-२ अट्ट-तरु-मञ्च-मन्द्रिर- तोरण-माला-सभासु समारूढम्.


                                                           भट्टिकाव्यं तिङन्त काण्ड:

सर्ग १4

भका१४.१-१ ततो दशाऽऽस्यः स्मर-विह्वलाऽऽत्मा चार-प्रकाशीकृत-शत्रु-शक्तिः
भका१४.१-२ विमोह्य माया-मय-राम-मूर्ध्ना सीतामनीकं प्रजिघाय योद्धुम्.
भका१४.२-१ कम्बूनथ समादध्मुः, कोणैर् भेर्यो निजघ्निरे,
भका१४.२-२ वेणून् पुपूरिरे, गुञ्जा जुगुञ्जुः कर-घट्टिताः
भका१४.३-१ वादयांचक्रिरे ढक्काः, पणवा दध्वनुर् हताः,
भका१४.३-२ काहलाः पूरयांचक्रुः, पूर्णाः पेरश् च सस्वनुः
भका१४.४-१ मृदङ्गा धीरमास्वेनुर्, हतैर् स्वेने च गोमुखैः
भका१४.४-२ घण्टाः शिशिञ्जिरे दीर्घं, जह्रादे पटहैर् भृशम्.
भका१४.५-१ हया जिहेषिरे हर्षाद्, गम्भीरं जगजुर् गजाः,
भका१४.५-२ संत्रस्ताः करभा रेटुश्, चुकुवुः पत्ति-पङ्क्तयः
भका१४.६-१ तुरङ्गा-पुस्फुटुर् भीताः, पुस्फुरुर् वृषभाः परम्
भका१४.६-२ नार्यश् चुक्षुभिरे मम्लुर् मुमुहुः शुशुचुः पतीन्.
भका१४.७-१ जगर्जुर्, जहृषुः, शुरा रेजुस् तुष्टुविरे परैः,
भका१४.७-२ बबन्धुरङ्गुलि-त्राणि, सन्नेहुः परिनिर्ययुः.
भका१४.८-१ धनूष्यारोपयांचक्रुरारुरुहू रथाऽऽदिषु,
भका१४.८-२ असीनुद्ववृहुर् दीप्तान्, गुर्वीरुच्चिक्षिपुर् गदाः
भका१४.९-१ शूलानि भ्रमयांचक्रुर्, बाणानाददिरे शुभान्,
भका१४.९-२ भ्रेमुश्, चुकुर्दिरे, रेसुर् ववल्गुश् च पदातयः
भका१४.१०-१ अमुत्पेतुः कशा-घातै, रश्म्याकर्षैर् ममङ्गिरे
भका१४.१०-२ अश्वाः, प्रदुद्रुवुर् मोक्षे रक्तं निजगरुः श्रमे.
भका१४.११-१ गजानां प्रददुः शारीन्, कम्बलान् परितस्तरुः,
भका१४.११-२ तेनुः कक्षां, ध्वजांश् चैव समुच्छिश्रियुरुच्छिखान्.
भका१४.१२-१ विशिश्वासयिषांचक्रुरालिलिङ्गुश् च योषितः,
भका१४.१२-२ आजघ्नुर् मूर्ध्नि बालांश् च चुचुम्बुश् च सुत-प्रियाः.
भका१४.१३-१ गम्भीर-वेदिनः संज्ञा गजा जगृहुरक्षताः,
भका१४.१३-२ ववृधे शुशुभे चैषां मदो, हृष्टैश् च पुप्लुवे.
भका१४.१४-१ मृगाः प्रदक्षिणं सस्रुः, शिवाः सम्यग् ववाशिरे,
भका१४.१४-२ अ-वामैः पुस्फुरे देहैः, प्रसेदे चित्त-वृत्तिभिः.
भका१४.१५-१ प्राज्यमाञ्जिहिषांचक्रे प्रहस्तो रावणाऽऽज्ञया
भका१४.१५-२ द्वारं ररङ्घतुर् याम्य्ं महापार्श्व-महोदरौ.
भका१४.१६-१ प्रययाविन्द्र-जित् प्रत्यगियाय स्वयमुत्तरम्.
भका१४.१६-२ सहध्यासिसिषांचक्रे विरूपाऽक्षः पुरोदरम्.
भका१४.१७-१ शुश्राव रामस् तत् सर्वं, प्रतस्थे च स-सैनिकः
भका१४.१७-२ विस्फारयांचकाराऽस्त्रं बबन्धाऽथ च बाणधी.
भका१४.१८-१ ईक्षांचक्रे ऽथ सौमित्रिमनुजज्ञे बलानि च,
भका१४.१८-२ नमश्चकार देवेभ्यः पर्ण-तल्पं मुमोच च.
भका१४.१९-१ चकासांचक्रुरुत्तस्थुर्, नेदुरानशिरे दिशः
भका१४.१९-२ वानरा, भूधरान्, रेधुर्, बभञ्जुश्, च ततस् तरून्.
भका१४.२०-१ ददाल भूर्, नभो रक्तं गोष्पदप्रं ववर्ष च,
भका१४.२०-२ मृगाः प्रससृपुर् वामं, खगाश् चुकुविरेऽशुभम्.
भका१४.२१-१ उल्का ददृशिरे दीप्ता, रुरुवुश् चाऽशिवं शिवाः,
भका१४.२१-२ चक्ष्माये च मही, रामः शशङ्के चाऽशुभाऽगमम्.
भका१४.२२-१ रावणः शुश्रुवान् शत्रून् राक्षसानभ्युपेयुषः,
भका१४.२२-२ स्वयं युयुत्सयांचक्रे प्राकाराऽग्रे निषेदिवान्.
भका१४.२३-१ निरासू राक्षसा बाणान्, प्रजहुः शूल-पट्टिशान्
भका१४.२३-२ असींश् च वाहयांचक्रुः पाशैश् चाऽऽचकृषुस् ततैः
भका१४.२४-१ भल्लैश् च बिभिदुस् तीक्ष्णैर् विविधुस् तोमरैस् तथा.
भका१४.२४-२ गदाभिश् चूर्णयांचक्रुः, शितैश् चक्रैश् च चिच्छिदुः.
भका१४.२५-१ वानरा मुष्टिभिर् जघ्नुर् ददंशुर् दशनैस् तथा,
भका१४.२५-२ निरासुश् च गिरींस् तुङ्गान्, द्रुमान् विचकरुस् तथा.
भका१४.२६-१ लाङ्गूलैर् लोठयांचक्रुस्, तलैर्, निन्युश् च संक्षयम्,
भका१४.२६-२ नखैश् चकृततुः, क्रुद्धाः पिपिषुश् च क्षितौ बलात्.
भका१४.२७-१ संबभूवुः कबन्धानि, प्रोहुः शोणित-तोय-गाः,
भका१४.२७-२ तेरुर् भटाऽऽस्य-पद्मानि, ध्वजैः फेणैरिवाऽऽबभे,
भका१४.२८-१ रक्त-पङ्के गजाः सेदुर्, न प्रचक्रमिरे रथाः,
भका१४.२८-२ निममज्जुस् तुरङ्गाश् च, गन्तुं नोत्सेहिरे भटाः.
भका१४.२९-१ कोट्या कोट्या पुर-द्वारमेकैकं रुरुघे द्विषाम्,
भका१४.२९-२ षट्-त्रिंशद्धरि-कोट्यश् च निवव्रुर् वानराऽऽधिपम्,
भका१४.३०-१ तस्तनुर्, जह्वलुर्, मम्लुर्, जग्लुर्, लुलुठिरे क्षताः,
भका१४.३०-२ मुमूर्च्छुर्, ववमू रक्तं, ततृषुश् चोभये भटाः
भका१४.३१-१ सम्पातिना प्रजङ्घस् तु युयुधे, ऽसौ द्रुमाहतः
भका१४.३१-२ चकम्पे, तीव चुक्रोश, जीवनाशं ननाश च.
भका१४.३२-१ उच्चख्नाते नलेना ऽऽजौ स्फुरत्-प्रतपनाऽक्षिणी,
भका१४.३२-२ जम्बुमाली जहौ प्राणान् ग्राव्णा मारुतिना हतः.
भका१४.३३-१ मित्रिघ्नस्य प्रचुक्षोद गदया ऽङ्गं विभीषणः.
भका१४.३३-२ सुग्रीवः प्रघसं नेभे, बहून् रामस् ततर्द च.
भका१४.३४-१ वज्रमुष्टेर् विशिश्लेष मैन्देना ऽभिहतं शिरः,
भका१४.३४-२ नीलश् चकर्त चक्रेण निकुम्भस्य शिरः स्फुरत्.
भका१४.३५-१ विरूपाक्षो जहे प्राणैस् तृढः सौमित्रि-पत्रिभिः,
भका१४.३५-२ प्रमोचयांचकाराऽसून् द्विविदस् त्वशनि-प्रभम्.
भका१४.३६-१ गदा शत्रु-जिता जिघ्ये, तां प्रतीयेष वालि-जः
भका१४.३६-२ रथं ममन्थ स-हयं शाखिना ऽस्य ततो ऽङ्गदः.
भका१४.३७-१ तत् कर्म वालि-पुत्रस्य दृष्ट्वा विश्वं विसिष्मिये,
भका१४.३७-२ संत्रेसू राक्षसाः सर्वे, बहु मेने च राघवः.
भका१४.३८-१ सुग्रीवो मुमुदे, देवाः साध्वित्यूचुः सŌविस्मयाः,
भका१४.३८-२ विभीषणो ऽभितुष्टाव, प्रशशंसुः प्लवङ्गमाः.
भका१४.३९-१ ही चित्रं लक्ष्मणेनोदे, रावणिश् च तिरोदधे
भका१४.३९-२ विचकार ततो रामः शरान्, संतत्रसुर् द्विषः
भका१४.४०-१ विभिन्ना जुघुरुर् घोरं, जक्षुः क्रव्याऽशिनो हतान्,
भका१४.४०-२ चुष्च्योत व्रणिनां रक्तं, छिन्नाश् चेलुः क्षणं भुजाः
भका१४.४१-१ कृत्तैरपि दृढ-क्रोधो वीर-वक्त्रैर् न तत्यजे,
भका१४.४१-२ पलायांचक्रिरे शेषा, जिह्रियुः शूर-मानिनः.
भका१४.४२-१ राघवो न दयांचक्रे, दधुर् धैर्यं न केचन,
भका१४.४२-२ मम्रे पतङ्गवद् वीरैर् हाहेति च विचुक्रुशे.
भका१४.४३-१ तिरोबभूवे सूर्येण, प्रापे च निशया ऽऽस्पदम्,
भका१४.४३-२ जग्रसे काल-रात्रीव वानरान् राक्षसाम्श् च सा.
भका१४.४४-१ चुकोपेन्द्रजिदत्युग्रं सर्पाऽस्त्रं चा ऽऽजुहाव, सः
भका१४.४४-२ आजुहुवे तिरोभूतः परानीकं, जहास च.
भका१४.४५-१ बबाधे च बलं कृत्स्नं, निजग्राह च सायकैः
भका१४.४५-२ उत्ससर्ज शरांस्, तेऽस्य सर्प-साच् च प्रपेदिरे.
भका१४.४६-१ आचिचाय स तैः सेनामाचिकाय च राघवौ,
भका१४.४६-२ बभाण च, "न मे मायां जिगायेन्द्रोऽपि, किं नृभिः".
भका१४.४७-१ आचिक्याते च भूयो ऽपि राघवौ तेन पन्नगैः
भका१४.४७-२ तौ मुमुहतुरुद्विग्नौ, वसुधायां च पेततुः
भका१४.४८-१ ततो रामेति चक्रन्दुस्, त्रेसुः परिदिदेविरे
भका१४.४८-२ निशश्वसुश् च सेनान्यः, प्रोचुर् धिगिति चाऽऽत्मनः.
भका१४.४९-१ मन्युं शेकुर् न ते रोद्धुं, ना ऽस्रं संरुरुधुः पतत्,
भका१४.४९-२ विविदुर् नेन्द्रजिन्-मार्गं, परीयुश् च प्लवङ्गमाः.
भका१४.५०-१ दधावा ऽद्भिस् ततश् चक्षुः सुग्रीवस्य विभीषणः
भका१४.५०-२ विदांचकार धौताऽक्षः स रिपुं खे, ननर्द च.
भका१४.५१-१ उज्जुगूरे ततः शैलं हन्तुमिन्द्रजितं कपिः
भका१४.५१-२ विहाय रावणिस् तस्मादानंहे चा ऽन्तिकं पितुः.
भका१४.५२-१ आचचक्षे च वृत्तान्तं, प्रजहर्ष च रावनः
भका१४.५२-२ गाढं चोपजुगूहैनं, शिरस्युपशिशिङ्घ च.
भका१४.५३-१ ध्वजानुद्दुधुवुस् तुङ्गान्, मांसं चेमुर्, जगुः, पपुः,
भका१४.५३-२ कामयांचक्रिरे कान्तास्, ततस् तुष्टा निशाचराः.
भका१४.५४-१ दर्शयांचक्रिरे रामं सीतां राज्ञश् च शासनात्,
भका१४.५४-२ तस्या मिमीलतुर् नेत्रे, लुलुठे पुष्पकोदरे.
भका१४.५५-१ प्राणा दध्वंसिरे, गात्रं तस्तम्भे च प्रिये हते,
भका१४.५५-२ उच्छश्वास चिराद् दीना, रुरोदा ऽसौ ररास च.
भका१४.५६-१ "लौह-बन्धैर् बबन्धे नु, वज्रेण किं विनिर्ममे
भका१४.५६-२ मनो मे, न विना रामाद् यत् पुस्फोट सहस्र-धा.
भका१४.५७-१ उत्तेरिथ समुद्रं त्वं मदर्थे, ऽरीन् जिहिंसिथ,
भका१४.५७-२ ममर्थ चाऽतिघोरां मां धिग् जीवित-लघूकृताम्.
भका१४.५८-१ न जिजीवा ऽसुखी तातः प्राणता रहितस् त्वया,
भका१४.५८-२ मृतेऽपि त्वयि जीवन्त्या किं मया ऽणकभार्यया."
भका१४.५९-१ सा जुगुप्सान् प्रचक्रे ऽसून्, जगर्हे लक्षणानि च
भका१४.५९-२ देहभाञ्जि, ततः केशान् लुलुञ्च, लुलुठे मुहुः.
भका१४.६०-१ जग्लौ, दध्यौ, वितस्तान, क्षणं प्राण न, विव्यथे,
भका१४.६०-२ दैवं निनिन्द, चक्रन्द, देहे चा ऽतीव मन्युना.
भका१४.६१-१ आश्वासयांचकारा ऽथ त्रिजटा तां, निनाय च.
भका१४.६१-२ ततः प्रजागरांचक्रुर् वानराः स-विभीषणाः
भका१४.६२-१ चिचेत रागस् तत् कृच्छ्रमोषांचक्रे शुचा ऽथ सः,
भका१४.६२-२ मन्युश् चा ऽस्य समापिप्ये, विरुराव च लक्ष्मणम्.
भका१४.६३-१ समीहे मर्तुमानर्चे तेन वाचा ऽखिलं बलम्,
भका१४.६३-२ आपपृच्छे च सुग्रीवं स्वं देशं विससर्ज च.
भका१४.६४-१ आदिदेश स किष्किन्धां राघवौ नेतुमङ्गदम्,
भका१४.६४-२ प्रतिजज्ञे स्वयं चैव सुग्रीवो रक्षसा वधम्.
भका१४.६५-१ "नागाऽस्त्रमिदमेतस्य विपक्षस् तार्क्ष्य-संस्मृतिः"
भका१४.६५-२ विभीषणादिति श्रुत्वा तं निदध्यौ रघूत्तमः.
भका१४.६६-१ ततो विजघटे शैलैरुद्वेलं पुप्लुवे ऽम्बुधिः
भका१४.६६-२ वृक्षेभ्यश् चुच्युते पुष्पैर्, विरेजुर् भासुरा दिशः
भका१४.६७-१ जगाहिरे ऽम्बुधिं नागा, ववौ वायुर् मनो-रमः
भका१४.६७-२ तेजांसि शंशमांचक्रुः, शर-बन्धा विशिश्लिषुः.
भका१४.६८-१ भ्रेजिरे ऽक्षत-वद् योधा, लेभे संज्ञां च लक्ष्मणः,
भका१४.६८-२ विभीषणो ऽपि बभ्राजे, गरुत्मान् प्राप चा ऽन्तिकम्
भका१४.६९-१ संपस्पर्शा ऽथ काकुत्स्थौ, जज्ञाते तौ गत-व्यथौ
भका१४.६९-२ तयोरात्मानमाचख्यौ, ययौ चा ऽथ यथा-गतम्.
भका१४.७०-१ स्वेनुस्, तित्विषुरुद्येमुरच्चख्नुः पर्वतांस् तरून्,
भका१४.७०-२ वानरा दद्रमुश् चा ऽथ संग्रामं चाऽऽशशाशिरे.
भका१४.७१-१ डुढौकिरे पुनर् लङ्कां, बुबुधे तान् दशाननः
भका१४.७१-२ जीवतश् च विवेदा ऽरीन्, बभ्रंशे ऽसौ धृतेस् ततः.
भका१४.७२-१ सस्रंसे शर-बन्धेन दिव्येनेति बुबुन्द सः,
भका१४.७२-२ बभाजा ऽथ परं मोहमूहांचक्रे जयं न च.
भका१४.७३-१ घूम्राक्षो ऽथ प्रतिष्ठासांचक्रे रावण-संमतः
भका१४.७३-२ सिंहाऽऽस्यैर् युयुजे तस्य वृकाऽऽस्यैश् च रथः खगैः.
भका१४.७४-१ त्वक्-त्रैः संविव्ययुर् देहान्, वाहनान्यधिशिश्यिरे,
भका१४.७४-२ आनर्जुर् नृ-भुजोऽस्त्राणि, ववञ्चुश् चाऽऽहव-क्षितिम्.
भका१४.७५-१ अध्युवास रथं, तेये पुराच्, चुक्षाव चा ऽशुभम्,
भका१४.७५-२ संश्रावयांचकारा ऽऽख्यां धूम्राक्षस् तत्वरे तथा.
भका१४.७६-१ निलिल्ये मूर्ध्नि गृध्रोऽस्य, क्रूरा ध्वाङ्क्षा विवाशिरे,
भका१४.७६-२ शिशीके शोणितं व्योम, चचाल क्ष्मा-तलं तथा.
भका१४.७७-१ ततः प्रजघटे युद्धं, शस्त्राण्यासुः परस्परम्,
भका१४.७७-२ वव्रश्चुराजुघूर्णुश्, च स्येमुश्, चुकूर्दिरे तथा.
भका१४.७८-१ रुरुजुर्, भ्रेजिरे, फेणुर्, बहुधा हरि-राक्षसाः,
भका१४.७८-२ वीरा न बिभयांचक्रुर्, भीषयांचक्रिरे परान्.
भका१४.७९-१ रत्तं प्रचुश्चुतुः क्षण्णाः, शिश्वियुर् बाण-विक्षताः,
भका१४.७९-२ अस्यतां शुशुवुर् बाणान् भुजाः साऽङ्गुष्ठ-मुष्टयः.
भका१४.८०-१ रणे चिक्रीड धूम्राक्षस्, तं ततर्जाऽनिलाऽऽत्मजः,
भका१४.८०-२ आददे च शिलां, साऽश्वं पिपेषा ऽस्य रथं तया.
भका१४.८१-१ पपात राक्षसो भूमौ, रराट च भयंकरम्,
भका१४.८१-२ तुतोद गदया चाऽरिं, तं दुध्रावा ऽद्रिणा कपिः.
भका१४.८२-१ अकम्पनस् ततो योद्धुं चकमे रावणाऽज्ञया,
भका१४.८२-२ स रथेना ऽभिदुद्राव, जुघुरे चाऽतिभैरवम्.
भका१४.८३-१ पस्पन्दे तस्य वामाऽक्षि, सस्यमुश् चाऽशिवाः खगाः,
भका१४.८३-२ तान् वव्राजा ऽवमत्या ऽसौ, बभासे च रणे शरैः.
भका१४.८४-१ खमूयुर्, वसुधामूवुः सायका रज्जु-वत् तताः
भका१४.८४-२ तस्माद् बलैरपत्रेपे, पुप्रोथा ऽस्मै न कश्चन.
भका१४.८५-१ स भस्म-साच् चकाराऽरीन्, दुदाव च कृतान्त-वत्,
भका१४.८५-२ चुक्रोध मारुतिस्, ताल- मुच्चख्ने च महा-शिखम्.
भका१४.८६-१ यमाया ऽकम्पनं तेन निरुवाप महा-पशुम्,
भका१४.८६-२ बभ्रज्ज निहते तस्मिन् शोको रावणमग्निवत्.
भका१४.८७-१ स बिभ्रेष, प्रचुक्षोद, दन्तैरोष्ठं चखाद च,
भका१४.८७-२ प्रगोपायांचकारा ऽऽशु यत्नेन परितः पुरम्.
भका१४.८८-१ प्रहस्तमर्थयांचक्रे योद्धुमद्भुत-विक्रमम्.
भका१४.८८-२ "किं विचारेण, रजेन्द्र ! युद्धाऽर्था वयमित्य्सौ"
भका१४.८९-१ चक्वाणा ऽशङ्कितो योद्धुमुत्सेहे च महा-रथः,
भका१४.८९-२ निर्येमिरे ऽस्य योद्धारश्, चक्wxलॄॠपे चाऽश्व-कुञ्जरम्.
भका१४.९०-१ युयुजुः स्यन्दनानश्वैरीजुर् देवान् पुरोहिताः
भका१४.९०-२ आनर्चुर् ब्राह्मणान् सम्यगाशिषश् चाऽऽशशंसिरे.
भका१४.९१-१ ऊहिरे मूर्ध्नि सिद्धार्था, गावश् चा ऽऽलेभिरे भटैः,
भका१४.९१-२ प्रचुक्ष्णुवुर् महा ऽस्त्राणि, जिज्ञासांचक्रिरे हयान्.
भका१४.९२-१ ललुः खड्गान्, ममार्जुश् च, ममृजुश् च परश्वधान्
भका१४.९२-२ "अलंचक्रे, समालेभे ववसे, बुभुजे, पपे,
भका१४.९३-१ जहसे च क्षणं, यानैर् निर्जग्मे योद्धृभिस् ततः
भका१४.९३-२ विप्रान् प्रहस्त आनर्च, जुहाव च विभावसुम्.
भका१४.९४-१ संवर्गयांचकारा ऽऽप्तान्, चन्दनेन लिलेप च,
भका१४.९४-२ चचाम मधु मार्द्वीकं, त्वक्-त्रं चाऽऽचकचे वरम्.
भका१४.९५-१ उष्णीषं मुमुचे चारु, रथं, च जुजुषे शुभम्,
भका१४.९५-२ आललम्बे महाऽस्त्राणि, गन्तुं प्रववृते ततः.
भका१४.९६-१ आजघ्नुस् तूर्य-जातानि, तुष्टुवुश् चा ऽनुजीविनः,
भका१४.९६-२ रजः प्रववृधे घोरं, घोषश् च व्यानशे दिशः.
भका१४.९७-१ तं यान्तं दुद्रुवुर् गृध्राः, क्रव्यादश् च सिषेविरे
भका१४.९७-२ आववुर् वायवो घोराः, खादुल्काश् च प्रचक्षरुः.
भका१४.९८-१ सस्यन्दे शोणितं व्योम, रणाऽङ्गानि प्रजज्वलुः,
भका१४.९८-२ रथाः प्रचस्खलुः साऽश्वा, न, ररंहाऽ-श्वकुञ्जरम्.
भका१४.९९-१ प्रतोदा जगलुर्, वाममानञ्चुर् यज्ञिया मृगाः
भका१४.९९-२ ददाल भूः, पुपूरे द्यौः, कपीनामपि निःस्वनैः
भका१४.१००-१ मिमेह रक्तं हस्त्यश्वं, राक्षसाश् च नितिष्ठिवुः,
भका१४.१००-२ ततः शुशुभतुः सेने, निर्-दयं च प्रजह्रतुः
भका१४.१०१-१ दिद्विशुर्, दुद्युवुश्, चच्छुश्, चक्लमुः, सुषुपुर्, हताः
भका१४.१०१-२ चखादिरे चखादुश् च, विलेपुश् च रणे भटाः
भका१४.१०२-१ प्रहस्तस्य पुरो-मात्यान् जिहिंसुर्, दधृषुस् तथा
भका१४.१०२-२ वानराः, कर्म सेनानी रक्षसां चक्षमे ने तत्.
भका१४.१०३-१ ऊर्णुनाव स शस्त्रौघैर् वानराणामनीकिनीम्,
भका१४.१०३-२ शशास च बहून्, योधान्, जीवितेन विवेच च,
भका१४.१०४-१ आससञ्ज भयं तेषां, दिद्युते च यथा रविः,
भका१४.१०४-२ नाऽऽययास, द्विषद्-देहैर् जगाहे च दिशो दश.
भका१४.१०५-१ केचित् संचुकुटुर् भीता, लेजिरे ऽन्ये पराजिताः,
भका१४.१०५-२ संग्रामाद् बभ्रशुः केचिद् ययाचुश् चा ऽपरे ऽभयम्.
भका१४.१०६-१ एवं विजिग्ये तां सेनां प्रहस्तो, ऽतिददर्प च,
भका१४.१०६-२ शशाम न च संक्रुद्धो, निर्जुगोप निशाचरान्.
भका१४.१०७-१ चुक्रुधे तत्र नीलेन, तरुश् चोच्चिक्षिपे महान्,
भका१४.१०७-२ प्रहस्तो ऽभिहतस् तेन बाणान् विससृजे बहून्,
भका१४.१०८-१ सेहे कपी, रथाऽश्वांश् च रिपोस् ततर्ह शाखिना,
भका१४.१०८-२ धरित्रीं मुसली तेये प्रहस्तश्, चिखिदे न च,
भका१४.१०९-१ संदुधुक्षे तयोः कोपः, पस्फाये शस्त्र-लाघवम्,
भका१४.१०९-२ नुनोद शाखिनं नील, आवव्रे मुसली तरुम्,
भका१४.११०-१ वियत्यानभ्रतुर्, भूमौ मण्डलानि विचेरतुः,
भका१४.११०-२ प्रदुद्रुवतुरन्योन्यं वीरौ, शश्रमतुर् न च ,
भका१४.१११-१ समीरयांचकारा ऽथ राक्षसस्य कपिः शिलाम्,
भका१४.१११-२ क्षतस् तया ममारा ऽसावाशिश्राय च भू-तलम्.
भका१४.११२-१ तुतुषुर् वानराः सर्वे, नेशुश् चित्रा निशा-चराः,
भका१४.११२-२ जेरुराशा दशास्यस्य, सैन्यं नीलं नुनाव च,
भका१४.११३-१ यदा न फेलुः क्षणदा-चराणां मनोरथा राम-बलाऽभियोगे,
भका१४.११३-२ लङ्कां तदा भेजुरुदीर्ण-दैन्या, व्याचख्युरुच्चैश् च हतं प्रहस्तम्,



