पुष्पं फलस्य धूमो ऽग्नेर् वर्षस्य जल-दोदयः ।
यथा भविष्यतो लिङ्गं रिष्टं मृत्योस् तथा ध्रुवम् ॥ १ ॥

आयुष्-मति क्रियाः सर्वाः स-फलाः संप्रयोजिताः ।
भवन्ति भिषजां भूत्यै कृत-ज्ञ इव भू-भुजि ॥ १+(१) ॥
क्षीणायुषि कृतं कर्म व्यर्थं कृतम् इवाधमे ।
अ-यशो देह-संदेहं स्वार्थ-हानिं च यच्छति ॥ १+(२) ॥
५.१+(२)च्व् आयासाद् देह-संदेहं तर्हीदानीं गतासूनां लक्षणं संप्रचक्षते ।
विकृतिः प्रकृतेः प्राज्ञैः प्रदिष्टा रिष्ट-संज्ञया ॥ १+(३) ॥
५.१+(३)अव् तद् इदानीं गतासूनां अरिष्टं नास्ति मरणं दृष्ट-रिष्टं च जीवितम् ।
अरिष्टे रिष्ट-विज्ञानं न च रिष्टे ऽप्य् अ-नैपुणात् ॥ २ ॥

के-चित् तु तद् द्वि-धेत्य् आहुः स्थाय्य्-अ-स्थायि-विभेदतः ।
दोषाणाम् अपि बाहुल्याद् रिष्टाभासः समुद्भवेत् ॥ ३ ॥

स दोषाणां शमे शाम्येत् स्थाय्य् अवश्यं तु मृत्यवे ।
रूपेन्द्रिय-स्वर-च्छाया-प्रतिच्छाया-क्रियादिषु ॥ ४ ॥

५.४av तद् दोषाणां शमे शाम्येत् अन्येष्व् अपि च भावेषु प्राकृतेष्व् अ-निमित्ततः ।
विकृतिर् या समासेन रिष्टं तद् इति लक्षयेत् ॥ ५ ॥

केश-रोम-निर्-अभ्यङ्गं यस्याभ्यक्तम् इवेक्ष्यते ।
यस्यात्य्-अर्थं चले नेत्रे स्तब्धान्तर्-गत-निर्गते ॥ ६ ॥

जिह्मे विस्तृत-संक्षिप्ते संक्षिप्त-विनत-भ्रुणी ।
उद्भ्रान्त-दर्शने हीन-दर्शने नकुलोपमे ॥ ७ ॥

कपोताभे अलाताभे स्रुते लुलित-पक्ष्मणी ।
नासिकात्य्-अर्थ-विवृता संवृता पिटिकाचिता ॥ ८ ॥

उच्छूना स्फुटिता म्लाना यस्यौष्ठो यात्य् अधो ऽधरः ।
ऊर्ध्वं द्वितीयः स्यातां वा पक्व-जम्बू-निभाव् उभौ ॥ ९ ॥

दन्ताः स-शर्कराः श्यावास् ताम्राः पुष्पित-पङ्किताः ।
सहसैव पतेयुर् वा जिह्वा जिह्मा विसर्पिणी ॥ १० ॥

शूना शुष्का गुरुः श्यावा लिप्ता सुप्ता स-कण्टका ।
शिरः शिरो-धरा वोढुं पृष्ठं वा भारम् आत्मनः ॥ ११ ॥

हनू वा पिण्डम् आस्य-स्थं शक्नुवन्ति न यस्य च ।
यस्या-निमित्तम् अङ्गानि गुरूण्य् अति-लघूनि वा ॥ १२ ॥

विष-दोषाद् विना यस्य खेभ्यो रक्तं प्रवर्तते ।
उत्सिक्तं मेहनं यस्य वृषणाव् अति-निःसृतौ ॥ १३ ॥

अतो ऽन्य-था वा यस्य स्यात् सर्वे ते काल-चोदिताः ।
यस्या-पूर्वाः सिरा-लेखा बालेन्द्व्-आकृतयो ऽपि वा ॥ १४ ॥

५.१४bv सर्वे ते काल-नोदिताः ललाटे वस्ति-शीर्षे वा षण् मासान् न स जीवति ।
पद्मिनी-पत्त्र-वत् तोयं शरीरे यस्य देहिनः ॥ १५ ॥

