ताण्डयब्राह्मणम् उत ताण्ड्यपञ्चविंशब्राह्मणं सामवेदस्य प्रधानब्राह्मणमिदमस्ति। ताण्डिशाखातः सम्बद्धमिदं ब्राह्मणमस्ति। ब्राह्मणमिदं पञ्चविंशतिः अध्यायेषु विभक्तमस्ति, तेन पञ्चविंशनाम्ना तथा विशालकायत्वेन महाब्राह्मणनाम्ना ख्यातमस्ति। यागानुष्ठानेषूद्गातृणां कार्याणां विपुलमीमांसैव ब्राह्मणमिदं महनीयमकरोत्।

अस्य द्वितीय-तृतीयाध्याये त्रिवृत्-पञ्चदश-सप्तदशप्रभृतीनां स्तोमविष्टुतीनां विशदं वर्णनमस्ति। चतुर्थ-पञ्चमाध्याये गवामयनस्य वर्णनमस्ति। यज्ञोऽयं वर्षपर्यन्तं चलति तथा समस्तानां सत्राणां प्रकृतिरस्ति। षष्ठाध्यायादारभ्य द्वादशाध्यायपर्यन्तं तथा द्वितीयाध्यायेऽपि ज्योतिष्टोम-उक्थ्य-अतिरात्रादियागानां वर्णनमस्ति। यज्ञोऽयम् एकाहस्य आहीनस्य च प्रकृतिः भवति।



षष्ठाध्याये ज्योतिष्टोमस्योत्पत्तिः, उद्गात्रा औदुम्बरीशाखायाः स्थापना तथा द्रोणकलशस्य स्थापनायाः वर्णनं कृतमस्ति। सप्तमखण्डस्य षष्ठ-सप्तमाध्यायादारभ्य सप्तमस्य द्वितीयखण्डपर्यन्तं प्रातःसवनस्य माध्यन्दिनसवनस्य च वर्णनमस्ति। वर्णनेऽस्मिन् रथ्यन्तर-बृहत्-नौधसकालेयादिसामानां विस्तृतं विवरणमस्ति। अष्टमस्य शेषखण्डादारभ्य नवमाध्यायपर्यन्तं सायनसवनस्य तथा सायंकालिकपूजायाः विधानमस्ति। दशमाध्यायादारभ्य पञ्चदशाध्यायपर्यन्तं द्वादशाहयागानां विधानमस्ति। अस्मिन् विधाने क्रमशः प्रथमदिनादारभ्य दशमदिनपर्यन्तस्य विधानस्य तथा विविधानां साम्नां विशिष्टं वर्णनमस्ति ।

षोडशाध्यायादारभ्य उनविंशतितमाध्यायपर्यन्तं नानाविधस्य एकाहयागानां विवरणमस्ति । विंशतितमाध्यायाद् द्वाविंशतितमाध्यायपर्यन्तम् अहीनयागानां वर्णनमस्ति । अस्मिन् यागे वर्णत्रयाणामधिकारोऽस्ति । दक्षिणा भवति, अन्ते अतिरात्रसंस्था भवति तथा अनेकयजमानकर्तृको यागो भवति—

‘त्रैवर्णिकाधिकारिकः सदक्षिणोऽतिरात्रसंस्थाकः, एकद्वित्रिचतुराद्यनेक-यजमान-कर्तृकः सोमयागोऽहीनः ॥'

त्रयोविंशत्यध्यायादारभ्य पश्चविंशत्यध्यायपर्यन्तं सत्राणां वर्णनमस्ति । सत्रस्य लक्षणमस्ति-

‘ब्राह्मणकर्त्तृकोऽदक्षिणा उभयतोऽतिरात्रसंस्थाकः सोमयागविशेषः सत्रम् ॥'

सत्रे आहिताग्न्यग्निष्टोमसंस्थायाः सम्पादकत्वस्य न्यूनातिन्यूनं सप्तदश तथा अधिकादधिकं चतुर्विंशतितमाः अधिकारिणो भवन्ति । सर्वे यजमानाः भवन्ति । अतः सत्र-जन्यफलानि सर्वान् समानरूपेणैव प्राप्यन्ते। यागेऽस्मिन् दक्षिणा न भवति । यत्र सर्वे यजमानाः भवन्ति, तत्र सप्तदशतमाधिकारिपक्षे — एकः गृहपतिः कथ्यते, अवशिष्टषोडशाः ब्रह्मादीनां कार्यं कुर्वन्ति । चतुर्विंशत्यधिकारिपक्षे अष्टौ गृहपतिर्भवेयुः तथा षोडश ऋत्विगादीनां कार्यं कुर्वन्ति । अस्मिन्नेवाध्याये त्रयोदशदिवसाभ्यन्तरे समाप्य यज्ञादारभ्य सहस्रसंवत्सरसमाप्यसत्रस्य विशदं विवेचनमस्ति ।


ताण्डत्यब्राह्मणे साम्नः सोमयागस्य च वर्णनं मुख्यविषयोऽस्ति सामवेदेन सह सम्बद्धत्वेन सामवेदस्य विशिष्टभेदानां तथा तेषां नामकरणस्य उदयस्य च विवेचनमत्रौचित्यं प्राप्तमेवास्ति । कस्यापि सामनामकरणस्य आधारस्तस्य द्रष्टा ऋषिरेव भवति। यथा-वैखानस-साममन्त्रस्य द्रष्टा वैखानसऋषिरेव[१], शार्कराख्यसामस्य द्रष्टा ऋषिः शर्कर आसीत् । साम्नां नामकरणस्येयमेव परिपाटी अस्ति ।