सर्ग १५
भका१५.१-१ राक्षसेन्द्रस् ततो ऽभैषीदैक्षिष्ट परितः पुरम्,
भका१५.१-२ प्रातिष्ठिपच् च बोधाऽर्थं कुम्भकर्णस्य राक्षसान्,
भका१५.२-१ ते ऽभ्यगुर् भवनं तस्य, सुप्तं चैक्षिषता ऽथ तम्,
भका१५.२-२ व्याहार्षुस् तुमुलान् शब्दान्, दण्डैश् चा ऽवधिषुर् द्रुतम्
भका१५.३-१ केशानलुञ्चिषुस्, तस्य गजान् गात्रेष्वचिक्रमन्,
भका१५.३-२ शीतैरभ्यषिचंस् तोयैरलातैश् चाऽप्यदम्भिषुः.
भका१५.४-१ नखैरकर्तिषुस् तीक्ष्णैरदाङ्क्षुर् दशनैस् तथा,
भका१५.४-२ शितैरतौत्सुः शूलैश् च, भेरीश् चाऽवीवदन् शुभाः.
भका१५.५-१ स तान् ना ऽजीगणत् सर्वा- निच्छया ऽबुद्ध च स्वयम्,
भका१५.५-२ अबूबुधत कस्मान् मा- मप्राक्षीच् च निशा-चरान्.
भका१५.६-१ ते ऽभाषिषत "राजा त्वां दिदृक्षुः क्षणदा-चर !"
भका१५.६-२ सोऽस्नासीद्, व्यलिपन्, मांसमप्सासीद्, वारुणीमपात्
भका१५.७-१ न्यवसिष्ट ततो द्रष्टुं रावणं, प्रावृतत् गृहात्.
भका१५.७-२ राजा यान्तं तमद्राक्षीदुदस्थाच् चेषदासनात्.
भका१५.८-१ अतुषत्, पीठमासन्ने निरदिक्षच् च काञ्चनम्.
भका१५.८-२ अस्मेष्ट कुम्भकर्णोऽल्पमुपाविक्षदथा ऽन्तिके.
भका१५.९-१ अवादीन् "मां किमित्याह्वो" राज्ञा च प्रत्यवादि सः
भका१५.९-२ "माज्ञासीस् त्वं सुखी, रामो यदकार्षीत् स रक्षसाम्.
भका१५.१०-१ उदतारीदुदन्वन्तं, पुरं नः परितो ऽरुधत्,
भका१५.१०-२ व्यद्योतिष्ट रणे शस्त्रैरनैषीद् राक्षसान् क्षयम्.
भका१५.११-१ न प्रावोचमहं किंचित् प्रियं, यावदजीविषम्,
भका१५.११-२ बन्धुस् त्वमर्चितः स्नेहान् माद्विषो न वधीर् मम
भका१५.१२-१ वीर्यं मा न ददर्शस् त्वं, मा न त्रास्थाः क्षतां पुरम्,
भका१५.१२-२ तवा ऽद्राक्ष्म वयं वीर्यं, त्वमजैषीः पुरा सुरान्"
भका१५.१३-१ अवोचत् कुम्भकर्णस् तं, "वयं मन्त्रेऽभ्यधाम यत्
भका१५.१३-२ न त्वं सर्वं तदश्रौषीः, फलं तस्येदमागमत्.
भका१५.१४-१ प्राज्ञ-वाक्यान्यवामंस्था, मूर्ख-वाक्येष्ववाऽस्थिथाः
भका१५.१४-२ अध्यगीष्ठाश् च शास्त्राणि, प्रत्यपत्था हितं न च
भका१५.१५-१ मूर्खास् त्वामववञ्चन्त, ये विग्रहमचीकरन्,
भका१५.१५-२ अभाणीन् माल्यवान् युक्तमक्षंस्थास् त्वं न तन् मदात्
भका१५.१६-१ राघवस्या ऽमुषः कान्तामाप्तैरुक्तो न चाऽर्पिपः,
भका१५.१६-२ मा नाऽनुभूः स्वकान् दोषान्, मा मुहो मा रुषोऽधुना.
भका१५.१७-१ तस्याऽप्यत्यक्रमीत् कालो, यत् तदाऽहमवादिषम्
भका१५.१७-२ अघानिषत रक्षासि परैः, कोशांस् त्वमव्ययीः
भका१५.१८-१ सन्धान-कारणं तेजो न्यगभूत् ते, कृथास् तथा,
भका१५.१८-२ यत् त्वं वैराणि कोशं च सह-दण्डमजिग्लपः."
भका१५.१९-१ अक्रुधच् चाऽभ्यधाद् वाक्यं कुम्भकर्णं दशाननः
भका१५.१९-२ "किं त्वं मामजुगुप्सिष्ठा, नैदिधः स्व-पराक्रमम्.
भका१५.२०-१ मोज्जिग्रहः सु-नीतानि, मा स्म क्रंस्था न संयुगे,
भका१५.२०-२ मोपालब्धाह् कृतैर् दोषैर् मा न वाक्षीर् हितं परम्."
भका१५.२१-१ कुम्भकर्णस् ततो ऽगर्जीद्, भटांश् चा ऽन्यान् न्यवीवृतत्.
भका१५.२१-२ उपायंस्त महाऽस्त्राणि, निरगाच् च द्रुतं पुरः.
भका१५.२२-१ मूर्ध्ना दिवमिवा ऽलेखीत्, खं व्यापद् वपुषोरुणा,
भका१५.२२-२ पादाभ्यां क्ष्मामिवा ऽभैस्तीत्, दृष्ट्या ऽधाक्षीदिव द्विशः
भका१५.२३-१ दग्ध-शैल इवा ऽभासीत्, प्राक्रंस्त क्षय-मेघ-वत्,
भका१५.२३-२ प्राचकम्पदुदन्वन्तं, राक्षसानप्यतित्रसत्.
भका१५.२४-१ स-पक्षो ऽद्रिरिवा ऽचालीन्, न्यश्वसीत् कल्प-वायु-वत्,
भका१५.२४-२ अभार्षीद् ध्वनिना लोका- नभ्राजिष्ट क्षयाऽग्नि-वत्.
भका१५.२५-१ अनंसीद् भूर् भरेणा ऽस्य, रंहसा शाखिनो ऽलुठन्,
भका१५.२५-२ सिंहाः प्रादुद्रुवन् भीताः, प्राक्षुभन् कुल-पर्वताः
भका१५.२६-१ उत्पाताः प्रावृतंस् तस्य, द्यौरशीकिष्ट शोणितम्,
भका१५.२६-२ वायवोऽवासिषुर् भीमाः, क्रूराश् चाऽकुषत द्विजाः.
भका१५.२७-१ अस्पन्दिष्टा ऽक्षि वामं च, घोराश् चा ऽराटिषुः शिवाः,
भका१५.२७-२ न्यपप्तन् मुसले गृध्रा, दीप्तया ऽपाति चोल्कया.
भका१५.२८-१ आंहिष्ट तान-संमान्य दर्पात् स प्रधन-क्षितिम्,
भका१५.२८-२ ततोऽनर्दीदनन्दीच् च, शत्रूनाह्वास्त चाऽऽहवे.
भका१५.२९-१ प्राशीन्, न चा ऽतृपत् क्रूरः, क्षुच् चाऽस्याऽवृधदश्नतः,
भका१५.२९-२ अधाद् वसामधासीच् च रुधिरं वन-वासिनाम्.
भका१५.३०-१ माम्सेना ऽस्या ऽश्वतां कुक्षी, जठरं चा ऽप्यशिश्वियत्,
भका१५.३०-२ बहूनामग्लुचत् प्राणा- नग्लोचीच् च रणे यशः.
भका१५.३१-१ सामर्थ्यं चा ऽपि सो ऽस्तम्भीद् विक्रमं चाऽस्य ना ऽस्तभन्,
भका१५.३१-२ शाखिनः केचिदध्यष्ठुर् न्यमाङ्क्षुरपरे ऽम्बु-धौ.
भका१५.३२-१ अन्ये त्वलङ्घिषुः, शैलान्, गुहास्वन्ये न्यलेषत,
भका१५.३२-२ केचिदासिषत स्तब्धा, भयात् केचिदघूर्णिषुः.
भका१५.३३-१ उदतारिषुरम्भो-धिं वानराः सेतुना ऽपरे,
भका१५.३३-२ अलज्जिष्टाऽङ्गदस् तत्र, प्रत्यवास्थित चोर्जितम्.
भका१५.३४-१ सत्त्वं समदुधुक्षच् च वानराणामयुद्ध च,
भका१५.३४-२ ततः शैलानुदक्षैप्सुरुदगूरिषत द्रुमान्.
भका१५.३५-१ अनर्दिषुः कपि-व्याघ्राः, सम्यक् चा ऽयुत्सताऽऽहवे,
भका१५.३५-२ तानमर्दीदखादीच् च, निरास्थच् च तलाऽऽहतान्,
भका१५.३६-१ प्राचुचूर्णच् च पादाभ्यामबिभीषत च द्रुतम्,
भका१५.३६-२ अतर्हीच् चैव शूलेन कुम्भकर्णः प्लवङ्गमान्.
भका१५.३७-१ अतौत्सीद् गदया गाढमपिषच् चोपगूहनैः,
भका१५.३७-२ जनुभ्यामदमीच् चाऽन्यान्, हस्त-वर्तमवीवृतत्,
भका१५.३८-१ अदालिषुः शिला देहे, चूर्ण्यभूवन् महा-द्रुमाः,
भका१५.३८-२ क्षिप्तास् तस्य न चा ऽचेतीत् तानसौ, ना ऽपि चा ऽक्षुभत्.
भका१५.३९-१ अद्राष्टां तं रघु-व्याघ्रौ आख्यच् चैनं विभीषणः
भका१५.३९-२ "एष व्यजेष्ट देवेन्द्रं, नाऽशङ्किष्ट विवस्वतः.
भका१५.४०-१ यक्षेन्द्र-शक्तिमच्छासीन्, ना ऽप्रोथीदस्य कश्चन,
भका१५.४०-२ कुम्भकर्णान् न भैष्टं मा युवामस्मान् नृपाऽऽत्मजौ.
भका१५.४१-१ घ्नन्तं मोपेक्षिषाथां च, मा न कार्ष्टमिहाऽऽदरम्.,
भका१५.४१-२ "अमुं मा न वधिष्टे"ति रामोऽवादीत् ततः कपीन्.
भका१५.४२-१ ते व्यरासिषुराह्वन्त राक्षसं चा ऽप्यपिप्लवन्,
भका१५.४२-२ अबभासन् स्वकाः शक्तीर्, द्रुम-शैलं व्यकारिषुः
भका१५.४३-१ ते तं व्याशिषता ऽक्षौत्सुः पादैर्, दन्तैस् तथा ऽच्छिदन्.
भका१५.४३-२ आर्जिजत् शरभो वृक्षं, नीलस् त्वा ऽऽदित पर्वतम्.
भका१५.४४-१ ऋषभो ऽद्रीनुदक्षैप्सीत्, ते तैररिमतर्दिषुः.
भका१५.४४-२ अस्फूर्जीद्, गिरि-शृङ्गं च व्यस्राक्षीद् गन्धमादनः,
भका१५.४५-१ अकूर्दिष्ट, व्यकारीच् च गवाक्षो भू-धरान् बहून्.
भका१५.४५-२ स तान् नाऽजीगणद् वीरः कुम्भकर्णोऽव्यथिष्ट न.
भका१५.४६-१ अमन्थीच् च पराऽनीकमप्लोष्ट च निरङ्कुशः,
भका१५.४६-२ निहन्तुं चाऽत्वरिष्टाऽरीनजक्षीच् चाऽङ्कमागतान्.
भका१५.४७-१ व्यक्रुक्षद् वानराऽनीकं, संपलायिष्ट चाऽऽयति,
भका१५.४७-२ हस्ताभ्यां नश्यदक्राक्षीद्, भीमे चोपाधिताऽऽनने.
भका१५.४८-१ रक्तेना ऽचिक्लिदद् भूमिं, सैन्यैश् चा ऽतस्तरद्धतैः,
भका१५.४८-२ ना ऽतार्प्सीद् भक्षयन् क्रूरो, ना ऽश्रमद् घ्नन् प्लवङ्गमान्,
भका१५.४९-१ न योद्धुमशकन् केचिन्, ना ऽढौकिषत केचन,
भका१५.४९-२ प्राणशन् नासिकाभ्यां च, वक्त्रेण च वनौकसः.
भका१५.५०-१ उदरे चा ऽजरन्नन्ये तस्य पाताल-सन्निभे,
भका१५.५०-२ आक्रन्दिषुः, सखीनाह्वन्, प्रपलायिषताऽस्विदन्.
भका१५.५१-१ रक्तमश्च्योतिषुः क्षुण्णाः, क्षताश् च कपयोऽतृषन्,
भका१५.५१-२ उपास्थायि नृपो भग्नैरसौ सुग्रीवमैजिहत्.
भका१५.५२-१ योद्धुं सो प्यरुषच्छत्रोरैरिरच् च महा-द्रुमम्.
भका१५.५२-२ तं प्राप्तं प्रासहिष्टाऽरिः, शक्तिं चोग्रामुदग्रहीत्.
भका१५.५३-१ स तामबिभ्रमद् भीमां, वानरेन्द्रस्य चा ऽमुचत्.
भका१५.५३-२ प्रापप्तन् मारुतिस् तत्र तां चा ऽलासीद् वियद्-गताम्.
भका१५.५४-१ अशोभिष्टाऽचखण्डच् च शक्तिं वीरो, न चा ऽयसत्.
भका१५.५४-२ लौह-भार-सहस्रेण निर्मिता निरकारि मे
भका१५.५५-१ शक्तिरत्यकुपद् रक्षो, गिरिं चोदखनीद् गुरुम्,
भका१५.५५-२ व्यसृष्ट तं कपी-न्द्रस्य, तेनाऽमूर्च्छीदसौ क्षतः.
भका१५.५६-१ अलोठिष्ट च भू-पृष्ठे, शोणितं चा ऽप्यसुस्रुवत्,
भका१५.५६-२ तमादायाऽपलायिष्ट, व्यरोचिष्ट च राक्षसः.
भका१५.५७-१ अभैषुः कपयो, ऽन्वारत् कुम्भुकर्णं मरुत्-सुतः,
भका१५.५७-२ शनैरबोधि सुग्रीवः, सोऽलुञ्चीत् कर्ण-नासिकम्
भका१५.५८-१ राक्षसस्य, न चा ऽत्रासीत्, प्रनष्टुमयतिष्ट च.
भका१५.५८-२ अक्रोधि कुम्भकर्णेन, पेष्टुमारम्भि च क्षितौ.
भका१५.५९-१ सुग्रीवो ऽस्या ऽभ्रशद्धस्तात्, समगाहिष्ट चा ऽम्बरम्,
भका१५.५९-२ तूर्णमन्वसृपद् राम- माननन्दच् च वानरान्.
भका१५.६०-१ अतत्वरच् च तान् योद्धुमचिचेष्टच् च राघवौ.
भका१५.६०-२ कुम्भकर्णो न्यवर्तिष्ट, रणेऽयुत्सन्त वानराः.
भका१५.६१-१ अविवेष्टन् नृपाऽऽदेशादारुक्षंश् चाऽऽशु राक्षसम्