प्लवते प्लवमानस्य षण् मासास् तस्य जीवितम् ।
हरिताभाः सिरा यस्य रोम-कूपाश् च संवृताः ॥ १६ ॥

५.१६bv षण्-मासं तस्य जीवितम् ५.१६bv षण्-मासात् तस्य जीवितम् ५.१६bv षण् मासांस् तस्य जीवितम् सो ऽम्लाभिलाषी पुरुषः पित्तान् मरणम् अश्नुते ।
यस्य गो-मय-चूर्णाभं चूर्णं मूर्ध्नि मुखे ऽपि वा ॥ १७ ॥

स-स्नेहं मूर्ध्नि धूमो वा मासान्तं तस्य जीवितम् ।
मूर्ध्नि भ्रुवोर् वा कुर्वन्ति सीमन्तावर्तका नवाः ॥ १८ ॥

५.१८cv मूर्ध्नि भ्रुवोर् वा यस्य स्युः मृत्युं स्वस्थस्य षड्-रात्रात् त्रि-रात्राद् आतुरस्य तु ।
जिह्वा श्यावा मुखं पूति सव्यम् अक्षि निमज्जति ॥ १९ ॥

५.१९bv त्रि-रात्राद् आतुरस्य च खगा वा मूर्ध्नि लीयन्ते यस्य तं परिवर्जयेत् ।
यस्य स्नातानुलिप्तस्य पूर्वं शुष्यत्य् उरो भृशम् ॥ २० ॥

आर्द्रेषु सर्व-गात्रेषु सो ऽर्ध-मासं न जीवति ।
अ-कस्माद् युग-पद् गात्रे वर्णौ प्राकृत-वैकृतौ ॥ २१ ॥

तथैवोपचय-ग्लानि-रौक्ष्य-स्नेहादि मृत्यवे ।
यस्य स्फुटेयुर् अङ्गुल्यो नाकृष्टा न स जीवति ॥ २२ ॥

क्षव-कासादिषु तथा यस्या-पूर्वो ध्वनिर् भवेत् ।
ह्रस्वो दीर्घो ऽति वोच्छ्वासः पूतिः सुरभिर् एव वा ॥ २३ ॥

आप्लुतान्-आप्लुते काये यस्य गन्धो ऽति-मानुषः ।
मल-वस्त्र-व्रणादौ वा वर्षान्तं तस्य जीवितम् ॥ २४ ॥

५.२४cv मल-वस्त्र-व्रणाद्ये वा भजन्ते ऽत्य्-अङ्ग-सौरस्याद् यं यूका-मक्षिकादयः ।
त्यजन्ति वाति-वैरस्यात् सो ऽपि वर्षं न जीवति ॥ २५ ॥

सततोष्मसु गात्रेषु शैत्यं यस्योपलक्ष्यते ।
शीतेषु भृशम् औष्ण्यं वा स्वेदः स्तम्भो ऽप्य् अ-हेतुकः ॥ २६ ॥

५.२६dv स्वेदः स्तम्भो ऽत्य् अ-हेतुकः यो जात-शीत-पिटिकः शीताङ्गो वा विदह्यते ।
उष्ण-द्वेषी च शितार्तः स प्रेताधिप-गो-चरः ॥ २७ ॥

५.२७bv शीताङ्गो वातिदह्यते ५.२७bv शीताङ्गो वापि दह्यते उरस्य् ऊष्मा भवेद् यस्य जठरे चाति-शीत-ता ।
भिन्नं पुरीषं तृष्णा च यथा प्रेतस् तथैव सः ॥ २८ ॥

५.२८bv जठरे वाति-शीत-ता मूत्रं पुरीषं निष्ठ्यूतं शुक्रं वाप्सु निमज्जति ।
निष्ठ्यूतं बहु-वर्णं वा यस्य मासात् स नश्यति ॥ २९ ॥

घनी-भूतम् इवाकाशम् आकाशम् इव यो घनम् ।
अ-मूर्तम् इव मूर्तं च मूर्तं चा-मूर्त-वत् स्थितम् ॥ ३० ॥

तेजस्व्य् अ-तेजस् तद्-वच् च शुक्लं कृष्णम् अ-सच् च सत् ।
अ-नेत्र-रोगश् चन्द्रं च बहु-रूपम् अ-लाञ्छनम् ॥ ३१ ॥

