॥ श्लोक सङ्ग्रह २ ॥

सरस्वती नमस्तुभ्यं वरदे कामरूपिणि ।
विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा ॥

 Oh Goddess Sarasvati, my humble prostrations unto
Thee, who are the fulfiller of all my wishes.
I start my studies with the request that Thou wilt
bestow Thy blessings on me .

     आकाशात् पतितं तोयं यथा गच्छति सागरम् ।
     सर्वदेवनमस्कारान् केशवं प्रतिगच्छति ॥

दीपज्योतिः परब्रह्म दीपज्योतिर्जनार्दनः ।
दीपो हरतु मे पापं दीपज्योतिर्नमोऽस्तुते ॥

     गणनाथसरस्वतीरविशुक्रबृहस्पतीन् ।
     पञ्चैतान् संस्मरेन्नित्यं वेदवाणीप्रवृत्तये ।
सुमुखश्च एकदन्तश्च कपिलो गजकर्णकः ।
लम्बोदरश्च विकटो विघ्ननाशो गणाधिपः ॥

धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजाननः ।
द्वादशैतानि नामानि यः पठेच्छृणुयादपि ॥

विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा ।
सङ्ग्रामे सङ्कटे चैव विघ्नस्तस्य न जायते ॥

     शुक्लाम्बरधरं देवं शशिवर्णं चतुर्भुजम् ।
     प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥

सर्वदा सर्वकार्येषु नास्ति तेषाममङ्गलम् ।
येषं हृदिस्थो भगवान् मङ्गलायतनं हरिः ॥

     तदेव लग्नं सुदिनं तदेव
          ताराबलं चन्द्रबलं तदेव ।
     विद्याबलं दैवबलं तदेव
          लक्ष्मीपते तेंऽघ्रियुगं स्मरामि ॥

कायेन वाचा मनसेन्द्रियैर्वा
     बुद्ध्यात्मना वा प्रकृतेः स्वभावात् ।
करोमि यद्यद् सकलं परस्मै
     नारायणायेति समर्पयामि ॥

     हरिर्दाता हरिर्भोक्ता हरिरन्नं प्रजापतिः ।
     हरिः सर्वः शरीरस्थो भुङ्क्ते भोजयते हरिः ॥

कर्पूरगौरं करुणावतारं
     संसारसारं भुजगेन्द्रहारम् ।
सदा वसन्तं हृदयारविन्दे
     भवं भवानीसहितं नमामि ॥

     ॥ श्रीरामायणसूत्र ॥

     आदौ रामतपोवनादिगमनं हत्वा मृगं काञ्चनम्
     वैदेहीहरणं जटायुमरणम् सुग्रीवसम्भाषणम् ॥

     वालीनिर्दलनं समुद्रतरणं लङ्कापुरीदाहनम्
     पश्चाद्रावणकुम्भकर्णहननं एतद्धिरामायणम् ॥

॥ श्रीभागवतसूत्र ॥

आदौ देवकिदेविगर्भजननं गोपीगृहे वर्धनम्
मायापूतनजीवितापहरणं गोवर्धनोद्धारणम् ॥

कंसच्छेदनकौरवादिहननं कुन्तीसुतां पालनम्
एतद्भागवतं पुराणकथितं श्रीकृष्णलीलामृतम् ॥

     ॥ गीतास्तव ॥

     पार्थाय प्रतिबोधितां भगवता नारायणेन स्वयम्
     व्यासेनग्रथितां पुराणमुनिना मध्ये महाभारते
     अद्वैतामृतवर्षिणीं भगवतीमष्टादशाध्यायिनीम्
     अम्ब त्वामनुसन्दधामि भगवद्गीते भवेद्वेषिणीम् ॥

सर्वोपनिषदो गावो दोग्धा गोपालनन्दनः ।
पार्थो वत्सः सुधीर्भोक्ता दुग्धं गीतामृतं महत् ॥

     ॥ व्यासस्तुती ॥

     नमोस्तु ते व्यास विशालबुद्धे फुल्लारविन्दायतपत्रनेत्र ।
     येन त्वया भारततैलपूर्णः प्रज्वालितो ज्ञानमयप्रदीपः ॥

     व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे ।
     नमोवै ब्रह्मनिधये वासिष्ठाय नमोनमः ॥

॥ श्रीदत्तगुरुध्यानम् ॥

ब्रह्मानन्दं परमसुखदं केवलं ज्ञानमूर्तिं
द्वन्द्वातीतं गगनसदृशं तत्त्वमस्यादिलक्ष्यम् ।
एकं नित्यं विमलमचलं सर्वधीसाक्षिभूतं
भावातीतं त्रिगुणरहितं सद्गुरुं तं नमामि ॥

     यं ब्रह्मावरुणेन्द्ररुद्रमरुतः स्तुवन्ति दिव्यैः स्तवैः
     वेदैः साङ्गपदक्रमोपनिषदैः गायन्ति यं सामगाः ।
     ध्यानावस्थिततद्गतेन मनसा पश्यन्ति यं योगिनो
     यस्यान्तं न विदुः सुरासुरगणा देवाय तस्मै नमः ॥

मूकं करोति वाचालं पङ्गुं लङ्घयते गिरिम् ।
यत्कृपा तमहं वन्दे परमानन्दमाधवम् ॥

     श्रीकेशवाय नमः । नारायणाय नमः । माधवाय नमः ।
     गोविन्दाय नमः । विष्णवे नमः ।  मधुसूदनाय नमः ।
     त्रिविक्रमाय नमः ।  वामनाय नमः । श्रीधराय नमः ।
     हृषीकेशाय नमः । पद्मनाभाय नमः ।  दामोदराय नमः ।
     सङ्कर्षणाय नमः ।  वासुदेवाय नमः । प्रद्युम्नाय नमः ।
     अनिरुद्धाय नमः । पुरुषोत्तमाय नमः ।  अधोक्षजाय नमः ।
     नारसिंहाय नमः ।  अच्युताय नमः । जनार्दनाय नमः ।
     उपेन्द्राय नमः । हरये नमः ।  श्रीकृष्णाय नमः ।
॥ देवतावन्दनम् ॥

श्रीमन्महागणाधिपतये नमः ।
श्री सरस्वत्यै नमः । श्रीगुरवे नमः ।
श्रीमातापितृभ्यां नमः ।
श्रीलक्ष्मीनारायणाभ्यां नमः ।
श्रीउमामहेश्वराभ्यां नमः ।
इष्टदेवताभ्यो नमः । कुलदेवताभ्यो नमः ।
स्थानदेवताभ्यो नमः । वास्तुदेवताभ्यां नमः ।
सरेवेभ्यो देवेभ्यो नमो नमः ॥ अविघ्नमस्तु ॥

 ॥ ॐ तत्सत् इति ॥

From:-http://sanskritdocuments.org/doc_z_misc_general/shloka2.html?lang=sa