भका१५.६१-२ तानधावीत् समारूढांस् ते ऽप्युस्रंसिषता ऽऽकुलाः.
भका१५.६२-१ अग्रसिष्ट, व्यधाविष्ट, समाश्लिक्षच् च निर्-दयम्.
भका१५.६२-२ ते चा ऽप्यघोरिषुर् घोरं, रक्तं चा ऽवमिषुर् मुखैः.
भका१५.६३-१ स चाऽपि रुधिरैर् मत्तः स्वेषामप्यदयिष्ट न,
भका१५.६३-२ अग्रहीच् चा ऽऽयुरन्येषामरुद्ध च पराक्रमम्.
भका१५.६४-१ संत्रस्तानांअपाहारि सत्त्वं च वन-वासिनाम्,
भका१५.६४-२ अच्छेदि लक्ष्मणेनाऽस्य किरीटं कवचं तथा.
भका१५.६५-१ अभेदि च शरैर् देहः प्राशंसीत् तं निशा-चरः.
भका१५.६५-२ अस्पर्धिष्ट च रामेण तेना ऽस्या ऽक्षिप्सतेषवः,
भका१५.६६-१ यैरघानि खरो, वाली, मारीचो, दूषणस् तथा.
भका१५.६६-२ अवामंस्त स तान् दर्पात्, प्रोदयंसीच् च मुद्गरम्.
भका१५.६७-१ वायव्याऽस्त्रेण तं पाणिं रामो ऽच्छैत्सीत् सहाऽऽयुधम्,
भका१५.६७-२ आदीपि तरु-हस्तो ऽसा- वधावीच् चा ऽरि-संमुखम्.
भका१५.६८-१ स-वृक्षमच्छिदत् तस्य शक्राऽस्त्रेण करं नृपः,
भका१५.६८-२ जङ्घे चा ऽशीशतद् बाणैरप्रासीदिषुभिर् मुखम्.
भका१५.६९-१ ऐन्द्रेण हृदये ऽव्यात्सीत्, सो ऽध्यवात्सीच् च गां हतः.
भका१५.६९-२ अपिक्षातां सहस्रे द्वे तद्-देहेन वनौकसाम्.
भका१५.७०-१ अस्ताविषुः सुरा रामं, दिशः प्रापन् निशा-चराः,
भका१५.७०-२ भूरकम्पिष्ट साऽद्रीन्द्रा, व्यचालीदम्भसां पतिः.
भका१५.७१-१ हतं रक्षांसि राजानं कुम्भकर्णमशिश्रवन्,
भका१५.७१-२ अरोदीद् रावणो ऽशोचीन्, मोहं चा ऽशिश्रियत् परम्.
भका१५.७२-१ अपप्रथद् गुणान् भ्रातुरचिकीर्तच् च विक्रमम्,
भका१५.७२-२ "क्रुद्धेन कुम्भकर्णेन ये ऽदिर्षिशत शत्रवः
भका१५.७३-१ कथं न्वजीविषुस् ते च, स चा ऽमृत महा-बलः."
भका१५.७३-२ अयुयुत्सिषता ऽऽश्वास्य कुमारा रावणं ततः
भका१५.७४-१ देवान्तको ऽतिकायश् च त्रिशिराः स नरान्तकः
भका१५.७४-२ ते चांऽऽहिषत संग्रामं बलिनो रावणाऽऽत्मजाः.
भका१५.७५-१ युद्धोन्मत्तं च मत्तं च राजा रक्षार्थमाञ्जिहत्
भका१५.७५-२ सुतानां, निरगातां तौ राक्षसौ रण-पण्डितौ.
भका१५.७६-१ तैरजेषत सैन्यानि, द्विषो ऽकारिषता ऽऽकुलाः
भका१५.७६-२ पर्वतानिव ते भूमावचैषुर् वानरोत्तमान्.
भका१५.७७-१ अङ्गदेन समं योद्धुमघटिष्ट नरान्तकः,
भका१५.७७-२ प्रैषिषद् राक्षसः प्रासं, सो ऽस्फोटीदङ्गदोरसि.
भका१५.७८-१ अश्वान् वालि-सुतो ऽहिंसीदतताडच् च मुष्टिना.
भका१५.७८-२ रावणिश् चा ऽव्यथो योद्धुमारब्ध च महीं गतः.
भका१५.७९-१ तस्या ऽहारिषत प्राणा मुष्टिना वालि-सूनुना.
भका१५.७९-२ प्रादुद्रुवंस् ततः क्रुद्धाः सर्वे रावणयोऽङ्गदम्.
भका१५.८०-१ ततो नील-हनूमन्तौ रावणीनववेष्टताम्,
भका१५.८०-२ अकारिष्टां गिरींस् तुङ्गानरौत्सीत् त्रिशिराः शरैः
भका१५.८१-१ परिघेणा ऽवधिष्टा ऽथ रणे देवान्तको बली,
भका१५.८१-२ मुष्टिना ऽददरत् तस्य मूर्धानं मारुताऽऽत्मजः.
भका१५.८२-१ अदीदिपत् ततो वीर्यं, नीलं चाऽपीपिडच् छरैः
भका१५.८२-२ युद्धोन्मत्तस्, तु नीलेन गिरिणाऽनायि संक्षयम्.
भका१५.८३-१ अबभ्राजत् ततः शक्तिं त्रिशिराः पवनाऽऽत्मजे,
भका१५.८३-२ हनूमता क्षतास् तस्य रणे ऽमृषत वाजिनः.
भका१५.८४-१ अस्रसच् चाऽऽहतो मूर्ध्नि, खड्गं चा ऽजीहरद् द्विषा,
भका१५.८४-२ प्राणानौज्झीच् च खड्गेन छिन्नैस् तेनैव मूर्धभिः.
भका१५.८५-१ मत्तेना ऽमारि संप्राप्य शरभाऽस्तां महा-गदाम्,
भका१५.८५-२ सहस्र-हरिणा ऽक्रीडीदतिकायस् ततो रणे.
भका१५.८६-१ रथेना ऽविव्यथच् चाऽरीन्, व्यचारीच् च नि-रङ्कुशः,
भका१५.८६-२ विभीषणेन सो ऽख्यायि राघवस्य महा-रथः.
भका१५.८७-१ "अतस्तम्भदयं वज्रं, स्वयम्भुवमतूतुषत्,
भका१५.८७-२ अशिक्षिष्ट महाऽस्त्राणि, रणे ऽरक्षीच् च राक्षसान्.
भका१५.८८-१ अद्यगीष्टा ऽर्थ-शास्त्राणि, यमस्या ऽह्नोष्ट विक्रमम्,
भका१५.८८-२ देवाऽऽहवेष्वदीपिष्ट, ना ऽजनिष्टा ऽस्य साध्वसम्.
भका१५.८९-१ एष रावणिरापादि वानराणां भयङ्करः"
भका१५.८९-२ आह्वता ऽथ स काकुत्स्थं धनुश् चा ऽपुस्फुरद् गुरु.
भका१५.९०-१ सौमित्रिः सर्प-वत् सिंहमार्दिदत् तं महाऽऽहवे.
भका१५.९०-२ तौ प्रावीवृततां जेतुं शर-जालान्यनेकशः.
भका१५.९१-१ अच्छैत्तां च महाऽऽत्मानौ, चिरमश्रमतां न च,
भका१५.९१-२ तथा तावास्थतां बाणानतानिष्टां तमो यथा.
भका१५.९२-१ सौर्याऽऽग्नेये व्यकारिष्टामस्त्रे राक्षस-लक्ष्मणौ,
भका१५.९२-२ ते चोपागमता नाशं समासाद्य परस्परम्
भका१५.९३-१ अबिभ्रजत् ततः शस्त्रमैषीकं राक्षसो रणे,
भका१५.९३-२ तदप्यध्वसदासाद्य माहेन्द्रं लक्ष्मणेरितम्.
भका१५.९४-१ ततः सौमित्रिरस्मार्षीददेविष्ट च दुर्-जयम्
भका१५.९४-२ ब्रह्माऽस्त्रं, तेन मूर्धानमदध्वंसन् नर-द्विषः.
भका१५.९५-१ ततो ऽक्रन्दीद् दशग्रीवस् तमाशिश्वसदिन्द्रजित्,
भका१५.९५-२ निरयासीच् च संक्रुद्धः, प्रार्चिचच् च स्वयम्भुवम्.
भका१५.९६-१ अहौषीत् कृष्णवर्त्मानं, समयष्टा ऽस्त्र-मण्डलम्,
भका१५.९६-२ सो ऽलब्ध ब्रह्मणः शस्त्रं स्यन्दनं च जयाऽऽवहम्.
भका१५.९७-१ तमध्यासिष्ट दीप्राऽग्रममोदिष्ट च रावणिः
भका१५.९७-२ छन्न-रूपस् ततो ऽकर्तीद् देहान् रावण-विद्विषाम्.
भका१५.९८-१ सप्त-षष्टिं प्लवङ्गानां कोटीर् बाणैरसूषुपत्.
भका१५.९८-२ निशाऽन्ते रावणिः क्रुद्धो राघवौ च व्यमूमुहत्.
भका१५.९९-१ अपिस्फवत् स्व-सामर्थ्यमगूहीत् सायकैर् दिशः,
भका१५.९९-२ अघोरीच् च महा-घोरं, गत्वा, प्रैषीच् च रावणम्.
भका१५.१००-१ विभीषणस् ततो ऽबोधि स-स्फुरौ राम-लक्ष्मणौ,
भका१५.१००-२ अपारीत् स गृहीतोल्को हत-शेषान् प्लवङ्गमान्.
भका१५.१०१-१ "मा शोचिष्ट, रघु-व्याघ्रौ नाऽमृषातामिति ब्रुवन्
भका१५.१०१-२ अवाबुद्ध स नीलाऽऽदीन् निहतान् कपि-यूथ-पान्.
भका१५.१०२-१ तत्रैषज् जाम्बवान् प्राणीदुदमीलीच् च लोचने,
भका१५.१०२-२ पौलस्त्यं चाऽगदीत् "कच्चिदजीवीन् मारुताऽऽत्मजः."
भका१५.१०३-१ तस्य क्षेमे महा-राज ! ना ऽमृष्मह्यखिला वयम्.
भका१५.१०३-२ पौलस्त्यो ऽशिश्रवत् तं च जीवन्तं पवनाऽऽत्मजम्.
भका१५.१०४-१ आयिष्ट मारुतिस् तत्र, तौ चा ऽप्यहृषतां ततः,
भका१५.१०४-२ प्राहैष्टां हिमवत्-पृष्ठे सर्वौषधि-गिरिं ततः
भका१५.१०५-१ तौ हनूमन्तमानेतुमोषधीं मृत-जीविनीम्
भका१५.१०५-२ सन्धान-करणीं चाऽन्यां वि-शल्य-करणीं तथा.
भका१५.१०६-१ प्रोदपाति नभस् तेन, स च प्रापि महा-गिरिः,
भका१५.१०६-२ यस्मिन्नज्वलिषू रात्रौ महौषध्यः सहस्र-शः
भका१५.१०७-१ निरचायि यदा भेदो नौषधीनां हनू-मता,
भका१५.१०७-२ सर्व एव समाहारि तदा शैलः महौषधिः.
भका१५.१०८-१ प्राणिषुर् निहताः केचित्, केचित् तु प्रोदमीलिषुः
भका१५.१०८-२ तमो ऽन्ये ऽहासिषुर् योधा, व्यजृम्भिषत चाऽपरे.
भका१५.१०९-१ अजिघ्रपंस् तथैवाऽन्यानोषधीरालिपंस् तथा,
भका१५.१०९-२ एवं तेऽचेतिषुः सर्वे, वीर्यं चाऽधिषताऽधिकम्.
भका१५.११०-१ अजिह्लदत् स काकुत्स्थौ, शेषांश् चा ऽजीजिवत् कपीन्
भका१५.११०-२ हनूमानथ ते लङ्का- मग्निना ऽदीदिपन् द्रुतम्.
भका१५.१११-१ समनात्सीत् ततः सैन्यममार्जीद् भल्ल-तोमरम्,
भका१५.१११-२ अमार्क्षीच् चा ऽसिपत्राऽऽदीनबभासत् परश्वधान्.
भका१५.११२-१ कुम्भकर्ण-सुतौ तत्र समनद्धां महा-बलौ
भका१५.११२-२ निकुम्भश् चैव कुम्भश् च, प्रापतां तौ प्लवङ्गमान्.
भका१५.११३-१ अगोपिष्टां पुरीं लङ्कामगौप्तां रक्षसां बलम्,
भका१५.११३-२ अत्याक्तामायुधाऽनीकमनैष्टां च क्षयं द्विषः.
भका१५.११४-१ अकोकूयिष्ट तत् सैन्यं, प्रपलायिष्ट चाऽऽकुलम्,
भका१५.११४-२ अच्युतच् च क्षतं रक्तं, हतं चा ऽध्यशयिष्ट गाम्.
भका१५.११५-१ अङ्गदेना ऽहसातां तौ युध्यकम्पन-कम्पनौ,
भका१५.११५-२ अभ्यार्दीद् वालिनः पुत्रं प्रजङ्घो ऽपि स-मत्सरः.
भका१५.११६-१ तस्या ऽप्यबेभिदिष्टा ऽसौ मूर्धानं मुष्टिना ऽङ्गदः,
भका१५.११६-२ अहार्षीच् च शिरः क्षिप्रं यूपाक्षस्य निराकुलः.
भका१५.११७-१ शरीरं लोहिताक्षस्य न्यभाङ्क्षीद् द्विविदस् तदा,
भका१५.११७-२ क्रुद्धः कुम्भस् ततो ऽभैत्सीन् मैन्दं स-द्विविदं शरैः
भका१५.११८-१ आघूर्णिष्टां क्षतौ, क्ष्मां च तावाशिश्रियतामुभौ.
भका१५.११८-२ मातुलौ विह्वलौ दृष्ट्वा कुम्भं वालि-सुतो नगैः
भका१५.११९-१ प्रौर्णावीच्, छर-वर्षेण तानप्रौहीन् निशा-चरः.
भका१५.११९-२ वानरानैजिहद् रामस्य तूर्णं रक्षितुमङ्गदम्.
भका१५.१२०-१ द्रुतमत्रास्त सुग्रीवो भ्रातृव्यं षत्रु-संकटात्,
भका१५.१२०-२ मुष्टिना कौम्भकर्णिं च क्रुद्धः प्राणैरतित्यजत्.
भका१५.१२१-१ निकुम्भो वानरेन्द्रस्य प्राहैषीत् परिघं ततः,
भका१५.१२१-२ हनूमांश् चा ऽऽपतन्तं तमभाङ्क्षीद् भोगि-भीषणम्.
भका१५.१२२-१ प्रौर्णुवीत् तेजसाऽरातिमरासीच् च भयंकरम्,
भका१५.१२२-२ ग्रीवां चा ऽस्य तथाक्राक्षीदजिजीवद् यथा न तम्.
भका१५.१२३-१ समगतकपि-सैन्यं सम्मदेना ऽतिमात्रं, विटप-हरिण-नाथः सिद्धिमौहिष्ट नित्याम्,
भका१५.१२३-२ नृ-पति-मतिररंस्त प्राप्त-कामेव हर्षात्, रजनि-चर-पतीनां सन्ततो ऽतायि शोकः.