५.३१av तेजस्य् अ-तेजस् तद्-वच् च ५.३१cv अ-नेत्र-रोगी चन्द्रं च जाग्रद् रक्षांसि गन्धर्वान् प्रेतान् अन्यांश् च तद्-विधान् ।
रूपं व्य्-आकृति तत् तच् च यः पश्यति स नश्यति ॥ ३२ ॥

५.३२cv रूपं व्य्-आकृति तद्-वच् च सप्तर्षीणां समीप-स्थां यो न पश्यत्य् अरुन्धतीम् ।
ध्रुवम् आकाश-गङ्गां वा स न पश्यति तां समाम् ॥ ३३ ॥

मेघ-तोयौघ-निर्घोष-वीणा-पणव-वेणु-जान् ।
शृणोत्य् अन्यांश् च यः शब्दान् अ-सतो न सतो ऽपि वा ॥ ३४ ॥

निष्पीड्य कर्णौ शृणुयान् न यो धुकधुका-स्वनम् ।
तद्-वद् गन्ध-रस-स्पर्शान् मन्यते यो विपर्ययात् ॥ ३५ ॥

५.३५bv न यो धुकधुक-स्वनम् सर्व-शो वा न यो यश् च दीप-गन्धं न जिघ्रति ।
विधिना यस्य दोषाय स्वास्थ्याया-विधिना रसाः ॥ ३६ ॥

यः पांसुनेव कीर्णाङ्गो यो ऽङ्गे घातं न वेत्ति वा ।
अन्तरेण तपस् तीव्रं योगं वा विधि-पूर्वकम् ॥ ३७ ॥

५.३७av यो भस्मनेव कीर्णाङ्गो जानात्य् अतीन्द्रियं यश् च तेषां मरणम् आदिशेत् ।
हीनो दीनः स्वरो ऽ-व्यक्तो यस्य स्याद् गद्गदो ऽपि वा ॥ ३८ ॥

सहसा यो विमुह्येद् वा विवक्षुर् न स जीवति ।
स्वरस्य दुर्-बली-भावं हानिं च बल-वर्णयोः ॥ ३९ ॥

रोग-वृद्धिम् अ-युक्त्या च दृष्ट्वा मरणम् आदिशेत् ।
अप-स्वरं भाषमाणं प्राप्तं मरणम् आत्मनः ॥ ४० ॥

श्रोतारं चास्य शब्दस्य दूरतः परिवर्जयेत् ।
संस्थानेन प्रमाणेन वर्णेन प्रभयापि वा ॥ ४१ ॥

५.४१av श्रोतारं तस्य शब्दस्य ५.४१av श्रोतारं वास्य शब्दस्य छाया विवर्तते यस्य स्वप्ने ऽपि प्रेत एव सः ।
आतपादर्श-तोयादौ या संस्थान-प्रमाणतः ॥ ४२ ॥

छायाङ्गात् संभवत्य् उक्ता प्रतिच्छायेति सा पुनः ।
वर्ण-प्रभाश्रया या तु सा छायैव शरीर-गा ॥ ४३ ॥

भवेद् यस्य प्रतिच्छाया छिन्ना भिन्नाधिकाकुला ।
वि-शिरा द्वि-शिरा जिह्मा विकृता यदि वान्य-था ॥ ४४ ॥

तं समाप्तायुषं विद्यान् न चेल् लक्ष्य-निमित्त-जा ।
प्रतिच्छाया-मयी यस्य न चाक्ष्णीक्ष्येत कन्यका ॥ ४५ ॥

खादीनां पञ्च पञ्चानां छाया विविध-लक्षणाः ।
नाभसी निर्-मला-नीला स-स्नेहा स-प्रभेव च ॥ ४६ ॥

वाताद् रजो-ऽरुणा श्यावा भस्म-रूक्षा हत-प्रभा ।
विशुद्ध-रक्ता त्व् आग्नेयी दीप्ताभा दर्शन-प्रिया ॥ ४७ ॥

शुद्ध-वैडूर्य-वि-मला सु-स्निग्धा तोय-जा सुखा ।
स्थिरा स्निग्धा घना शुद्धा श्यामा श्वेता च पार्थिवी ॥ ४८ ॥

५.४८bv सु-स्निग्धा तोय-जा हि सा वायवी रोग-मरण-क्लेशायान्याः सुखोदयाः ।
प्रभोक्ता तैजसी सर्वा सा तु सप्त-विधा स्मृता ॥ ४९ ॥