यत्र तत्र साम्नां स्तुतिस्तथा महत्ताप्रदर्शनार्थं प्राचीनं रोचकचाख्यानमपि प्रदत्तमस्ति । यथा वात्ससाम्नः विषये— वत्स-मेधातिथिनामकौ द्वौ ऋषी अास्ताम् । एकदा मेधातिथिः वत्सम् अब्राह्मणस्तथा शूद्रपुत्रं कथयित्वा अनादृतवान् । वत्सः वात्ससाम्ना तथा मेधातिथिः मेधातिथ्यसाम्ना चाग्नेः पार्श्वे ब्राह्मीयसः निर्णयार्थं गतवन्तौ । वत्सः स्वशरीरमग्नौ निपातयत् किञ्चाग्नौ तस्य लोमभग्नोऽपि नाभवत् । ( तस्य लोम च नौषत् ) । तस्मादेव कालात् वात्ससोमः कामनापूरकत्वेन ‘कासमनिः’ इति नाम्ना विख्यातोऽभवत्।

अनेनैव प्रकारेण 'विङ्कसाम्ना च्यवनऋषिस्तारुण्यं लब्धवान्' । अस्याऽऽख्यायिकायाः अप्युल्लेखो लभते। अस्मिन् ब्राह्मणे यज्ञीयप्रधानविषयम् अधिकृत्य विभिन्नानां ब्रह्मवादिनां मतस्य बहुशः उल्लेखः समुपलब्धो भवति।[५] विभिन्नाचार्याणां मतस्य खण्डन कृत्वा स्वाभीष्टमतस्य स्थापनमप्यकरोत्। व्रात्ययज्ञे अग्निष्टोमसाम्न विधानं कस्मिन् मन्त्रोपरि भवतु, प्रसङ्गोऽयं ध्यानाकर्षणं करोति।कस्याऽपि सम्मतिरस्ति - ‘देवाः किंवा द्रविणोदायाः[७] उपरि साम्नः विधानं भवितव्यम् । अन्ये अाचार्यास्तु- ‘अदशिगातुवित्तम', सतो बृहतीत्याद्युपरिसामस्थापनस्य पक्षधराः सन्ति । ताण्ड्ये अस्य खण्डनं कृत्वा पूर्वमतस्य स्थापनमस्ति।[९] ताण्ड्यब्राह्मणस्य रचनाकालः यज्ञोत्कर्षस्य प्रतीकोऽस्ति । ताण्डत्यब्राह्मणे उल्लेखोऽस्ति यत्, एकदा देवेन्द्रः अयज्ञकर्तृृन् यतयः शृगालेभ्यः भक्षणार्थमददात् । अनेनैव कारणेन नागा अपि स्वलौकिकीं समृद्धिं कामयमानाः यज्ञमकुर्वन् इति।

आर्याणां समकक्षाय व्रात्यानानयतुं ताण्ड्यब्राह्मणे व्रात्ययज्ञस्य वर्णनमेको महत्त्वपूर्णविषयोऽस्ति । ताण्ड्यब्राह्मणस्य सप्तदशतमाध्यायस्य प्रथमखण्डे व्रात्यानां वेशभूषायाः, आचारविचारस्य च विषये बहुमूल्यपदार्थानां निर्देशो लभते। निर्देशोऽयं धार्मिकदृष्ट्या विशेषमहत्त्वपूर्णोऽस्ति । प्रवासी तथा अाचारविहीनः अार्य एव व्रात्यनाम्नाऽभिज्ञायते । अस्य व्रात्यस्य चत्वारो भेदाः सायणभाष्ये प्राप्यन्ते। एतेषां दोषमुक्तये विभिन्नयज्ञानां विधानं ताण्ड्ये लभते।[११] एतेषां दोषविमुक्तये पृथग्-पृथग् यज्ञानां विधानमत्र अस्ति। व्रात्यानां गृहपतेः तथा अन्यजनानां दक्षिणायामपि अत्र पार्थक्यं कृतमस्ति । एषां वस्तूनां सूच्याः परिदर्शनेन व्रात्यसाधनानां परिचयः प्राप्तुं शक्यते । गृहपतेः देया दक्षिणा उष्णीष-प्रतोद-ज्याह्नोड-फलकास्तीर्ण-विपथ-कृष्णश-वास-कृष्ण-श्वेताविचर्म-रजतनिष्कप्रभृतयः सन्ति। अन्येषां व्रात्यानां दक्षिणायामेतेषां वस्तूनां निर्देशो लभते - रक्तवास-द्वावुपानहौ-शुक्ल-कृष्णाजिनप्रभृतयः।

ब्राह्मणयुगीयभौगोलिकज्ञानाय अपि अस्य ब्राह्मणस्य प्रकृष्टोपयोगिताऽस्ति।ताण्ड्यब्राह्मणस्य भौगोलिकक्षेत्रम्- कुरुक्षेत्रं, सरस्वत्याः मण्डलं चास्ति । क्षेत्रमिदं स्वर्ग इव मन्यते। अाकुरुक्षेत्रात् नैमिषारण्यम् अभिव्याप्य प्रदेशः यज्ञभूमेः स्वरूपे उल्लिखितः अस्ति। रोहितकुलीयसामस्य व्याख्यायां[१५] भरतैः सह विश्वामित्रस्य रोहित(यमुना)नद्याः तटभूविजयस्य उल्लेखोऽपि वर्तते। अथ प्रतापी यशस्वी च कर्णः नकुलश्च महाभारतीयकथानुसारेण रोहितकजनान् विजित्य रोहितनद्यावधि समग्रो भूमिं जिगाय। विनशनः प्लक्षः, प्रास्रवणश्च यमुना तथा कारपञ्चवः इत्यादीनां भौगोलिकस्थानानामत्र निर्देशो वर्तते।