सर्ग १६

भका१६.१-१ ततः प्ररुदितो राजा रक्षसां हत-बान्धवः
भका१६.१-२ "किं करिष्यामि राज्येन, सीतया किं करिष्यते
भका१६.२-१ अतिकाये हते वीरे प्रोत्सहिष्ये न जीवितुम्.
भका१६.२-२ ह्रेपयिष्यति कः शत्रून्, केन जायिष्यते यमः.
भका१६.३-१ अतिकायाद् विना पाश्यं को वा छेत्स्यति वारुणम्,
भका१६.३-२ रावणं मंस्यते को वा, स्वयम्भूः कस्य तोक्ष्यति.
भका१६.४-१ श्लाघिष्ये केन, को बन्धून् नेष्यत्युन्नतिमुन्नतः,
भका१६.४-२ कः प्रेष्यति पित् न् काले, कृत्वा कित्थष्यते न कः.
भका१६.५-१ उद्यंस्यति हरिर् वज्रं, विचरिष्यति निर्-भयः,
भका१६.५-२ भोक्ष्यते यज्ञ-भागांश् च शूर-मानं च वक्ष्यति.
भका१६.६-१ रविस् तप्स्यति निः-शङ्कं, वास्यत्यनियतं मरुत्,
भका१६.६-२ निर्वर्त्स्यत्यृतु-संघातः, स्वेच्छयेन्दुरुदेष्यति.
भका१६.७-१ तीव्रं स्यन्दिष्यते मेघैरुग्रं वर्तिष्यते यमः,
भका१६.७-२ अतिकायस्य मरणे किं करिष्यन्ति नाऽन्यथा.
भका१६.८-१ अन्मीलिष्यति चक्षुर् मे वृथा, यद् विनयाऽऽगतम्
भका१६.८-२ आज्ञा-लाभोन्मुखं नम्रं न द्रक्ष्यति नरान्तकम्.
भका१६.९-१ धिङ् मां, त्रिशिरसा ना ऽहं सन्दर्शिष्ये ऽद्य यत् पुनः,
भका१६.९-२ घानिष्यन्ते द्विषः केन तस्मिन् पञ्चत्वमागते.
भका१६.१०-१ शत्रुभिर् निहते मत्ते द्रक्ष्ये ऽहं संयुगे सुखम्,
भका१६.१०-२ युद्धोन्मत्ताद् विना शत्रून् समास्कन्त्स्यति को रणे.
भका१६.११-१ आह्वास्यते वि-शङ्को मां योत्स्यमानः शत-क्रतुः,
भका१६.११-२ प्रकल्प्स्यति च तस्या ऽर्थो निकुम्बे दुर् हणे हते
भका१६.१२-१ कल्पिष्यते हरेः प्रीतिर्, लङ्का चोपहनिष्यते,
भका१६.१२-२ देवान्तक ! त्वया त्यक्तो रिपोर् यास्यामि वश्यताम्.
भका१६.१३-१ मरिष्यामि, विजेष्ये वा, हताश् चेत् तनया मम,
भका१६.१३-२ हनिष्यामि रिपूंस् तूर्णं, न जीविष्यामि दुःखितः
भका१६.१४-१ स्मेष्यन्ते मुनयो, देवाः कथयिष्यन्ति चाऽनिशम्
भका१६.१४-२ "दश-ग्रीवस्य दुर्-नीतेर् विनष्टं रक्षसां कुलम्."
भका१६.१५-१ केन सम्भावितं तातŌकुम्भकर्णस्य राघवः
भका१६.१५-२ रणे कर्त्स्यति गात्राणि मर्माणि च वितर्त्स्यति.
भका१६.१६-१ पतिष्यति क्षितौ भानुः, पृथिवी तोलयिष्यते.
भका१६.१६-२ नभस्वान् भङ्क्ष्यते व्योम मुष्टिभिस् ताडयिष्यते.
भका१६.१७-१ इन्द्रोः स्यन्दिष्यते वह्निः, समुच्चोक्ष्यति सागरः,
भका१६.१७-२ जलं धक्ष्यति, तिग्मांशोः स्यन्त्यन्ति तमसां चयाः.
भका१६.१८-१ कुम्भकर्णो रणे पुंसा क्रुद्धः परिभविष्यते
भका१६.१८-२ संभावितानि नैतानि कदाचित् केनचिज् जने.
भका१६.१९-१ कुम्भकर्णे हते लङ्का- मारोक्ष्यन्ति प्लवङ्गमाः,
भका१६.१९-२ दङ्क्ष्यन्ति राक्षसान्, दृप्ता भङ्क्ष्यन्ति च ममा ऽऽश्रमान्.
भका१६.२०-१ चर्त्स्यन्ति बाल-वृद्धांश् च, नर्त्स्यन्ति च मुदा युताः
भका१६.२०-२ तेन राक्षस-मुख्येन विना तान् को निरोत्स्यति.
भका१६.२१-१ अमर्षो मे परः, सीतां राघवः कामयिष्यते,
भका१६.२१-२ च्युत-राज्यात् सुखं तस्मात् किं किला ऽसाववाप्स्यति.
भका१६.२२-१ मारयिष्यामि वैदेहीं, खादयिश्यामि राक्षसैः,
भका१६.२२-२ भूमौ वा निखनिष्यामि विध्वंसस्या ऽस्य कारणम्
भका१६.२३-१ ना ऽनुरोत्स्ये जगल्-लक्ष्मीं, घटिष्ये जीवितुं न वा
भका१६.२३-२ न रंस्ये विषयैः शून्ये भवने बान्धवैरहम्.
भका१६.२४-१ मोदिष्ये कस्य सौख्ये ऽहं, को मे मोदिष्यते सुखे,
भका१६.२४-२ आदेयाः किंकृते भोगाः कुम्भकऋण ! त्वया विना.
भका१६.२५-१ याः सुहृत्सु विपन्नेषु मामुपैष्यन्ति संपदः,
भका१६.२५-२ ताः किं मन्यु-क्षताऽऽभोगा न विपत्सु विपत्तयः.
भका१६.२६-१ "विनङ्क्ष्यति पुरी क्षिप्रं, तूर्णमेष्यन्ति वानराः,
भका१६.२६-२ अ-सन्धित्सोस् तवे"त्येतद् विभीषण-सुभाषितम्.
भका१६.२७-१ "अर्थेन संभृता राज्ञा न भाषिष्यामहे वयम्,
भका१६.२७-२ संयोत्स्यामह," इत्येतत् प्रहस्तेन च भाषितम्.
भका१६.२८-१ मानुषो नाम पत्काषी राजानं पुरुषाऽशिनाम्
भका१६.२८-२ योधयिष्यति संग्रामे दिव्याऽस्त्र-रथ-दुर्जयम्.
भका१६.२९-१ सन्नत्स्याम्यथवा योद्धुं, न कोष्ये सत्त्व-हीन-वत्,
भका१६.२९-२ अद्य तप्र्स्यन्ति मांसाऽदा, भूः पास्यत्यरि-शोणितम्.
भका१६.३०-१ आकर्क्ष्यामि यशः, शत्रूनपनेष्यामि कर्मणा,
भका१६.३०-२ अनुभाविष्यते शोको मैथिल्या ऽद्य पति-क्षयात्.
भका१६.३१-१ मन्तूयिष्यति यक्षेन्द्रो, वल्गूयिष्यति नो यमः,
भका१६.३१-२ ग्लास्यन्त्य-पति-पुत्राश् च वने वानर-योषितः.
भका१६.३२-१ सुखं स्वप्स्यन्ति रक्षांसि, भ्रमिष्यन्ति च निर्भयम्,
भका१६.३२-२ न विक्रोक्ष्यन्ति राक्षस्यो, नरांश् चा ऽत्स्यन्ति हर्षिताः.
भका१६.३३-१ प्राङ् मुहूर्तात् प्रभातेऽहं भविष्यामि ध्रुवं सुखी
भका१६.३३-२ आगामिनि, ततः काले यो द्वितीयः क्षणोऽपरः
भका१६.३४-१ तत्र जेतुं गमिष्यामि त्रिदशेन्द्रं सहाऽमरम्,
भका१६.३४-२ ततः परेण भूयो ऽपि लङ्कामेष्याम्यमत्सरः"
भका१६.३५-१ तमेव-वादिनं मूढमिन्द्र्जित् समुपागतः
भका१६.३५-२ "युयुत्सिष्ये ऽहमित्येवं वदन् रिपु-भयंकरः.
भका१६.३६-१ ना ऽभिज्ञा ते महाराज !, जेष्यावः शक्र-पालितम्
भका१६.३६-२ दृप्त-देव-गुणाऽऽकीर्ण- मावां सह सुराऽऽलयम्,
भका१६.३७-१ ना ऽभिज्ञा ते, स-यक्षेन्द्रं भङ्क्ष्यावो यद् यमं बलात्,
भका१६.३७-२ रत्नानि चा ऽऽहरिष्यावः, प्राप्स्यावश् च पुरीमिमाम्.
भका१६.३८-१ एष पेक्ष्याम्यरीन् भूयो, न शोचिष्यसि रावण !
भका१६.३८-२ जगद् द्रक्ष्यसि नी-राममवगाहिष्यसे दिशः.
भका१६.३९-१ सह-भृत्यः सुराऽऽवासे भयं भूयो विधास्यसि
भका१६.३९-२ प्रणंस्यत्यद्य देवेन्द्रस् त्वां, वक्ष्यति स सन्नतिम्.
भका१६.४०-१ भेष्यते मुनिभिस् त्वत्तस् त्वमधिष्ठास्यसि द्विषः,
भका१६.४०-२ ज्ञास्ये ऽहमद्य संग्रामे समस्तैः शूर-मानिभिः.
भका१६.४१-१ ज्ञायिष्यन्ते मया चा ऽद्य वीरं-मन्या द्विषद्-गणाः,
भका१६.४१-२ गूहिष्यामि क्षितिं कृत्तै- रद्य गात्रैर् वनाकसाम्.
भका१६.४२-१ आरोक्ष्यामि युगान्त-वारिद-घटा- संघट्ट-धीर-ध्वनिं निर्यास्यन् रथमच्छ्रित-ध्वज-धनुः- खड्ग-प्रभा-भासुरम्.
भका१६.४२-२ श्रोष्यस्यद्य विकीर्ण-वृक्ण-विमुख- व्यापन्न-शत्रौ रणे तृप्तांश् छोणित-शोण-भीषणमुखान् क्रव्याऽशिनः क्रोशतः."