५.४९av वायव्या रोग-मरण- रक्ता पीता सिता श्यावा हरिता पाण्डुरासिता ।
तासां याः स्युर् विकासिन्यः स्निग्धाश् च वि-मलाश् च याः ॥ ५० ॥

५.५०av रक्ता पीता सिता श्यामा ताः शुभा मलिना रूक्षाः संक्षिप्ताश् चा-शुभोदयाः ।
वर्णम् आक्रामति च्छाया प्रभा वर्ण-प्रकाशिनी ॥ ५१ ॥

५.५१bv संक्षिप्ताश् चा-सुखोदयाः ५.५१dv प्रभा वर्ण-विकाशिनी आसन्ने लक्ष्यते छाया विकृष्टे भा प्रकाशते ।
ना-च्छायो ना-प्रभः कश्-चिद् विशेषाश् चिह्नयन्ति तु ॥ ५२ ॥

नृणां शुभा-शुभोत्पत्तिं काले छाया-समाश्रयाः ।
निकषन्न् इव यः पादौ च्युतांसः परिसर्पति ॥ ५३ ॥

५.५३bv काले छाया-समाश्रिताः हीयते बलतः शश्वद् यो ऽन्नम् अश्नन् हितं बहु ।
यो ऽल्पाशी बहु-विण्-मूत्रो बह्व्-आशी चाल्प-मूत्र-विट् ॥ ५४ ॥

५.५४dv बह्व्-आशी वाल्प-मूत्र-विट् यो वाल्पाशी कफेनार्तो दीर्घं श्वसिति चेष्टते ।
दीर्घम् उच्छ्वस्य यो ह्रस्वं निःश्वस्य परिताम्यति ॥ ५५ ॥

ह्रस्वं च यः प्रश्वसिति व्याविद्धं स्पन्दते भृशम् ।
शिरो विक्षिपते कृच्छ्राद् यो ऽञ्चयित्वा प्रपाणिकौ ॥ ५६ ॥

यो ललाटात् स्रुत-स्वेदः श्लथ-संधान-बन्धनः ।
उत्थाप्यमानः संमुह्येद् यो बली दुर्-बलो ऽपि वा ॥ ५७ ॥

उत्तान एव स्वपिति यः पादौ विकरोति च ।
शयनासन-कुड्यादेर् यो ऽ-सद् एव जिघृक्षति ॥ ५८ ॥

५.५८cv शयनासन-कुड्यादौ ५.५८dv यः सदैव जिघृक्षति अ-हास्य-हासी संमुह्यन् यो लेढि दशन-च्छदौ ।
उत्तरौष्ठं परिलिहन् फूत्-कारांश् च करोति यः ॥ ५९ ॥

५.५९dv नोत्कारांश् च करोति यः यम् अभिद्रवति च्छाया कृष्णा पीतारुणापि वा ।
भिषग्-भेषज-पानान्न-गुरु-मित्र-द्विषश् च ये ॥ ६० ॥

५.६०bv कृष्णा पीतारुणापि च वश-गाः सर्व एवैते विज्ञेयाः सम-वर्तिनः ।
ग्रीवा-ललाट-हृदयं यस्य स्विद्यति शीतलम् ॥ ६१ ॥

उष्णो ऽपरः प्रदेशश् च शरणं तस्य देवताः ।
यो ऽणु-ज्योतिर् अनेकाग्रो दुश्-छायो दुर्-मनाः सदा ॥ ६२ ॥

पूर्व-रूपाणि सर्वाणि ज्वरादिष्व् अति-मात्रया ।
यं विशन्ति विशत्य् एनं मृत्युर् ज्वर-पुरः-सरः ॥ ६२.१+(१) ॥
बलिं बलि-भृतो यस्य प्रणीतं नोपभुञ्जते ।
निर्-निमित्तं च यो मेधां शोभाम् उपचयं श्रियम् ॥ ६३ ॥

५.६३av बलिं बलि-भुजो यस्य प्राप्नोत्य् अतो वा विभ्रंशं स प्राप्नोति यम-क्षयम् ।
गुण-दोष-मयी यस्य स्वस्थस्य व्याधितस्य वा ॥ ६४ ॥

५.६४cv गुणा-गुण-मयी यस्य यात्य् अन्य-था-त्वं प्रकृतिः षण् मासान् न स जीवति ।
भक्तिः शीलं स्मृतिस् त्यागो बुद्धिर् बलम् अ-हेतुकम् ॥ ६५ ॥

