माहेश्वरसूत्राणि

  • अ इ उ ण् ॥१॥

  • ऋ लृ क् ॥२॥

  • एओङ् ॥३॥

  • ऐऔच् ॥४॥

  • हयवरट् ॥५॥

  • लण् ॥६॥

  • ञमङणनम् ॥७॥

  • झभञ् ॥८॥घढधष्॥९॥

  • जबगडदश् ॥१०॥

  • खफछठथचटतव् ॥११॥

  • कपय् ॥१३२॥

  • शषसर् ॥१३॥

  • हल् ॥१४॥

इति माहेश्वरसूत्राणि। अणादीसंज्ञार्थानि। तेषामन्त्या इतः। लण् मध्ये अकारश्च। हकारादिषु अकार उच्चारणार्थः।
वृद्धिरादैच्।1-1-1