सर्ग १7

भका१७.१-१ आशासत ततः शान्तिमस्नुरग्नीनहावयन्,
भका१७.१-२ विप्रानवाचयन् योधाः, प्राक्कुर्वन् मङ्गलानि च.
भका१७.२-१ अपूजयन् कुल-ज्येष्ठानुपागूहन्त बालकान्.
भका१७.२-२ स्त्रीः समावर्धयन् साऽस्राः, कार्याणि प्रादिशंस् तथा.
भका१७.३-१ आच्छादयन्, व्यलिम्पंश् च, प्राश्नन्नथ सुराऽऽमिषम्,
भका१७.३-२ प्रापिबन् मधु-माध्वीकं भक्ष्यांश् चा ऽऽदन् यथेप्सितान्
भका१७.४-१ न्यश्यन् शस्त्राण्यभीष्टानि, समनह्यंश् च वर्मभिः,
भका१७.४-२ अध्यासत सु-यागानि, द्विषद्भ्यश् चा ऽशपंस् तथा.
भका१७.५-१ अपूजयंश् चतुर्-वक्त्रं, विप्रानार्चंस् तथा ऽस्तुवन्,
भका१७.५-२ समालिपत शक्राऽरिर् यानं चा ऽभ्यलषद् वरम्.
भका१७.६-१ आमुञ्चद् वर्म रत्नाऽऽढ्यमबध्नात् खड्गमुज्ज्ल्वलम्,
भका१७.६-२ अध्यास्त स्यन्दनं घोरं, प्रावर्तत ततः पुरः
भका१७.७-१ आघ्नन् भेरीर् महा-स्वानाः, कम्बूंश् चा ऽप्यधमन् शुभान्,
भका१७.७-२ अताडयन् मृदङ्गांश् च, पेराश् चा ऽपूरयन् कलाः.
भका१७.८-१ अस्तुवन् बन्दिनः, शब्दानन्योन्यं चोदभावयन्,
भका१७.८-२ अनदन् सिंहनादांश् च, प्राद्रेकत हय-द्विपम्.
भका१७.९-१ अ-निमित्तान्यथा ऽपश्यन्नस्फुटद् रवि-मण्डलम्,
भका१७.९-२ औक्षन् शोणितमम्भोदा, वायवोऽवान्सु-दुःसहाः.
भका१७.१०-१ आर्च्छन् वामं मृगाः कृष्णाः, शस्त्राणां व्यस्मरन् भटाः,
भका१७.१०-२ रक्तं न्यष्ठीवदक्लाम्य- दखिद्यद् वाजि-कुञ्जरम्.
भका१७.११-१ न तानगणयन् सर्वानास्कन्दंश् च रिपून्, द्विषः
भका१७.११-२ अच्छिन्दन्नसिभिस् तीक्ष्णैरभिन्दंस् तोमरैस् तथा
भका१७.१२-१ न्यकृन्तंश् चक्र-धाराभिरतुदन् शक्तिभिर् दृढम्,
भका१७.१२-२ भल्लैरविध्यन्नुग्राऽग्रैरतृंहंस् तोमरैरलम्.
भका१७.१३-१ आस्यन् प्लवङ्गमा वृक्षानधुन्वन् भू-धरैर् भृशम्,
भका१७.१३-२ अहिंसन् मुष्टिभिः क्रोघाददशन् दशनैरपि.
भका१७.१४-१ प्रादुन्वन् जानुभिस् तूर्णमतुदंस् तल-कूर्परैः,
भका१७.१४-२ प्राहिण्वन्नरि-मुक्तानि शस्त्राणि विविधानि च.
भका१७.१५-१ अतृणेट् शक्र-जिच् छत्रूनभ्राम्यच् च समन्ततः,
भका१७.१५-२ अध्वनच् च महा-घोरं, न च कंचन नाऽदुनोत्.
भका१७.१६-१ नाऽजानन् सन्दधानं तं, धनुर् नैक्षन्त बिभ्रतम्
भका१७.१६-२ नेषूनचेतन्नस्यन्तं, हतास् तेना ऽविदुर् द्विषः.
भका१७.१७-१ अशृण्वन्नन्यतः शब्दं, प्रपलायन्त चा ऽन्यतः,
भका१७.१७-२ आक्रन्दमन्यतोऽकुर्वंस् तेना ऽहन्यन्त चाऽन्यतः.
भका१७.१८-१ प्रालोठन्त, व्यभिद्यन्त, परितो रक्तमस्रवन्,
भका१७.१८-२ पर्यश्राम्यन्नतृप्यंश् च क्षतास् तेना ऽम्रियन्त च.
भका१७.१९-१ सौमित्रिराकुलस् तस्मिन् ब्रह्माऽस्त्रं सर्व-रक्षसाम्
भका१७.१९-२ निधनाया ऽऽजुहूषत् तं व्य्ष्टभ्नाद् रघु-नन्दनः.
भका१७.२०-१ ततो माया-मयीं सीतां घ्नन् खड्गेन वियद्-गतः
भका१७.२०-२ अदृश्यतेन्द्रजिद्, वाक्यमवदत् तं मरुत्-सुतः.
भका१७.२१-१ "मा ऽपराध्नोदियं किंचिदभ्रश्यत् पत्युरन्तिकात्
भका१७.२१-२ सीतां राक्षस ! मा स्मैनां निगृह्णाः पाप ! दुःखिताम्"
भका१७.२२-१ "पीडा-करम-मित्राणां कर्तव्यमिति शक्रजित्
भका१७.२२-२ अब्रवीत्, खड्ग-कृष्टश् च तस्या मूर्धानमच्छिनत्.
भका१७.२३-१ "यत्-कृते ऽरीन् व्यगृह्णीम, समुद्रमतराम च,
भका१७.२३-२ सा हते"ति वदन् राममुपातिष्ठन् मरुत्-सुतः.
भका१७.२४-१ ततः प्रामुह्यतां वीरौ राघवावरुतां तथा,
भका१७.२४-२ उष्णं च प्राणतां दीर्घमुच्चैर् व्याक्रोशतां तथा.
भका१७.२५-१ तावभाषत पौलस्त्यो "मा स्म प्ररुदितं युवाम्,
भका१७.२५-२ ध्रुवं स मोहयित्वाऽस्मान् पापोऽगच्छन्निकुम्भिलाम्.
भका१७.२६-१ मा स्म तिष्ठत, तत्र-स्थो वध्यो ऽस्माव-हुताऽनलः,
भका१७.२६-२ अस्त्रे ब्रह्म-शिरस्युग्रे स्यन्दने चा ऽनुपार्जिते.
भका१७.२७-१ ब्रह्मा ऽदधाद् वधं तस्य तस्मिन् कर्मण्यसंस्थिते"
भका१७.२७-२ प्रायच्छदाज्ञां सौमित्रेर् युथपानां च राघवः.
भका१७.२८-१ तां प्रत्यैच्छन् सु-संप्रितास् ततस् ते स-विभीषणाः,
भका१७.२८-२ निकुम्भिलां समभ्यायन्, न्यरुध्यन्त च राक्षसैः
भका१७.२९-१ दिक्-पालैः कदनं तत्र सेने प्राकुरुतां महत्,
भका१७.२९-२ ऐतां रक्षांसि निर्जित्य द्रुतं पौलस्त्य-लक्ष्मणौ,
भका१७.३०-१ तत्रेन्द्रजितमैक्षेतां कृत-धिष्ण्यं समाहितम्.
भका१७.३०-२ सो ऽजुहोत् कृष्णवर्त्मानमामनन् मन्त्रमुत्तमम्.
भका१७.३१-१ अध्यायच् छक्रजिद् ब्रह्म, समाधेरचलन् न च.
भका१७.३१-२ तमाह्वयत सौमित्रिरगर्जच् च भयंकरम्.
भका१७.३२-१ अकुप्यदिन्द्रजित् तत्र, पितृव्यं चाऽगदद् वचः
भका१७.३२-२ "त्वमत्रा ऽजायथा, देह इहा ऽपुष्यत् सुराऽमिषैः,
भका१७.३३-१ इहा ऽजीव, इहैव त्वं क्रूरमारभथाः कथम्,
भका१७.३३-२ नाऽपश्यः पाणिमार्द्रं त्वं, बन्धु-त्वं नाऽप्यपैक्षथाः.
भका१७.३४-१ अ-धर्मान् ना ऽत्रसः पाप ! लोक-वादान् न चा ऽबिभेः,
भका१७.३४-२ धर्म-दुषण ! नूनं त्वं ना ऽजाना, ना ऽशृणोरिदम्.
भका१७.३५-१ निराकृत्य यथा बन्धून् लघु-त्वं यात्य-संशयम्."
भका१७.३५-२ पितृव्येण ततो वाक्यमभ्यधीयत शक्रजित्
भका१७.३६-१ "मिथ्या मा स्म व्यतिक्रामो, मच्छीलं मा न बध्यथाह्
भका१७.३६-२ सत्यं समभवं वंशे पापानां रक्षसामहम्.
भका१७.३७-१ न त्वजायत मे शीलं तादृक्, यादृक् पितुस् तव.
भका१७.३७-२ क्षयाऽऽवहेषु दोषेषु वार्यमाणो मया ऽरमत्
भका१७.३८-१ दश-ग्रीवं ऽहमेतस्मादत्यजं, न तु विद्विषन्.
भका१७.३८-२ पर-स्वान्यार्जयन्, नारीरन्यदीयाः परामृशत्.
भका१७.३९-१ व्यजिघृक्षत् सुरान् नित्यं, प्रामाद्यद् गुणिनां हिते,
भका१७.३९-२ आशङ्कत सुहृद्-बन्धून-वृद्धान् बह्वमन्यत.
भका१७.४०-१ दोषैररमतैभिस् ते पिता ऽत्यज्यत यैर् मया.
भका१७.४०-२ ततो-रुष्यदनर्दच् च, द्वि-विंशतिभिरेव च
भका१७.४१-१ शरैरताडयद् बन्धुं, पञ्च-विंशतिभिर् नृपम्
भका१७.४१-२ रावणिस् तस्य सौमित्रिरमथ्नाच् चतुरो हयान्.
भका१७.४२-१ सागरथिं चा ऽलुनाद् बाणैरभनक् स्यन्दनं तथा,
भका१७.४२-२ सौमित्रिमकिरद् बाणैः परितो रावणिस् ततः.
भका१७.४३-१ तावस्फावयतां शाक्तिं, बाणांश् चाऽकिरतां मुहुः.
भका१७.४३-२ वारुणं लक्ष्मणोऽक्षिप्यदक्षिपद् रौद्रमिन्द्रजित्.
भका१७.४४-१ ते परस्परमासाद्य शस्त्रे नाशमगच्छताम्,
भका१७.४४-२ आसुरं राक्षसः शस्त्रं ततो घोरं व्यसर्जयत्,
भका१७.४५-१ तस्मान् निरपतद् भूरि शिला-शूलेष्टि-मुद्गरम्.
भका१७.४५-२ माहेश्वरेण सौमित्रिरस्तभ्नात् तत् सुदुर्जयम्.
भका१७.४६-१ ततो रौद्र-समायुक्तं माहेन्द्रं लक्ष्मणोऽस्मरत्,
भका१७.४६-२ तेनाऽऽगम्यत घोरेण, शिरश् चा ऽह्रियत द्विषः
भका१७.४७-१ अतुष्यन्नमराः सर्वे, प्राहृष्यन् कपि-यूथपाः,
भका१७.४७-२ पर्यष्वजत सौमित्रिं, मूर्ध्न्यजिघ्रच् च राघवः.
भका१७.४८-१ अरोदीद् राक्षसाऽनीकमरोदन् नृ-भुजां पतिः,
भका१७.४८-२ मैथिल्यै चा ऽशपद्धन्तुं तां प्राक्रमत चाऽऽतुरः.
भका१७.४९-१ "अ-युक्तमिदम्" त्यन्ये तमाप्ताः प्रत्यवारयन्,
भका१७.४९-२ न्यरुन्धंश् चा ऽस्य पन्थानं बन्धुता शुचमारुणत्.
भका१७.५०-१ आस्फायता ऽस्य वीरत्वममर्षश् चा ऽप्यतायत
भका१७.५०-२ रावणस्य ततः सैन्यं समस्तमयुयुत्सयत्.
भका१७.५१-१ अग्नीनवरिवस्यंश् च ते, ऽनमस्यंश् च शङ्करम्,
भका१७.५१-२ द्विजानप्रीणयन् शान्त्यै यातुधाना भवद्-भियः.
भका१७.५२-१ परितः पर्यवाद् वायुराज्य-गन्धिर् मनो-रमः,
भका१७.५२-२ अश्रूयत स पुण्याहः स्वस्ति-घोषः समुच्चरन्.
भका१७.५३-१ योद्धारो ऽबिभरुः शान्त्यै साऽक्षतं वारि मूर्धभिः,
भका१७.५३-२ रत्नानि चा ऽददुर् गाश् च, समवाञ्छन्नथाऽऽशिषः.
भका१७.५४-१ अदिहंश् चन्दनैः शुभ्रैर्, विचित्रं समवस्त्रयन्,
भका१७.५४-२ अधारयन् स्रजः कान्ता, वर्म चा ऽन्ये ऽदधुर् द्रुतम्.
भका१७.५५-१ समक्ष्णुवत शस्त्राणि, प्रामृजन् खड्ग-संहतीः,
भका१७.५५-२ गजाऽऽदीनि समारोहन्, प्रातिष्ठन्ता ऽऽथ सत्वराः
भका१७.५६-१ अपूरयन् नभः शब्दो बल-संवर्त-संभवः
भका१७.५६-२ अपूर्यन्त च दिग्-भागास् तुमुलैस् तूर्य-निस्वनैः.
भका१७.५७-१ आसीद् द्वारेषु संघट्टो रथाऽश्व-द्विपरक्षसाम्
भका१७.५७-२ समहान-निमित्तैश् च समभूयत भीषणैः
भका१७.५८-१ कपयो ऽबिभयुस् तस्मिन्नभञ्जंश् च महा-द्रुमान्
भका१७.५८-२ प्रोदखायन् गिरींस् तूर्णमगृह्णंश् च महा-शिलाः.
भका१७.५९-१ ततः समभवद् युद्धं प्राहरन् कपि-राक्षसाः,
भका१७.५९-२ अन्योन्येना ऽभ्यभूयन्त, विमर्दमसहन्त च.
भका१७.६०-१ प्रावर्धत रजो भौमं, तद् व्याश्नुत दिशो दश,
भका१७.६०-२ पराऽऽत्मीय-विवेकं च प्रामुष्णात् कपि-रक्षसाम्.
भका१७.६१-१ ततो ऽद्विषुर् निरालोके स्वेभ्यो ऽन्येभ्यश् च राक्षसाः.
भका१७.६१-२ अद्विषन् वानराश् चैव वानरेभ्यो ऽपि निर्दयाः
भका१७.६२-१ अघुरंस् ते महा-घोरमश्च्योतन्नथ शोणितम्,
भका१७.६२-२ समपद्यत रक्तेन समन्तात् तेन कर्दमः.
भका१७.६३-१ गम्भीराः प्रावहन् नद्यः, समजायन्त च ह्रदाः,
भका१७.६३-२ वृद्धं च तद् रजो ऽशाम्यत्, समवेद्यन्त च द्विषः.
भका१७.६४-१ ततो ऽचित्रीयता ऽस्त्रौघैर् धनुश् चा ऽधूनयन् महत्
भका१७.६४-२ रामः, समीहितं तस्य नाऽचेतन् स्वे न चा ऽपरे.
भका१७.६५-१ छिन्नानैक्षन्त भिन्नांश् च समन्ताद् राम-सायुकैः.
भका१७.६५-२ क्रुष्टं हाहेति चा ऽशृण्वन् न च रामं न्यरूपयन्.
भका१७.६६-१ अभिनच् छत्रु-संघातानक्षुणद् वाजि-कुञ्जरम्,
भका१७.६६-२ अपिनट् च रथाऽनीकं, न चा ऽज्ञायत संचरन्.
भका१७.६७-१ दश दन्ति-सहस्राणि रथिनां च महाऽऽत्मनाम्
भका१७.६७-२ चतुर्दश सहस्राणि साऽऽरोहाणां च वाजिनाम्
भका१७.६८-१ लक्षे च द्वे पदातीनां राघवेण धनुर्-भृता
भका१७.६८-२ अनीयन्ताष्टमे भागे दिवसस्य परिक्षयम्.
भका१७.६९-१ यम-लोकमिवाऽग्रथ्नाद्, रुद्राऽऽक्रीडमिवा ऽकरोत्,
भका१७.६९-२ शैलैरिवा ऽचिनोद् भूमिं बृहद्भी राक्षसैर् हतैः.
भका१७.७०-१ अस्तुवन् देव-गन्धर्वा, व्यस्मयन्त प्लवङ्गमाः
भका१७.७०-२ कपीन्द्रेऽतन्यत प्रीतिः, पौलस्त्योऽमन्यताऽद्भुतम्.
भका१७.७१-१ राक्षस्यः प्रारुदन्नुच्चैः, प्राजुगुप्सन्त रावणम्.
भका१७.७१-२ अमुह्यद् बाल-वृद्धं च, समरौदितरो जनः.
भका१७.७२-१ सर्वतश् चाऽभयं प्राप्नोन् नैच्छन् नृभ्यस् तु रावणः,
भका१७.७२-२ फलं तस्येदमभ्यायाद् दुरुक्तस्येति चा ऽब्रुवन्.
भका१७.७३-१ ततो ऽधावन् महा-घोरं रथमास्थाय रावणः,
भका१७.७३-२ अक्ष्मायत मही, गृध्राः समारार्यन्त भीषणाः.
भका१७.७४-१ मेघाः स-विद्युतो ऽवर्षंश् चेल-क्नोपं च शोणितम्,
भका१७.७४-२ अवान् भीमा नभस्वन्तः, प्रारुवन्न-शिवाः शिवाः
भका१७.७५-१ आटाट्यता ऽवमत्या ऽसौ दुर्निमित्तानि, संयुगे
भका१७.७५-२ अधुनोद् धनुरस्त्रौघैः प्रौर्णोनूयत विद्विषः
भका१७.७६-१ व्यनाशयंस् ततः शत्रून् सुग्रीवाऽस्ता महीभृतः,
भका१७.७६-२ ततो व्यरसदग्लायदध्य्शेत मही-तलम्.
भका१७.७७-१ आश्च्योतद् रुधिरं, तोयमलसच् चाऽति विह्वलम्,
भका१७.७७-२ अशीयत नृ-मांसाऽदां बलं सुग्रीव-बाधितम्.
भका१७.७८-१ विरूपाक्षस् ततो क्रीडत् संग्रामे मत्त-हस्तिना,
भका१७.७८-२ मुष्टिनाऽदालयत् तस्य मूर्धानं वानराऽधिपः.
भका१७.७९-१ अचूर्णयच् च यूपाक्षं शिलया तदनन्तरम्.
भका१७.७९-२ संक्रुद्धो मुष्टिनाऽतुभ्नादङ्गदोऽलं महोदरम्.
भका१७.८०-१ ततो ऽकुष्णाद् दशग्रीवः क्रुद्धः प्राणान् वनौकसाम्,
भका१७.८०-२ अगोपायच् च रक्षांसि दिशश् चा ऽरीनभाजयत्.
भका१७.८१-१ आलोकयत् स काकुत्स्थमधृष्णोद्, घोरमध्वनत्,
भका१७.८१-२ धनुरभ्रमयद् भीममभीषयत विद्विषः.
भका१७.८२-१ आस्कन्दल् लक्ष्मणं बानैरत्यक्रामच् च तं द्रुतम्,
भका१७.८२-२ राममभ्यद्रवज् जिष्णुरस्कुनाच् चेषु-वृष्टिभिः.
भका१७.८३-१ अपौहद् बाण-वर्षं तद् भल्लै रामो निराकुलः,
भका१७.८३-२ प्रत्यस्कुनोद् दष-ग्रीवं शरैराशी-विषोपमैः.
भका१७.८४-१ मण्डलान्याटतां चित्रमच्छित्तां शस्त्र-संहतीः,
भका१७.८४-२ जगद् विस्मापयेतां तौ, न च वीरावसीदताम्.
भका१७.८५-१ व्योम प्राचिनुतां बाणैः, क्ष्मामक्ष्मापयतां गतैः,
भका१७.८५-२ अभित्तां तूर्णमन्योन्यं शिक्षाश् चा ऽतनुतां मुहुः.
भका१७.८६-१ समाधत्ता ऽऽसुरं शस्त्रं राक्षसः क्रूर-विक्रमः,
भका१७.८६-२ तदक्षरन् महासर्पान् व्याघ्र-सिंहांश् च भीषणान्.
भका१७.८७-१ न्यषेधत् पावकाऽस्त्रेण रामस् तद् राक्षसस् ततः
भका१७.८७-२ अदीव्यद् रौद्रमत्युग्रं, मुसलाऽऽद्यगलत् ततः
भका१७.८८-१ गान्धर्वेण न्यविद्यत् तत् क्षितीन्द्रो, ऽथ नराऽशनः
भका१७.८८-२ सर्व-मर्मसु काकुत्स्थ- मौम्भत् तीक्ष्णैः शिलीमुखैः
भका१७.८९-१ ततस् त्रिशिरसं तस्य प्रावृश्चल् लक्ष्मणो ध्वजम्,
भका१७.८९-२ अमथ्नात् सारथिं चाऽऽशु, भूरिभिश् चा ऽतुदच्छरैः.
भका१७.९०-१ अश्वान् विभीषनो ऽतुभ्नात् स्यन्दनं चाऽक्षिणोद् द्रुतम्,
भका१७.९०-२ नाऽक्षुभ्नाद् राक्षसो, भ्रातुः शक्तिं चोदवृहद् गुरुम्.
भका१७.९१-१ तामापतन्तीं सौमित्रिस् त्रिधाऽकृन्तच्छिलीमुखैः,
भका१७.९१-२ अशब्दायन्त पश्यन्तस् ततः क्रुद्धो निशाचरः
भका१७.९२-१ अष्ट-घण्टां महा-शक्तिमुदयच्छन् महत्तराम्,
भका१७.९२-२ रामाऽनुजं तया ऽविध्यत्, स महीं व्यसुराश्रयत्.
भका१७.९३-१ राघवस्याऽभृशायन्त सायकास्, तैरुपद्रुतः
भका१७.९३-२ ततस् तूर्णं दशग्रीवो रण-क्ष्मा पर्यशेषयत्.
भका१७.९४-१ स-स्फुरस्योदकर्षच् च सौमित्रेः शक्तिमग्र-जः,
भका१७.९४-२ असिञ्चदोषधीस् ता याः समानीता हनूमता.
भका१७.९५-१ उदजीवत् सुमित्रा-भूर् भ्राता ऽऽश्लिष्यत तमायतम्,
भका१७.९५-२ सन्यङ् मूर्धन्युपाशिङ्घ- दपृच्छच् च निरामयम्
भका१७.९६-१ ततः प्रोदसहन् सर्वे योद्धुमभ्यद्रवत् परान्,
भका१७.९६-२ अकृच्छ्रायत च प्राप्तो रथेना ऽन्येन ऽरावणः.
भका१७.९७-१ "भूमि-ष्ठस्या ऽसमं युद्धं रथ-स्थेने"ति मातलिः
भका१७.९७-२ आहरद् रथमत्युग्रं स-शस्त्रं मघवा ऽऽज्ञया.
भका१७.९८-१ सो ऽध्यष्ठीयत रामेण, शस्त्रं पाशुपतं ततः
भका१७.९८-२ निरास्यत दशाऽऽस्यस्, तच्छक्राऽस्त्रेणाजयन् नृपः.
भका१७.९९-१ ततः शत-महस्रेण रामः प्रौर्णोन् निशाचरम्
भका१७.९९-२ बाणानामक्षिणोद् धुर्यान्, सारथिं चाऽदुनोद् द्रुतम्.
भका१७.१००-१ अदृश्यन्ता ऽनिमित्तानि, प्राह्वलत् क्षिति-मण्डलम्,
भका१७.१००-२ रावणः प्राहिणोच्छूलं, शक्तिं चैन्दीं मही-पतिः.
भका१७.१०१-१ ताभ्यामन्योन्यमासाद्य समवाप्यत संशमः,
भका१७.१०१-२ लक्षेण पत्रिणां वक्षः क्रुद्धो रामस्य राक्षसः
भका१७.१०२-१ अस्तृणादधिकं रामस् ततो ऽदेवत सायकैः,
भका१७.१०२-२ अक्लाम्यद्रावणस्, तस्य सूतो रथमनाशयत्.
भका१७.१०३-१ राक्षसोऽतर्जयत् सूतं पुनश् चाऽढौकयद् रथम्,
भका१७.१०३-२ निरास्येतामुभौबाणानुभौ धुर्यानविध्यताम्
भका१७.१०४-१ उभावकृन्ततां केतूनाव्यथेतामुभौ न तौ
भका१७.१०४-२ अदीप्येतामुभौ धृष्णू, प्रायुञ्जातां च नैपुणम्
भका१७.१०५-१ उभौ मायां व्यतायेतां, वीरौ ना ऽश्राम्यतामुभौ
भका१७.१०५-२ मण्डलानि विचित्राणि क्षिप्रमाक्रामतामुभौ
भका१७.१०६-१ न चोभावप्यलक्ष्येतां, यन्तारावाहतामुभौ
भका१७.१०६-२ स्यन्दनौ समपृच्येतामुभयोर् दीप्त-वाजिनौ.
भका१७.१०७-१ ततो मायामयान् मूर्ध्नो राक्षसो ऽप्रथयद्रणे,
भका१७.१०७-२ रामेणैकशतं तेषां प्रावृश्च्यत शिलीमुखैः.
भका१७.१०८-१ समक्षुभ्नन्नुदन्वन्तः, प्राकम्पन्त महीभृतः,
भका१७.१०८-२ सन्त्रासमबिभः शक्रुः, प्रैंखच्च, क्षुभिता क्षितिः.
भका१७.१०९-१ ततो मातलिना शस्त्रमस्मर्यत महीपतेः
भका१७.१०९-२ वधाय रावणस्योग्रं स्वयम्भूर् यदकल्पयत्.
भका१७.११०-१ नभस्वान् यस्य वाजेषु, फले तिग्मांशु-पावकौ
भका१७.११०-२ गुरुत्वं मेरु-सङ्काशं, देहः सूक्ष्मो वियन्मयः.
भका१७.१११-१ राजितं गारुडैः पक्षैर् विश्वेषां घाम तेजसाम्
भका१७.१११-२ स्मृतं तद् रावणं भित्त्वा सुघोरं भुव्यशाययत्.
भका१७.११२-१ आबध्नन् कपि-वदनानि संप्रसादं, प्राशंसत् सुर-समितिर् नृपं जिता ऽरिम्,
भका१७.११२-२ अन्येषां विगत-परिप्लवा दिगन्ताः, पौलस्त्योऽजुषत शुचं विपन्न-बन्धुः