षड् एतानि निवर्तन्ते षड्भिर् मासैर् मरिष्यतः ।
मत्त-वद्-गति-वाक्-कम्प-मोहा मासान् मरिष्यतः ॥ ६६ ॥

नश्यत्य् अ-जानन् षड्-अहात् केश-लुञ्चन-वेदनाम् ।
न याति यस्य चाहारः कण्ठं कण्ठामयाद् ऋते ॥ ६७ ॥

प्रेष्याः प्रतीप-तां यान्ति प्रेताकृतिर् उदीर्यते ।
यस्य निद्रा भवेन् नित्या नैव वा न स जीवति ॥ ६८ ॥

५.६८cv यस्य निद्रा भवेन् नित्यं वक्त्रम् आपूर्यते ऽश्रूणां स्विद्यतश् चरणौ भृशम् ।
चक्षुश् चाकुल-तां याति यम-राज्यं गमिष्यतः ॥ ६९ ॥

५.६९dv यम-राष्ट्रं गमिष्यतः यैः पुरा रमते भावैर् अ-रतिस् तैर् न जीवति ।
सहसा जायते यस्य विकारः सर्व-लक्षणः ॥ ७० ॥

निवर्तते वा सहसा सहसा स विनश्यति ।
ज्वरो निहन्ति बल-वान् गम्भीरो दैर्घरात्रिकः ॥ ७१ ॥

स-प्रलाप-भ्रम-श्वासः क्षीणं शूनं हतानलम् ।
अ-क्षामं सक्त-वचनं रक्ताक्षं हृदि शूलिनम् ॥ ७२ ॥

स-शुष्क-कासः पूर्वाह्णे यो ऽपराह्णे ऽपि वा भवेत् ।
बल-मांस-विहीनस्य श्लेष्म-कास-समन्वितः ॥ ७३ ॥

५.७३av संशुष्क-कासः पूर्वाह्णे रक्त-पित्तं भृशं रक्तं कृष्णम् इन्द्र-धनुष्-प्रभम् ।
ताम्र-हारिद्र-हरितं रूपं रक्तं प्रदर्शयेत् ॥ ७४ ॥

रोम-कूप-प्रविसृतं कण्ठास्य-हृदये सजत् ।
वाससो ऽ-रञ्जनं पूति वेग-वच् चाति भूरि च ॥ ७५ ॥

५.७५cv वाससो रञ्जनं पूति वृद्धं पाण्डु-ज्वर-च्छर्दि-कास-शोफातिसारिणम् ।
कास-श्वासौ ज्वर-च्छर्दि-तृष्णातीसार-शोफिनम् ॥ ७६ ॥

यक्ष्मा पार्श्व-रुजानाह-रक्त-च्छर्द्य्-अंस-तापिनम् ।
छर्दिर् वेग-वती मूत्र-शकृद्-गन्धिः स-चन्द्रिका ॥ ७७ ॥

५.७७bv -रक्त-च्छर्द्य्-अङ्ग-तापिनम् सास्र-विट्-पूय-रुक्-कास-श्वास-वत्य् अनुषङ्गिणी ।
तृष्णान्य-रोग-क्षपितं बहिर्-जिह्वं वि-चेतनम् ॥ ७८ ॥

५.७८dv बहिर्-जिह्वम् अ-चेतनम् ५.७८dv बहिर्-जिह्वं वि-चेतसम् मदात्ययो ऽति-शीतार्तं क्षीणं तैल-प्रभाननम् ।
अर्शांसि पाणि-पन्-नाभि-गुद-मुष्कास्य-शोफिनम् ॥ ७९ ॥

५.७९dv -गुद-मुष्कादि-शोफिनम् हृत्-पार्श्वाङ्ग-रुजा-छर्दि-पायु-पाक-ज्वरातुरम् ।
अतीसारो यकृत्-पिण्ड-मांस-धावन-मेचकैः ॥ ८० ॥

तुल्यस् तैल-घृत-क्षीर-दधि-मज्ज-वसासवैः ।
मस्तुलुङ्ग-मषी-पूय-वेसवाराम्बु-माक्षिकैः ॥ ८१ ॥

