: नमस्कार���: •शासकीय-प्रचारं विनैव खादी-वस्त्र-विक्रये द्विगुणित-वृद्धिम् अभिलक्ष्य मोदिना तोषः प्रकाशित���: •गत-शताब्द्याः पञ्च-षष्टि-तम-वर्षीय-युद्ध-विजय-स्मारिका दिल्ल्यां स

���: •मन की बात इति-कार्यक्रमस्य माध्यमेन पुत्र्या सह स्वचित्रम्, अतुल्य-भारतम् इत्यादयः मौन-क्रान्तिकारि-पदक्षेपाः मोदिना संस्मृताः।

���: •निम्न-मध्य-वर्गीय-समेतैः त्रिंशत्-सहस्र-जनैः महानस-वात्यै शासकीयाSनुदान-त्यागः मोदिना अतितराम् अभिनन्दितः।

: मायोजिता प्रदर्शनी - शौराञ्जलिः मोदिना भृशं श्लाघिता।

���: •विविध-क्षेत्रेषु परामर्शार्थं, परिदेवनार्थं च जनेभ्यः पञ्च-पञ्चाशत्-सहस्र-दूरभाषान् प्राप्य प्रमुदितो मोदी तत्परिशीलनं प्रतिश्रुतवा���: •आगामिनि दीपोत्सवे मृद्दीपोपयोगाय, खादी-वस्त्र-प्रयोगाय च मोदिना जनाः आहूताः।

: •समस्यानां समाधानार्थं विविध–विभागैः संभूय कार्यमाचरितुं परामर्श–प्रदानाय प्रधानमन्त्रिणा आकाशवाणी अभिनन्दिता���: •आगामिनि दीपोत्सवे मृद्दीपोपयोगाय, खादी-वस्त्र-प्रयोगाय च मोदिना जनाः आहूताः।

���: •मत-दानार्थं जनेषु जागरूकता-प्रसाराय मोदिना निर्वाचनायोगः प्रशंसितः, नव-युवानश्च मतदातृ-सूच्यां स्व-नामाङ्कनाय प्रेरिताः।

: ाण्याश्च सहयोगाय श्रेयः प्रदत्तम्।���: •मन की बात इति-कार्यक्रमस्य साफल्ये प्रधानमन्त्रिणा जनानाम्, आकाश-व

���: •मन की बात इति-कार्यक्रमस्य साफल्ये प्रधानमन्त्रिणा जनानाम्, आकाश-वाण्याश्च सहयोगाय श्रेयः प्रदत्तम्।