सर्ग १८

भका१८.१-१ व्यश्नुते स्म ततः शोको नाभि-सम्बन्ध-सम्भवः
भका१८.१-२ विभीषणमसावुच्चै रोदिति स्म दशाऽऽननम्.
भका१८.२-१ "भूमौ शेते दश-ग्रीवो महार्ह-शयनोचितः,
भका१८.२-२ नेक्षते विह्वलं मां च, न मे वाचं प्रयच्छति.
भका१८.३-१ विपाकोऽयं दश-ग्रीव ! संदृष्टो ऽनागतो मया.
भका१८.३-२ त्वं तेनाऽभिहितः पथ्यं किं कोपं न नियच्छसि.
भका१८.४-१ भजन्ति विपदस् तूर्णमतिक्रामन्ति सम्पदः
भका१८.४-२ तान्, मदान् नाऽवतिष्ठन्ते ये मते न्यायवादिनाम्.
भका१८.५-१ अ-पथ्यमायतौ लोभादामनन्त्यनुजीविनः
भका१८.५-२ प्रियं, शृणोति यस् तेभ्यस्, तमृच्छन्ति न सम्पदः.
भका१८.६-१ प्राज्ञास् तेजस्विनः सम्यक् पश्यन्ति च, वदन्ति च,
भका१८.६-२ तेऽवज्ञाता महाराज ! क्लाम्यन्ति, विरमन्ति, च.
भका१८.७-१ लेढि भेषज-वन् नित्यं यः पथ्यानि कटून्यपि,
भका१८.७-२ तदर्थं सेवते चा ऽऽप्तान्, कदाचिन् न स सीदति.
भका१८.८-१ सर्वस्य जायते मानः, स्व-हिताच् च प्रमाद्यति,
भका१८.८-२ वृद्धौ भजति चा ऽपथ्यं नरो येन विनश्यति.
भका१८.९-१ द्वेष्टि प्रायो गुणेभ्यो यन्, न च स्निह्यति कस्यचित्,
भका१८.९-२ वैरायते महद्भिश् च शीयते वृद्धिमानपि.
भका१८.१०-१ समाश्वसिमि केना ऽहं, कथं प्राणिमि दुर्-गतः
भका१८.१०-२ लोक-त्रय-पतिर् भ्राता यस्य मे स्वपिति क्षितौ
भका१८.११-१ अहो जागर्ति कृच्छ्रेषु दैवं, यद् बल-भिज्जितः
भका१८.११-२ लुठ्यन्ति भूमौ क्लिद्यन्ति बान्धवा मे स्वपन्ति च.
भका१८.१२-१ शिवाः कुष्णन्ति मांसानि, भूमिः पिबति शोणितम्,
भका१८.१२-२ दशग्रीव-सनाभीनां समदन्त्यामिषं खगाः,
भका१८.१३-१ येन पूत-क्रतोर् मूर्ध्नि स्थीयते स्म महाऽऽहवे,
भका१८.१३-२ तस्याऽपीन्द्रजितो दैवाद् ध्वांक्षैः शिरसि लीयते.
भका१८.१४-१ स्वर्भानुर् भास्करं ग्रस्तं निष्टीवति कृताऽह्निकः,
भका१८.१४-२ अभ्युपैति पुनर् भूतिं राम-ग्रस्तो न कश्चन.
भका१८.१५-१ त्वमजानन्निदं राजन्नीडिषे स्म स्व-विक्रमम्,
भका१८.१५-२ दातुं नेच्छसि सीतां स्म, विषयाणां च नेशिषे.
भका१८.१६-१ मन्त्रे जातु वदन्त्यज्ञास्, त्वं तानप्यनुमन्यसे,
भका१८.१६-२ कथं नाम भवांस् तत्र ना ऽवैति हितमात्मनः
भका१८.१७-१ अ-पृष्टो नु ब्रवीति त्वां मन्त्रे मातामहो हितम्,
भका१८.१७-२ "न करोमीतिपौलस्त्य ! तदा मोहात् त्वमुक्तवान्
भका१८.१८-१ त्वं स्म वेत्थ महाराज ! यत् स्माऽऽह न विभीषनः.
भका१८.१८-२ पुरा त्यजति यत् क्रुद्दो मां निराकृत्य संसदि.
भका१८.१९-१ हविर् जक्षिति निःशङ्को मखेषु मधवानसौ,
भका१८.१९-२ प्रवाति स्वेच्छया वायुरुद्गच्छति च भास्करः.
भका१८.२०-१ धनानामीशते यक्षा, यमो दाम्यति राक्षसान्,
भका१८.२०-२ तनोति वरुणः पाशमिन्दुनोदीयते ऽधुना.
भका१८.२१-१ शाम्यत्यृतु-समाहारस्, तपस्यन्ति वनौकसः,
भका१८.२१-२ नो नमस्यन्ति ते बन्धून्, वरिवस्यन्ति ना ऽमराः
भका१८.२२-१ श्रीर् निष्कुष्यति लङ्कायां, विरज्यन्ति समृद्धयः,
भका१८.२२-२ न वेद तन्, न यस्याऽस्ति मृते त्वयि विपर्ययः.
भका१८.२३-१ शक्तिं संस्वजते शक्रो, गोपायति हरिः श्रियम्,
भका१८.२३-२ देव-वन्द्यः प्रमोदन्ते, चित्रीयन्ते, घनोदयाः.
भका१८.२४-१ बिभ्रत्यस्त्राणि साऽमर्षा रण-काम्यन्ति चा ऽमराः,
भका१८.२४-२ चकासति च, मांसाऽदां तथारन्ध्रेषु जाग्रति.
भका१८.२५-१ चञ्चूर्यते ऽभितो लङ्कामस्मांश् चा ऽप्यतिशेरते,
भका१८.२५-२ भूमयन्ति स्व-सामर्थ्यं, कीर्तिं नः कनयन्ति च.
भका१८.२६-१ दिशो व्यष्नुवते दृप्तास् त्वत्-कृतां जहति स्थितिम्,
भका१८.२६-२ क्षोदयन्ति च नः क्षुद्रा, हसन्ति त्वां विपद्-गतम्.
भका१८.२७-१ शमं शमं नभस्वन्तः पुनन्ति परितो जगत्,
भका१८.२७-२ उज्जिहीषे महाराज ! त्वं प्रशान्तो न किं पुनः
भका१८.२८-१ प्रोर्णोति शोकस् चित्तं मे, सत्वं संशाम्यतीव मे
भका१८.२८-२ प्रमार्ष्टि दुःखमालोकं, मुञ्चाम्यूर्जं त्वया विना.
भका१८.२९-१ केन संविद्रते-नाऽन्यस् त्वत्तो बान्धव-वत्सलः,
भका१८.२९-२ विरौमि शून्ये, प्रोर्णौमि कथं मन्यु-समुद्भवम्.
भका१८.३०-१ रोदिम्यनाथमात्मानं बन्धुना रहितस् त्वया,
भका१८.३०-२ प्रमाणं नोपकाराणामवगच्छामि यस्य ते
भका१८.३१-१ नेदानीं शक्र-यक्षेन्द्रौ बिभीतो, न दरिद्रितः,
भका१८.३१-२ न गर्वं जहितो दृप्तौ, न क्लिश्नीतो दशाऽऽनन !
भका१८.३२-१ त्वया ऽपि नाम रहिताः कार्याणि तनुमो वयम्,
भका१८.३२-२ कुर्मश् च जीविते बुद्धिं, धिक् तृष्णां कृत-नाशिनीम्.
भका१८.३३-१ तृणेह्मि देहमात्मीयं।
त्वं वाचं न ददासि चेत्,
भका१८.३३-२ द्राघयन्ति हि मे शोकं स्मर्यमाणा गुणास् तव.
भका१८.३४-१ उन्मुच्य स्रजमात्मीयां मां स्रजयति को हसन्,
भका१८.३४-२ नेदयत्यासनं को मे, को हि मे वदति प्रियम्.
भका१८.३५-१ न गच्छामि पुरा लङ्का- मायुर् यावद् दधाम्यहम्,
भका१८.३५-२ कदा भवति मे प्रीतिस्, त्वां पश्यामि न चेदहम्.
भका१८.३६-१ ऊर्ध्वं म्रिये मुहूर्ताद्धि विह्वलः क्षत-बान्धवः,
भका१८.३६-२ मन्त्रे स्म हितमाख्यामि, न करोमि तवा ऽप्रियम्.
भका१८.३७-१ अन्तःपुराणि पौलस्त्यं पौराश् च भृश-दुःखिताः
भका१८.३७-२ संश्रुत्य स्मा ऽभिधावन्ति हतं रामेण संयुगे.
भका१८.३८-१ मूर्धजान् स्म विलुञ्चन्ति, क्रोशन्ति स्मा ऽतिविह्वलम्,
भका१८.३८-२ अधीयन्त्युपकाराणां मुहुर् भर्तुः प्रमन्यु च.
भका१८.३९-१ रावणस्य नमन्ति स्म पौराः सास्रा रुदन्ति च."
भका१८.३९-२ भाषते स्म ततो रामो वचः पौलस्त्यमाकुलम्Ō
भका१८.४०-१ "दातुः स्थातुर् द्विषां मूर्ध्नि यष्टुस् तर्पयितुः पित् न्
भका१८.४०-२ युद्धाऽभग्नाऽऽविपन्नस्य किं दशाऽऽस्यस्य शोचसि
भका१८.४१-१ बोभवीति न सम्मोहो व्यसने स्म भवादृशाम्,
भका१८.४१-२ किं न पश्यसि, सर्वो ऽयं जनस् त्वामवलम्बते.
भका१८.४२-१ त्वमर्हसि भ्रातुरनन्तराणि कर्तुं, जनस्या ऽस्य च शोक-भङ्गम्,
भका१८.४२-२ धुर्ये विपन्ने त्वयि राज्य-भारो मज्जत्यनूढः क्षणदा-चरेन्द्र !"