अति-रक्तासित-स्निग्ध-पूत्य्-अच्छ-घन-वेदनः ।
कर्बुरः प्रस्रवन् धातून् निष्-पुरीषो ऽथ-वाति-विट् ॥ ८२ ॥

तन्तु-मान् मक्षिकाक्रान्तो राजी-मांश् चन्द्रकैर् युतः ।
शीर्ण-पायु-वलिं मुक्त-नालं पर्वास्थि-शूलिनम् ॥ ८३ ॥

५.८३dv -तालं पर्वास्थि-शूलिनम् ५.८३dv -ताडं पर्वास्थि-शूलिनम् स्रस्त-पायुं बल-क्षीणम् अन्नम् एवोपवेशयन् ।
स-तृट्-श्वास-ज्वर-च्छर्दि-दाहानाह-प्रवाहिकः ॥ ८४ ॥

५.८४bv अन्नम् एवोपवेशयेत् अश्मरी शून-वृषणं बद्ध-मूत्रं रुजार्दितम् ।
मेहस् तृड्-दाह-पिटिका-मांस-कोथातिसारिणम् ॥ ८५ ॥

पिटिका मर्म-हृत्-पृष्ठ-स्तनांस-गुद-मूर्ध-गाः ।
पर्व-पाद-कर-स्था वा मन्दोत्साहं प्रमेहिणम् ॥ ८६ ॥

५.८६bv -स्तनांस-गुद-मूर्ध-जाः ५.८६cv पर्व-पाद-कर-स्थाश् च सर्वं च मांस-संकोथ-दाह-तृष्णा-मद-ज्वरैः ।
विसर्प-मर्म-संरोध-हिध्मा-श्वास-भ्रम-क्लमैः ॥ ८७ ॥

५.८७av सर्वं च मांस-संकोच- गुल्मः पृथु-परीणाहो घनः कूर्म इवोन्नतः ।
सिरा-नद्धो ज्वर-च्छर्दि-हिध्माध्मान-रुजान्वितः ॥ ८८ ॥

कास-पीनस-हृल्-लास-श्वासातीसार-शोफ-वान् ।
विण्-मूत्र-संग्रह-श्वास-शोफ-हिध्मा-ज्वर-भ्रमैः ॥ ८९ ॥

मूर्छा-छर्द्य्-अतिसारैश् च जठरं हन्ति दुर्-बलम् ।
शूनाक्षं कुटिलोपस्थम् उपक्लिन्न-तनु-त्वचम् ॥ ९० ॥

विरेचन-हृतानाहम् आनह्यन्तं पुनः पुनः ।
पाण्डु-रोगः श्वयथु-मान् पीताक्षि-नख-दर्शनम् ॥ ९१ ॥

५.९१av विरेचन-हतानाहम् तन्द्रा-दाहा-रुचि-च्छर्दि-मूर्छाध्मानातिसार-वान् ।
अनेकोपद्रव-युतः पादाभ्यां प्रसृतो नरम् ॥ ९२ ॥

नारीं शोफो मुखाद् धन्ति कुक्षि-गुह्याद् उभाव् अपि ।
राजी-चितः स्रवंश् छर्दि-ज्वर-श्वासातिसारिणम् ॥ ९३ ॥

ज्वरातीसारौ शोफान्ते श्वयथुर् वा तयोः क्षये ।
दुर्-बलस्य विशेषेण जायन्ते ऽन्ताय देहिनः ॥ ९४ ॥

श्वयथुर् यस्य पाद-स्थः परिस्रस्ते च पिण्डिके ।
सीदतः सक्थिनी चैव तं भिषक् परिवर्जयेत् ॥ ९५ ॥

आननं हस्त-पादं च विशेषाद् यस्य शुष्यतः ।
शूयेते वा विना देहात् स मासाद् याति पञ्च-ताम् ॥ ९६ ॥

५.९६bv विशेषाद् यस्य शुष्यति विसर्पः कास-वैवर्ण्य-ज्वर-मूर्छाङ्ग-भङ्ग-वान् ।
भ्रमास्य-शोफ-हृल्-लास-देह-सादातिसार-वान् ॥ ९७ ॥

५.९७cv भ्रमास्य-शोष-हृल्-लास- कुष्ठं विशीर्यमाणाङ्गं रक्त-नेत्रं हत-स्वरम् ।
मन्दाग्निं जन्तुभिर् जुष्टं हन्ति तृष्णातिसारिणम् ॥ ९८ ॥