सर्ग १९

भका१९.१-१ अप-मन्युस् ततो वाक्यं पौलस्त्यो राममुक्तवान्Ō
भका१९.१-२ "अ-शोच्योऽपि व्रजन्नस्तं सनाभिर् दुनुयान् न किम्.
भका१९.२-१ तं नो देवा विधेयासुर् येन रावण-वद् वयम्
भका१९.२-२ सपत्नांश् च ऽधिजीयास्म, संग्रामे च मृषीमहि.
भका१९.३-१ क्रियेरंश् च दशाऽऽस्येन यथा ऽन्येना ऽपि नः कुले
भका१९.३-२ देवद्यञ्चो नराऽहारा न्यञ्चश्च द्विषतां गणाः.
भका१९.४-१ स एव घारयेत् प्राणानीदृशे बन्धु-विप्लवे,
भका१९.४-२ भवेदाश्वासको यस्य सुहृच्छक्तो भवादृशः.
भका१९.५-१ म्रियेयोर्ध्वं मुहूर्ताद्धि, न स्यास् त्वं यदि मे गतिः,
भका१९.५-२ आशंसा च हि नः, प्रेते जीवेम-दशमूर्धनि.
भका१९.६-१ प्रकुर्याम वयं देशे गर्ह्यां तत्र कथं रतिम्,
भका१९.६-२ यत्र विंशति-हस्तस्य न सोदर्यस्य सम्भवः."
भका१९.७-१ आमन्त्रयेत तान् प्रह्वान् मन्त्रिणोऽथ विभीषणःŌ
भका१९.७-२ "गच्छेत त्वरितं लङ्कां, राज-वेश्म विशेत च.
भका१९.८-१ आददीध्वं महाऽर्हाणि तत्र वासांसि स-त्वराः
भका१९.८-२ उद्धुनीयात सत्-केतून्, निर्हरेताऽग्र्य-चन्दनम्.
भका१९.९-१ मुञ्चेताऽऽकाश-धूपांश्च, ग्रथ्नीयात स्रजः शुभाः,
भका१९.९-२ आनयेता ऽमितं दारु कर्पूराऽगुरु-कुङ्कुमम्.
भका१९.१०-१ उह्येरन् यज्ञ पात्राणि, ह्रियेत च विभावसुः,
भका१९.१०-२ भ्रियेत चाऽऽज्यमृत्विग्भिः, कल्प्येत च समित्-कुशम्.
भका१९.११-१ स्नानीयैः स्नापयेताऽऽशु, रम्यैर् लिम्पेत वर्णकैः,
भका१९.११-२ अलङ्कुर्यात रत्नैश्च रावणाऽर्हैर् दशाऽऽननम्.
भका१९.१२-१ वासयेत सु-वासोभ्यां मेध्याभ्यां राक्षसाऽऽधिपम्,
भका१९.१२-२ ऋत्विक् स्रग्विणमादध्यात् प्राङ्-मूर्धानं मृगाऽजिने.
भका१९.१३-१ यज्ञ-पात्राणि गोत्रेषु चिनुयाच् च यथा-विधि,
भका१९.१३-२ जुहुयाच् च हविर् वह्नौ, गायेयुः साम सामगाः."
भका१९.१४-१ गत्वा ऽथ ते पुरीं लङ्कां कृत्वा सर्वं यथोदितम्
भका१९.१४-२ समीपेऽन्त्याऽऽहुतेः साऽस्राः प्रोक्तवन्तो विभीषणम्Ō
भका१९.१५-१ "कृतं सर्वं यथोद्दिष्टं, कर्तुं वह्नि-जल-क्रियाम्
भका१९.१५-२ प्रयतेथा महाराज ! सह सर्वैः स्व-बन्धुभिः.
भका१९.१६-१ अज्ञा-वन् नोत्सहेथास् त्वं, धेया धीर-त्वम-च्युतम्,
भका१९.१६-२ स्थेयाः कार्येषु बन्धूनां, हेयाः शोकोद्भवं तमः.
भका१९.१७-१ नाऽवकल्प्यमिदं, ग्लायेद् यत् कृच्छ्रेषु भवानपि
भका१९.१७-२ न पृथग्-जन-वज् जातु प्रमुह्येत् पण्डितो जनः.
भका१९.१८-१ यच्च यत्र भवांस् तिष्ठेत्, तत्रा ऽन्यो रावणस्य न,
भका१९.१८-२ यच्च यत्र भवान् सीदेन् महद्भिस् तद् विगर्हितम्.
भका१९.१९-१ आश्चर्यं, यच्च यत्र त्वां प्रब्रूयाम वयं हितम्,
भका१९.१९-२ अपि साक्षात् प्रशिष्यास् त्वं कृच्छ्रेष्विन्द्र-पुरोहितम्.
भका१९.२०-१ कामो जनस्यŌ"जह्यास् त्वं प्रमादं नैरृताऽधिप !"
भका१९.२०-२ उत द्विषोऽनुशोचेयुर् विप्लवे, किमु बान्धवाः.
भका१९.२१-१ स भवान् भ्रातृ-वद् रक्षेद् यथावदखिलं जनम्,
भका१९.२१-२ न भवान् संप्रमुह्येच् चेदाश्वस्युश् च निशाचराः,
भका१९.२२-१ ततः स गतवान् कर्तुं भ्रातुरग्नि-जल-क्रियाम्.
भका१९.२२-२ प्रोक्तवान् कृत-कर्तव्यं वचो रामोऽथ राक्षसम्.
भका१९.२३-१ अम्भांसि रुक्म-कुम्भेन सिञ्चन् मूर्धि समाधिमान्Ō
भका१९.२३-२ "त्वं राजा रक्षसां लङ्का- मवेक्षेथा विभीषन ?
भका१९.२४-१ क्रुद्धाननुनयेः सम्यक्, धनैर्लुब्धानुपार्जयेः,
भका१९.२४-२ मानिनो मानयेः काले, त्रस्तान् पौलस्त्य ! सान्त्वयेः.
भका१९.२५-१ इच्छा मे परमा, नन्देः कथं त्वं वृत्र-शत्रु-वत्,
भका१९.२५-२ इच्छेद्धि सुहृदं सर्वो वृद्धि-संस्थं यतः सुहृत्.
भका१९.२६-१ वर्धिषीष्टाः स्वजातेषु, वध्यास् त्वं रिपु-संहतीः,
भका१९.२६-२ भूयास् त्वं गुणिनां मान्यस्, तेषां स्थेया व्यवस्थितौ.
भका१९.२७-१ धेयास् त्वं सुहृदां प्रीतिं, वन्दिषीष्ठा दिवौकसः,
भका१९.२७-२ सोमं पेयाश् च, हेयाश् च हिंस्रा हानि-करीः क्रियाः
भका१९.२८-१ अवसेयाश् च कार्याणि धर्मेण पुर-वासिनाम्,
भका१९.२८-२ अनुरागं क्रिया राजन् ! सदा सर्व-गतं जने.
भका१९.२९-१ घानिषीष्ट त्वया मन्युर्, ग्राहिषीष्ट समुन्नतिः,
भका१९.२९-२ रक्षोभिर् दर्शिषीष्ठास् त्वं, द्रक्षीरन् भवता च ते.
भका१९.३०-१ मन्युं वध्या भट-वध-कृतं बाल-वृद्धस्य राजन् !, शास्त्राऽभिज्ञाः सदसि सु-धियः सन्निधिं ते क्रियासुः,
भका१९.३०-२ संरंसीष्ठाः सुर-मुनि-गते वर्त्मनि प्राज्य-धर्मे, संभुत्सीष्ठाः सु-नय-नयनैर् विद्विषामीहितानि."



सर्ग २०

भका२०.१-१ समुपेत्य ततः सीतामुक्तवान् पवनाऽऽत्मजःŌ
भका२०.१-२ दिष्ट्या वर्धस्व वैदेहि ! हतस् त्रैलोक्य-कण्टकः
भका२०.२-१ अनुजानीहि हन्यन्तां मयैताः क्षुद्र-मानसाः
भका२०.२-२ रक्षिकास् तव राक्षस्यो, गृहाणैतासु मत्सरम्.
भका२०.३-१ तृण्हानि दुराऽऽचारघोर-रूपाऽऽशय-क्रियाः,
भका२०.३-२ हिंस्रा भवतु ते बुद्धिरेतास्, कुरु निष्ठुरम्.
भका२०.४-१ पश्चिमं करवामैतत् प्रियं देवि ! वयं तव,"
भका२०.४-२ ततः प्रोक्तवती सीता वानरं करुणाऽऽशया.
भका२०.५-१ "उपशाम्यतु, ते बुद्धिः पिण्ड-निर्वेश-कारिषु
भका२०.५-२ लघु-सत्वेषु, दोषोऽयं यत्-कृतो-निहतो ऽसकौ.
भका२०.६-१ न हि प्रेष्य-वधं घोरं करवान्यस्तु ते मतिः,
भका२०.६-२ एधि कार्य-करस् त्वं मे गत्वा प्रवद राघवम्.
भका२०.७-१ "दिदृक्षुर् मैथिली राम ! पश्यतु त्वाऽविलम्बितम्".
भका२०.७-२ तथेति स प्रतिज्ञाय गत्वा राघवमुक्तवान्.
भका२०.८-१ "उत्सुकाऽऽनीयतां देवी काकुत्स्थ-कुल-नन्दन !"
भका२०.८-२ क्ष्मां लिखित्वा विनिश्वस्य स्वराऽऽलोक्य विभीषणम्
भका२०.९-१ उक्तवान् राघवः-"सीतामानया ऽलंकृतामिति."
भका२०.९-२ गत्वा प्रणम्य तेनोक्ता मैथिली मधुरं वचः.
भका२०.१०-१ "जहीहि शोकां वैदेहि ! प्रीतये धेहि मानसम्,
भका२०.१०-२ रावणे जहिहि द्वेषां, जहाहि प्रमदा-वनम्.
भका२०.११-१ स्नाह्यनुलिम्प धूपाय, निवस्स्वाऽऽविध्य च स्रजम्,
भका२०.११-२ रत्नान्याऽऽमुञ्च, संदीप्ते हविर् जुहुधि पावके,
भका२०.१२-१ अद्धि त्वं पञ्च-गव्यं च, छिन्धि संरोध-जं तमः,
भका२०.१२-२ आरोह शिबिकां हैमीं, द्विषां जहि मनो-रथान्.
भका२०.१३-१ तृणेढु त्वद्-वियोगोत्थां राजन्यानां पतिः शुचम्,
भका२०.१३-२ भवतादधियुक्ता त्वमत ऊर्ध्वं स्व-वेश्मनि.
भका२०.१४-१ दीक्षस्व सह रामेण त्वरितं तुरगाऽध्वरे,
भका२०.१४-२ दृश्यस्व पत्या प्रीतेन प्रीत्या प्रेक्षस्व राघवम्.
भका२०.१५-१ अयं नियोगः पत्युस् ते, कार्या नाऽत्र विचारणा,
भका२०.१५-२ भूषया ऽङ्गं, प्रमाणं चेद्, रामं गन्तुं यतस्व च
भका२०.१६-१ मुदा संयुहि काकुत्स्थं, स्वयं चा ऽऽप्नूहि सम्पदम्,
भका२०.१६-२ उपेह्यूर्ध्वं मुहूर्तात् त्वं देवि ! राघव-सन्निधिम्.
भका२०.१७-१ ऊर्ध्वं मुहूर्तादह्नो ऽङ्ग ! स्वामिनी स्म भव क्षितेः
भका२०.१७-२ राज-पत्नी-नियोग-स्थमनुशाधि पुरी-जनम्.
भका२०.१८-१ उत्तिष्ठस्व मते पत्युर्, यतस्वा ऽलङ्कृतौ तथा,
भका२०.१८-२ प्रतिष्ठस्व च तं द्रष्टुं द्रष्टव्यं त्वं मही-पतिम्."
भका२०.१९-१ अनुष्ठाय यथाऽऽदिष्टं नियोगं जनकाऽऽत्मजा
भका२०.१९-२ ममारूढवती यानं पट्टांऽशुक-वृताऽऽनना.
भका२०.२०-१ लज्जाऽनता विसंयोग-दुःख-स्मरण-विह्वला
भका२०.२०-२ साऽस्रा गत्वा ऽन्तिकं पत्युर् दीना रुदितवत्यसौ.
भका२०.२१-१ प्राप्त-चारित्र्य-सन्देहस् ततस् तामुक्तवान् नृपः
भका२०.२१-२ इच्छामे-"ना ऽऽददे सीते ! त्वामहं गम्यतामतः".
भका२०.२२-१ रावणाऽङ्क-परिश्लिष्टा त्वं हृल्-लेख-करी मम
भका२०.२२-२ मतिं बधान सुग्रीवे , राक्षसेन्द्रं गृहाण वा.
भका२०.२३-१ अशान भरताद् भोगान्, लक्ष्मणं प्रवृणीष्व वा,
भका२०.२३-२ कामाद् वा याहि, मुच्यन्तामाशा राम-निबन्धनाः.
भका२०.२४-१ क्व च ख्यातो रघोर् वंशः, क्व तं पर-गृहोषिता,
भका२०.२४-२ अन्यस्मै हृदयं देहि, ना ऽनभीष्टे घटामहे.
भका२०.२५-१ यथेष्टं चर वैदेहि !, पन्थानः सन्तु ते शिवाः,
भका२०.२५-२ कामास् तेऽन्यत्र तायन्तां विशङ्कां त्यज मद्-गताम्.
भका२०.२६-१ ततः प्रगदिता वाक्यं मैथिलाऽभिजना नृपम्Ō
भका२०.२६-२ "स्त्रीसामान्येन सम्भूता शङ्का मयि विमुच्यताम्.
भका२०.२७-१ दैवाद् बिभीहि काकुत्स्थ ! जिह्रीहि त्वं तथा जनात्,
भका२०.२७-२ मिथ्या मामभिसंक्रुध्य- न्न-वशां शत्रुणा हृताम्.
भका२०.२८-१ चेतसस् त्वयि वृत्तिर् मे, शरीरं रक्षसा हृतम्,
भका२०.२८-२ विदांकुर्वन्तु सम्यञ्चो देवाः सत्यमिदं वचः
भका२०.२९-१ त्वं पुनीहि पुनीहीति पुनन् वायो ! जगत्Ōत्रयम्
भका२०.२९-२ चरन् देहेषु भूतानां विद्धि मे बुद्धि-विप्लवम्.
भका२०.३०-१ खमट, द्यामटा ऽटोर्वीमित्यटन्त्यो ऽति-पावनाः
भका२०.३०-२ यूयमापो ! विजानीत मनो-वृत्तिं शुभां मम.
भका२०.३१-१ जगन्ति धत्स्व धत्स्वेति दधती त्वं वसुन्धरे !
भका२०.३१-२ अवेहि मम चारित्रं नक्तं-दिवम-विच्युतम्.
भका२०.३२-१ रसान् संहर, दीप्यस्व, ध्वान्तं जहि, नभो भ्रम,
भका२०.३२-२ इतीहमानस् तिग्मांऽशो ! वृत्तं ज्ञातुं घटस्व मे.
भका२०.३३-१ स्वर्गे विद्यस्व, भुव्याऽऽस्व, भुजङ्ग-निलये भव,
भका२०.३३-२ एवं वसन् ममा ऽऽकाश ! संबुध्यस्व कृताऽकृतम्.
भका२०.३४-१ चितां कुरु च सौमित्रे ! व्यसनस्या ऽस्य भेषजम्,
भका२०.३४-२ रामस् तुष्यतु मे वा ऽद्य, पापां प्लुष्णातु वा ऽनलः
भका२०.३५-१ राघवस्य मतेना ऽथ लक्ष्मणेनाऽऽचितां चिताम्
भका२०.३५-२ दृष्ट्वा प्रदक्षिणीकृत्य रामं प्रगदिता वचः
भका२०.३६-१ प्रवपाणि वपुर् वह्नौ रासा ऽहं शाङ्किता त्वया,
भका२०.३६-२ सर्वे विदन्तु शृण्वन्तु भवन्तः स प्लवङ्गमाः.
भका२०.३७-१ मां दुष्टां ज्वलित-वपुः प्लुषाण वह्ने ! संरक्ष क्षत-मलिनां सुहृद् यथा वा,
भका२०.३७-२ एषा ऽहं क्रतुषु वसोर् यथा ऽऽज्य-धारा त्वां प्राप्ता विधि-वदुदीर्ण-दीप्ति-मालम्.