वायुः सुप्त-त्वचं भुग्नं कम्प-शोफ-रुजातुरम् ।
वातास्रं मोह-मूर्छाय-मदा-स्वप्न-ज्वरान्वितम् ॥ ९९ ॥

५.९९av वायुः सुप्त-त्वचं भग्नं शिरो-ग्रहा-रुचि-श्वास-संकोच-स्फोट-कोथ-वत् ।
शिरो-रोगा-रुचि-श्वास-मोह-विड्-भेद-तृड्-भ्रमैः ॥ १०० ॥

घ्नन्ति सर्वामयाः क्षीण-स्वर-धातु-बलानलम् ।
वात-व्याधिर् अपस्मारी कुष्ठी रक्त्य् उदरी क्षयी ॥ १०१ ॥

गुल्मी मेही च तान् क्षीणान् विकारे ऽल्पे ऽपि वर्जयेत् ।
बल-मांस-क्षयस् तीव्रो रोग-वृद्धिर् अ-रोचकः ॥ १०२ ॥

यस्यातुरस्य लक्ष्यन्ते त्रीन् पक्षान् न स जीवति ।
वाताष्ठीलाति-संवृद्धा तिष्ठन्ति दारुणा हृदि ॥ १०३ ॥

तृष्णयानुपरीतस्य सद्यो मुष्णाति जीवितम् ।
शैथिल्यं पिण्डिके वायुर् नीत्वा नासां च जिह्म-ताम् ॥ १०४ ॥

५.१०४av तृष्णया तु परीतस्य क्षीणस्यायम्य मन्ये वा सद्यो मुष्णाति जीवितम् ।
नाभि-गुदान्तरं गत्वा वङ्क्षणौ वा समाश्रयन् ॥ १०५ ॥

५.१०५av क्षीणस्यायस्य मन्ये वा गृहीत्वा पायु-हृदये क्षीण-देहस्य वा बली ।
मलान् वस्ति-शिरो नाभिं विबध्य जनयन् रुजम् ॥ १०६ ॥

कुर्वन् वङ्क्षणयोः शूलं तृष्णां भिन्न-पुरीष-ताम् ।
श्वासं वा जनयन् वायुर् गृहीत्वा गुद-वङ्क्षणम् ॥ १०७ ॥

५.१०७dv गृहीत्वा गुद-वङ्क्षणौ वितत्य पर्शुकाग्राणि गृहीत्वोरश् च मारुतः ।
स्तिमितस्यातताक्षस्य सद्यो मुष्णाति जीवितम् ॥ १०८ ॥

५.१०८av वितत्य पार्श्वकाग्राणि सहसा ज्वर-संतापस् तृष्णा मूर्छा बल-क्षयः ।
विश्लेषणं च संधीनां मुमूर्षोर् उपजायते ॥ १०९ ॥

गो-सर्गे वदनाद् यस्य स्वेदः प्रच्यवते भृशम् ।
लेप-ज्वरोपतप्तस्य दुर्-लभं तस्य जीवितम् ॥ ११० ॥

प्रवाल-गुटिकाभासा यस्य गात्रे मसूरिकाः ।
उत्पद्याशु विनश्यन्ति न चिरात् स विनश्यति ॥ १११ ॥

मसूर-विदल-प्रख्यास् तथा विद्रुम-संनिभाः ।
अन्तर्-वक्त्राः किणाभाश् च विस्फोटा देह-नाशनाः ॥ ११२ ॥

कामलाक्ष्णोर् मुखं पूर्णं शङ्खयोर् मुक्त-मांस-ता ।
संत्रासश् चोष्ण-ताङ्गे च यस्य तं परिवर्जयेत् ॥ ११३ ॥

अ-कस्माद् अनुधावच् च विघृष्टं त्वक्-समाश्रयम् ।
यो वात-जो न शूलाय स्यान् न दाहाय पित्त-जः ॥ ११४ ॥

चन्दनोशीर-मदिरा-कुणप-ध्वाङ्क्ष-गन्धयः ।
शैवाल-कुक्कुट-शिखा-कुङ्कुमाल-मषी-प्रभाः ॥ ११४.१+(१) ॥
५.११४.१+(१)द्व् -नक्तमाल-मषी-प्रभाः ५.११४.१+(१)द्व् -कुन्द-शालि-मय-प्रभाः अन्तर्-दाहा निर्-ऊष्मणः प्राण-नाश-करा व्रणाः ॥ ११४.१+(२)अब् ॥
कफ-जो न च पूयाय मर्म-जश् च रुजे न यः ।
अ-चूर्णश् चूर्ण-कीर्णाभो यत्राकस्माच् च दृश्यते ॥ ११५ ॥

रूपं शक्ति-ध्वजादीनां सर्वांस् तान् वर्जयेद् व्रणान् ।
विण्-मूत्र-मारुत-वहं कृमिणं च भगन्दरम् ॥ ११६ ॥

घट्टयञ् जानुना जानु पादाव् उद्यम्य पातयन् ।
यो ऽपास्यति मुहुर् वक्त्रम् आतुरो न स जीवति ॥ ११७ ॥

दन्तैश् छिन्दन् नखाग्राणि तैश् च केशांस् तृणानि च ।
भूमिं काष्ठेन विलिखन् लोष्टं लोष्टेन ताडयन् ॥ ११८ ॥

५.११८bv तैश् च केशांस् तृणानि वा हृष्ट-रोमा सान्द्र-मूत्रः शुष्क-कासी ज्वरी च यः ।
मुहुर् हसन् मुहुः क्ष्वेडन् शय्यां पादेन हन्ति यः ॥ ११९ ॥

५.११९dv शय्यां पादेन हन्ति च मुहुश् छिद्राणि विमृशन्न् आतुरो न स जीवति ।
मृत्यवे सहसार्तस्य तिलक-व्यङ्ग-विप्लवः ॥ १२० ॥

मुखे दन्त-नखे पुष्पं जठरे विविधाः सिराः ।
ऊर्ध्व-श्वासं गतोष्माणं शूलोपहत-वङ्क्षणम् ॥ १२१ ॥

शर्म चान्-अधिगच्छन्तं बुद्धि-मान् परिवर्जयेत् ।
विकारा यस्य वर्धन्ते प्रकृतिः परिहीयते ॥ १२२ ॥

५.१२२av शर्म वान्-अधिगच्छन्तं सहसा सहसा तस्य मृत्युर् हरति जीवितम् ।
यम् उद्दिश्यातुरं वैद्यः संपादयितुम् औषधम् ॥ १२३ ॥

यतमानो न शक्नोति दुर्-लभं तस्य जीवितम् ।
विज्ञातं बहु-शः सिद्धं विधि-वच् चावचारितम् ॥ १२४ ॥

न सिध्यत्य् औषधं यस्य नास्ति तस्य चिकित्सितम् ।
भवेद् यस्यौषधे ऽन्ने वा कल्प्यमाने विपर्ययः ॥ १२५ ॥

अ-कस्माद् वर्ण-गन्धादेः स्वस्थो ऽपि न स जीवति ।
निवाते सेन्धनं यस्य ज्योतिश् चाप्य् उपशाम्यति ॥ १२६ ॥

आतुरस्य गृहे यस्य भिद्यन्ते वा पतन्ति वा ।
अति-मात्रम् अमत्राणि दुर्-लभं तस्य जीवितम् ॥ १२७ ॥

यं नरं सहसा रोगो दुर्-बलं परिमुञ्चति ।
संशय-प्राप्तम् आत्रेयो जीवितं तस्य मन्यते ॥ १२८ ॥

५.१२८cv संशयं प्राप्तम् आत्रेयो कथयेन् न च पृष्टो ऽपि दुः-श्रवं मरणं भिषक् ।
गतासोर् बन्धु-मित्राणां न चेच्छेत् तं चिकित्सितुम् ॥ १२९ ॥

५.१२९av कथयेन् नैव पृष्टो ऽपि यम-दूत-पिशाचाद्यैर् यत् परासुर् उपास्यते ।
घ्नद्भिर् औषध-वीर्याणि तस्मात् तं परिवर्जयेत् ॥ १३० ॥

आयुर्-वेद-फलं कृत्स्नं यद् आयुर्-ज्ञे प्रतिष्ठितम् ।
रिष्ट-ज्ञानादृतस् तस्मात् सर्व-दैव भवेद् भिषक् ॥ १३१ ॥

मरणं प्राणिनां दृष्टम् आयुः-पुण्योभय-क्षयात् ।
तयोर् अप्य् अ-क्षयाद् दृष्टं विषमा-परिहारिणाम् ॥ १३२ ॥