सर्ग २१
भका२१.१-१ समुत्क्षिप्य ततो वह्निर् मैथिलीं राममुक्तवान्
भका२१.१-२ "काकुत्स्थ ! दयितां साध्वीं त्वमाशङ्किष्यथाः कथम्
भका२१.२-१ ना भविष्यदियं शुद्धा यद्यपास्यमहं ततः
भका२१.२-२ न चैनां, पक्षपातो मे धर्मादन्यत्र राघव !
भका२१.३-१ अपि तत्र-रिपुः सीतां ना ऽर्थयिष्यत दुर्-मतिः,
भका२१.३-२ क्रूरं जात्ववदिष्यच् च जात्वस्तोष्यच्छ्रियं स्वकाम्.
भका२१.४-१ सङ्कल्पं ना ऽकरिष्यच् च तत्रेयं शुद्ध-मानसा,
भका२१.४-२ सत्याऽमर्षमवाप्स्यस् त्वं रामः सीता-निबन्धनम्.
भका२१.५-१ त्वया ऽद्रक्ष्यत किं ना ऽस्याः शीलं संवसता चिरम्,
भका२१.५-२ अदर्शिष्यन्त वा चेष्टाः कालेन बधुना न किम्.
भका२१.६-१ यावज्जिवमशोचिष्यो, ना ऽहास्यश् चेदिदं तमः,
भका२१.६-२ भानुरप्यपतिष्यत् क्ष्मामक्षोभिष्यत चेदियम्.
भका२१.७-१ समपत्स्यत राजेन्द्र ! स्त्रैणं यद्यत्र चापलम्,
भका२१.७-२ लोक-पाला इहा ऽऽयास्यंस् ततो ना ऽमी कलि-द्रुहः.
भका२१.८-१ आश्चर्यं यच्च यत्र स्त्री कृच्छ्रे ऽवर्त्स्यन् मते तव,
भका२१.८-२ त्रासादस्यां विनष्टायां किं किमालप्स्यथाः फलम्.
भका२१.९-१ यत्र यच्चा ऽमरिष्यत् स्त्री साध्वसाद् दोष-वर्जिता
भका२१.९-२ तदसूया-रतौ लोके तस्या वाच्या ऽऽस्पदं मृषा.
भका२१.१०-१ अमंत्स्य भवान् यद्वद् तथैव च पिता तव
भका२१.१०-२ ना ऽऽगमिष्यद् विमान-स्थः साक्षाद् दशरथो नृपः.
भका२१.११-१ ना ऽकल्प्स्यत् सन्निधिं स्थानुः शूली वृषभ-वाहनः
भका२१.११-२ अन्वभाविष्यता ऽन्येन मैथिली चेत् पतिव्रता.
भका२१.१२-१ आनन्दयिष्यदागम्य कथं त्वामरविन्द-सत्
भका२१.१२-२ राजेन्द्र ! विश्व-सूर् धाता चारित्र्ये सीतया क्षते.
भका२१.१३-१ प्रणमन् ब्रह्मणा प्रोक्तो राजका ऽधिपतिस् ततः
भका२१.१३-२ "ना, शोत्स्यन् मैथिली लोके, नाऽऽचरिष्यदिदं यदि.
भका२१.१४-१ नाऽमोक्ष्याम वयं शङ्का- मिहाधास्यन् न चेद् भवान्,
भका२१.१४-२ किं वा चित्रमिदं युक्तं, भवान् यदकरिष्यत.
भका२१.१५-१ प्रावर्तिष्यन्त चेष्टाश् चेद्-याथातथ्य-वत् तव,
भका२१.१५-२ अनुशास्ये त्वया लोके रामाऽवर्त्स्यंस्तरां ततः
भका२१.१६-१ प्राणमन्तम् ततो राममुक्तवानिति शङ्करः
भका२१.१६-२ "किं नारायणमात्मानं ना ऽभोत्स्यत भवानजम्.
भका२१.१७-१ को न्यो ऽकर्त्स्यदिह प्राणान् दृप्तानां च सुर-द्विषाम्,
भका२१.१७-२ को वा विश्वजनीनेषु कर्मसु प्राघटिष्यत
भका२१.१८-१ दैत्य-क्षये महा-राज ! यच्च यत्रा ऽघटिष्यथाः
भका२१.१८-२ समाप्तिं जातु तत्रापि किं ना ऽनेष्यस् त्वमीहितम्.
भका२१.१९-१ तातं प्रसाद्य कैयेय्या भरताय प्रपीडितम्
भका२१.१९-२ सहस्र-चक्षुषं रामो निनंसुः परिदृष्टवान्.
भका२१.२०-१ प्रेता वरेण शक्रस्य प्राणन्तः कपयस् ततः
भका२१.२०-२ संजाताः फलिना ऽऽनम्र-रोचिष्णु-द्रुम-सद्रवः.
भका२१.२१-१ भ्रमर कुला ऽऽकुलोल्बण-सुगन्धि-पुष्प-तरुस् तरुण-मधूक-सम्भव-पिशङ्गित-तुङ्ग-शिखः
भका२१.२१-२ शिखर-शिला ऽन्तराल-परिक्wxलॄॠप्त-जला ऽवसरः स-रस-फल-श्रियं स विततान सुवेल-गिरिः.
भका२१.२२-१ संवाद्भिः स-कुसुम-रेणुभिः समीरै- रानम्रैर् बहु-फल-धारिभिर् वना ऽन्तैः
भका२१.२२-२ श्च्योतद्भिर् मधु-पटलैश् च वानराणाम् आप्यानो रिपु-वध-सम्भवः प्रमोदः
भका२१.२३-१ आयान्त्यः स्व-फल-भरेण भङ्गुरत्वं भृङ्गाऽऽली-निचय-चिता लतास् तरूणाम्
भका२१.२३-२ सा ऽऽमोदाः क्षिति-तल-संस्थिताऽवलोप्या भोक्त् णां ष्रममदयं न नीतवत्यः.



सर्ग २२
भका२२.१-१ ततो रामो हनूमन्तमुक्तवान् हृष्ट-मानसम्
भका२२.१-२ "अयोध्यां श्वः प्रयातासि कपे ! भरत-पालिताम्.
भका२२.२-१ गाधितासे नभो भूयः स्फुटन्-मेघ-घटाऽऽवलि,
भका२२.२-२ ईक्षितासे ऽम्भसां पत्युः पयः शिशिर-शीकरम्.
भका२२.३-१ सेवितासे प्लवङ्ग ! त्वं महेन्द्रा ऽद्रेरधित्यकाः
भका२२.३-२ व्युत्क्रान्त-वर्त्मनो भानोः सह-ज्योत्स्ना-कुमुद्वतीः.
भका२२.४-१ चन्दन-द्रुम-संच्छन्ना निराकृत-हिम-श्रथाः
भका२२.४-२ दर्शितारस् त्वया ताश् च मलयोपत्यकाः शुभाः.
भका२२.५-१ प्रतन्व्यः कोमला विन्ध्ये सहितारः स्यदं न ते
भका२२.५-२ लताः स्तबक-शालिन्यो मधुलेहि-कुलाऽऽकुलाः.
भका२२.६-१ द्रष्टासि प्रीति-मानारात् सखिभिः सह सेविताम्
भका२२.६-२ स-पक्षपातं किष्किन्धां पूर्व-क्रीडां स्मरन् मुहुः.
भका२२.७-१ त्वया सन्दर्शितारौ ते माल्यवद्-दण्डका-वने,
भका२२.७-२ उपद्रुतश् चिरं द्वन्द्वैर् ययोः क्लिशितवानहम्.
भका२२.८-१ आप्तारौ भवता रम्यावाश्रमौ हरिणा ऽऽकुलौ
भका२२.८-२ पुण्योदक-द्विजाऽऽकीर्णौ सुतीक्ष्ण-शरभङ्गयोः
भका२२.९-१ अतिक्रान्ता त्वया रम्यं दुःखमत्रेस् तपो-वनम्,
भका२२.९-२ पवित्र-चित्रकूटे ऽद्रौ त्वं स्थातासि कुतूहलात्.
भका२२.१०-१ ततः परं भरद्वाजो भवता दर्शिता मुनिः,
भका२२.१०-२ द्रष्टारश् च जनाः पुन्या यामुनाऽम्बुक्षतांऽहसः.
भका२२.११-१ स्यन्त्वा स्यन्त्वा दिवः शम्भोर्- मूर्ध्नि स्कन्त्वा भुवं गताम्
भका२२.११-२ गाहितासे ऽथ पुण्यस्य गङ्गां मूर्तिमिव द्रुताम्.
भका२२.१२-१ तमसाया महा-नील-पाषाण-सदृश-त्विषः
भका२२.१२-२ वना ऽन्तात् बहु मन्तासे नागराऽऽक्रीड-शाखिनः.
भका२२.१३-१ नगर-स्त्री-स्तन-न्यस्त-धौत-कुङ्कुम-पिञ्जराम्
भका२२.१३-२ विलोक्य सरयूं रम्यां गन्ता ऽयोध्या त्वया पुरी.
भका२२.१४-१ आनन्दितारस् त्वां दृष्ट्वा प्रष्टारश् चावयोः शिवम्
भका२२.१४-२ मातरः सह मैथिल्या, तोष्टा च भरतः परम्.
भका२२.१५-१ आख्यातासि हतं शत्रुमभिषिक्तं विभीषणम्,
भका२२.१५-२ सुग्रीवं चा ऽर्जितं मित्रं, सर्वांश् चाऽऽगामुकान् द्रुतम्
भका२२.१६-१ गन्तारः परमां प्रीतिं पौराः ष्रुत्वा वचस् तव,
भका२२.१६-२ ज्ञात्वैतत् सम्मुखीनश् च समेता भरतो ध्रुवम्.
भका२२.१७-१ गते त्वयि पथा ऽनेन वयमप्यंहितास्महे,
भका२२.१७-२ लब्धाहे ऽहं धृतिं प्राप्ते भूयो भवति सम्मुखे.
भका२२.१८-१ गते तस्मिन् गृहीता ऽर्थे रामः सुग्रीव-राक्षसौ
भका२२.१८-२ उक्तवान् श्वो ऽभिगन्तास्थो युवां सह मया पुरम्.
भका२२.१९-१ द्रष्टास्थस् तत्र तिस्रो मे मात् स् तुष्टऽन्तराऽऽत्मनः
भका२२.१९-२ आन्त्यन्तीनं सखि-त्वं च प्राप्तास्थो भरता ऽऽश्रयम्.
भका२२.२०-१ नैवं विरह-दुःखेन वयं व्याघानितास्महे,
भका२२.२०-२ श्रमो नुभविता नैवं भवद्भ्यां च वियोग-जः,
भका२२.२१-१ एवं युवां मम प्रीत्यै कल्प्तास्थः कपि-राक्षसौ !
भका२२.२१-२ गन्तुं प्रयतितासाथे प्रातः सह मया यदि.
भका२२.२२-१ उत्कवन्तौ ततो रामं वचः पौलस्त्य-वानरौ
भका२२.२२-२ अनुग्रहो ऽयं काकुत्स्थ ! गन्तास्वो यत् त्वया सह.
भका२२.२३-१ अनुमन्तास्वहे नाऽऽवां भवन्तं विरहं त्वया
भका२२.२३-२ अपि प्राप्य सुरेन्द्र-त्वं, किं नु प्रत्तं, त्वया ऽऽस्पदम्.
भका२२.२४-१ ततः कथाभिः समतीत्य दोषा- मारुह्य सैन्यैः सह पुष्पकं ते
भका२२.२४-२ सम्प्रस्थिता वेग-वशाद-गाधं प्रक्षोभयन्तः सलिलं पयोधेः.
भका२२.२५-१ सेतुं, महेन्द्रं, मलयं स-विन्ध्यं, स-माल्यवन्तं गिरिमृष्यमूकम्,
भका२२.२५-२ स-दण्डकाऽरण्य-वातीं च पम्पां रामः प्रियायाः कथयन् जगाम.
भका२२.२६-१ एते ते मुनि-जन-मण्डिता दिगन्ताः, शैलोऽयं लुलित-वनः स चित्रकूटः,
भका२२.२६-२ गङ्गेयं सु-तनु-! विशाल-तीर-रम्या, मैथिल्या रघु-तनयो दिशन् ननन्द.
भका२२.२७-१ शिञ्जान-भ्रमर-कुलाऽऽकुलाऽग्र-पुष्पाः शीता-ऽम्भः-प्रविलय-संप्लवा ऽभिलीनाः
भका२२.२७-२ एते ते सु-तनु ! पुरी-जनोपभोग्या दृश्यन्ते नयन-मनोरमा वना ऽन्ताः.
भका२२.२८-१ स्थानं नः पूर्व-जानामियमधिकमसौ प्रेयसी पूरयोध्या, दूरादालोक्यते या हुत-विविध-हविः- प्रीणिता ऽशेष-देवा,
भका२२.२८-२ सो ऽयं देशो, रुदन्तं पुर-जनमखिलं यत्र हित्वा प्रयातौ आवां सीते ! वना ऽन्तं सह धृत-धृतिना लक्ष्मणेन क्षपाऽन्ते.
भका२२.२९-१ तूर्याणामथ निःस्वनेन सकलं लोकं समापूरयन् विक्रान्तैः करिणां गिरीन्द्र-सदृशां क्ष्मां कम्पयन् सर्वतः
भका२२.२९-२ सा ऽऽनन्दा ऽश्रु-विलोचनः प्रकृतिभिः सार्धं सहा ऽन्तः पुरः सम्प्राप्तो भरतः स-मारुतिरलं नम्रः समं मातृभिः
भका२२.३०-१ अथ स-सम्भ्रम-पौर-जना ऽऽवृतो भरत-पाणि-धृतोज्ज्वल-चामरः
भका२२.३०-२ गुरु-जन-द्विज-बन्द्यभिनन्दितः प्रविशति स्म पुरं रघु-नन्दनः.
भका२२.३१-१ प्रविधाय धृतिं परां जनानां युव-राजं भरतं ततोऽभिषिच्य
भका२२.३१-२ जघटे तुरगाऽध्वरेण यष्टुं कृत-सम्भार-विधिः पतिः प्रजानाम्.
भका२२.३२-१ इदमधिगत-मुक्ति-मार्ग-चित्रं विवदिषतां वदतां च सन्-निबन्धात्
भका२२.३२-२ जनयति विजयं सदा जनानां युधि सुसमाहितमैश्वरं यथा ऽस्त्रम्.
भका२२.३३-१ दीप-तुल्यः प्रबन्धो ऽयं शब्द-लक्षण-चक्षुषाम्
भका२२.३३-२ हस्ता ऽमर्ष इवा ऽन्धानां भवेद् व्याकरणादृते.
भका२२.३४-१ व्याख्या-गम्यमिदं काव्य- मुत्सवः सु-धियामलम्,
भका२२.३४-२ हता दुर्-मेघसश् चा ऽस्मिन् विद्वत्-प्रिय-तया मया.
भका२२.३५-१ काव्यमिदं विहितं मया वलभ्यां श्रीधरसेन-नेरन्द्र-पालितायाम्,
भका२२.३५-२ कीर्तिरतो भवतान् नृपस्य, तस्य प्रेम-करः क्षिति-पो यतः प्रजानाम्.